SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ संखावत्ता ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ संगय शेषयोः संलग्नौ-सम्बद्धावित्येके । ज्ञाता. १३३ । । पूर्वः । बाचा. ३३२ । संखावत्ता-शावर्ता-शस्येवावा? यस्यां सा। ठाणा० संग-सङ्गः-यस्य महामुनेरवगतसंसारमोक्षकारणस्येयं स१२२ । शङ्खस्येवावर्तो यस्याः सा शावर्ता, मनुष्य- ङ्गः-प्रारम्भः । बाचा० २५८ । सङ्गः-मावतोऽभिधङ्गः, योनी द्वितीयो भेदः । प्रजा० २२७ । स्नेह गुणतो रागः । आव. ७२३ । सङ्गः-सम्बन्धः, संखआ-शखिका-लघुशवरूपा, तस्याः स्वरो मनाक शब्दादि: वाऽभिष्वङ्गविषयः । उत्त. १८३ । सङ्ग:तीवणो भवति न तु शङ्कस्येवाति यम्भीरः । जं० प्र. अष्टविध कर्म विषयसङ्गः । आचा० ७९ । संगइ-सङ्गतिः नियतिः । सूत्र. ३।। संखिगा-शङ्खिका-ह्रस्वः शङ्खः । भग• २१६ । संगइय-स्वाङ्गिकं-परिभुक्तप्रायम् । दातुः स्वाङ्गिक परिसंसित - सङ्ख्येयः-वर्षसहस्रात्परः । नंदी० ६४ । भुक्तप्रायम् । आचा० ४०० । नियतिः । सूत्र. २८६ । संखित्त-संक्षिप्त-स्तोकावगाहनम् । भग० ९६६ ।। यस्मिनु दिवसे यद्वाहयते तत्सङ्गतिकम् । वृ० प्र० १०६ संखिद-शङ्ख कं, चन्दनगर्भशङ्खहस्तः, माङ्गल्यकारिणः आ । . शङ्खध्मा। जं० प्र० १४२ । संगए-परिचितः सङ्गतं विद्यते यस्यासी साङ्गतिकः । संखिय-चन्दनगर्भशङ्खहस्तः, शङ्खवादकः । भग० ४८।। ठाणा० २४५ । संखिया-शंडिका-लघुशङ्खरूपा । जीवा० २६६ । ह्रस्व- संगएइ-साङ्गतिकः, सङ्गतिमात्रघटितः। ज० प्र० १२३ । शङ्खो जात्त्यन्तरात्मक: शङ्घिका । राज. ४६। संगकर-सङ्गकर:-प्रतिबन्धोत्पादकः । उत्त० ३६० । संखुन्न-सक्षुन्नं-सङ्कुचितम् । बृ० प्र० २६४ था। संगतं-सङ्गतं-मैत्रीगतं गमनं-सविलासं चङ्कमणम् । संखेज्जइभाग-सङ्ख्येयभागः । अनु. १६३ । सूर्य० २९४ । संखेजक-सख्यातक-सख्यातवर्षसहस्रलक्षणम् । प्रभ० संगतिकपात्र-पात्रविशेषः । वृ० प्र० १०६ अ । २४ । संगथ-सङ्ग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः । संखेजजीवित- सहयातजोविक:-सख्यातजीव:-वनस्प- आचा० १००। सङ्ग्रन्थ:-स्वनस्यापि स्वजन: पितृव्यतिकाये प्रथमो भेदः । ठाणा० १२२ । पुत्रशालादिः । जं० प्र० १४६ । संखेजलोविया-वृक्षजीवितव्ये प्रथमो भेदः । भग० ३६४ । संगम-नदीमीलकः । ज्ञाता० ३३ । सङ्गमः-नदीमिलकः । संखेचवित्थड-सहध्येयविस्तृत-सङ्येययोजनप्रमाणं विस्तृतं-विस्तारो यस्य स । जीव० १०६ । संगमओ-मङ्गपकः । आव० २१९ । सङ्गमक-सौधर्मसंखेव-सक्षेपः सङ्ग्रहः । ठाणा० ५०३ । सङ्क्षेपणं कल्पवासीदेवः, अभवसिद्धिकः। आव० २१६ । संगमक:सझेप: । आव० ३६४ । सक्षेपः-सङ्ग्रहः । 1गा.. कणयिनचतुर्थभङ्गे दृष्टान्तः । व्य. प्र. २०६ मा । ५०४ । संगमथेर-सङ्गमस्थवियः, नित्यवासी आचार्यविशेषः । संखेवरुई सङ्घरुचिः-मक्षेप:-सङ्ग्रहस्तस्मिन् रुचिर्यस्य | बाव. ५३५ । सङ्गमस्थविरः-कुजयरनगरवातव्य आ. स । उत. ५६३ । सचेप:-सङ्ग्रहः तत्र रुचिर्यस्य विस्त- चार्यः । उत. १०८ । सङ्गमस्थ बर:-नित्यवासी आचार्य. रापरिज्ञानात् स सङ्क्षपरुचिः । प्रज्ञा० ५६ । सझेप:- विशेषः । आव० ५३८ । आयरिया । नि. चू • द्वि. संग्रहः तत्र रुचिः सझेपरुचि. चिलातिपुत्रवत् । ठाणा० १५ आ। संगय-सङ्गत:-सर्वकामविरक्तताविषये देवलासूतराजस्य संखोभिजमाणी- सङ्क्षोभ्यमाना-अधो निमज्जनतः तद्- दासः । आव० ७१४ । सङ्गत-सुश्लिष्टम् । जीवा. गतलोकक्षोमोत्पादात् । ज्ञाता० १५६ । .. २७६ । सङ्गतं-उपपत्तिभिरबाधितम् । प्रश्न. १२० । संखोभियपुत्र-कायेनापरस्य चरकावेः कायः सङ्क्षोभित सङ्गतः-उचितः । ज्ञाता• १३ । सङ्कतः-देहप्रमाणोचितः। ( १०४२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy