SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ शाम्ब ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५ [ शीतोदाद्वीप - - % शाम्ब-द्रव्यभावसङ्कोचे दृष्टान्तः । ज० प्र० १० । द्रव्य- २८३, शिल्प-साचार्य नित्यव्यापारश्व । आव० ४१५ । भावसकोचे दृष्टान्तः । आव० ३७६ । साचार्य कादाचित्कं वा । नंदी १४४ सिद्धिशदाशारि-अष्टापदद्यूतभेदः । ज० प्र० १३७ । भिधेय साम्ये भेद । ठाणा० २५ । शाहू-विष्णुधनुः । प्रभ० ८८ । । शिल्पार्या-तन्तुवायकूलालनापिततन्नुवायदेवटादयः अपशालनकं - पृष्पकं फलप्रभृतिः । जीवा० २७८ । शाकः ।। सावद्या अहिता जीवाः । तत्त्वा० ३-१५ । प्रश्र० १४१ । भोज्य पदार्थ विशेषः । पिण्ड० १७२ । शिवक-घटे पूर्वावस्था । विशे० ९३८ । शिवकः । शालनक-व्यञ्जन तकादि वा । भग० ३२६ । शालनकम् ठाणा०६। व्य० द्वि० १४२ अ । । शिवकोषक-तगरायामाचार्यस्य शिष्यः । व्यव० प्र० ३१७ शालिका-संमच्छिमजीवविशेषः । आचा० ७० । । । शालिग्राम-ग्रामविशेषः । दश० २८१ । आषाकर्मपरि. शिवदेव-आधायाः प्रामित्यद्वारविवरणे श्रेष्ठी । पिण्ड हरणे ग्रामणीवणिजस्थानम् । पिण्ड० ७२ । आधाया ६६ । अभ्याहृतविवरणे देवशर्ममङ्खस्य ग्रामः । पिण्ड० ९७ । शिवा-शकस्य द्वितीयाऽग्रमहिषी। ज० प्र. १५९ आधाया: शालिभद्र-सुलभबोधौ दृष्टान्तः । राज० ४७ । प्रामित्यद्वारविवरणे शिवदेवश्रेष्ठिपत्नी । पिण्ड०६९ । शालूक-दर्दूर: । दश० १४१ । । शिशिर-हेमन्त ऋतुः । ओघ० २१२ । शावकः-बोहित्थः, पोतो वा । प्रश्न० ३९ । शिशुपाल-महाबलराजसूनुः । प्रश्न० ८८ । शावितः-शादित:-आकारित: । व्य०प्र०१४४ अ । शिशुपालिका-बालवत्मा । ओघ० १६३ । शासन-प्रतिपादकम् । (?) । शिशुमार-मकरविशेषः । पिण्ड० १४६ । शास्ता-तीर्थकृदादिः । आचा० २५० । अहंन् । आव० शिष्टं-शिष्टत्त्व-अभिमतसिद्धान्तोक्तार्थता, वक्तः शिष्टता. सूचकत्वम् । सम०६३ । शास्ति-निराकरोति । भग० १७४ । शिष्यते-निराक्रियते । जीवा० ३८८ । शिक्षक-नवदिक्षीतः । आचा. ८० । शिव्यापयितुं-आसिवनाशिक्षाग्रहणप्रदानतः (१)। व्य शिक्षेत-भासेवेत । वाचा. २९१ । द्वि० २१५ था। शिखरी-वर्षधर ठाणा०६८। शीतं-प्रासुकम् । दश० २०६ । शीता-वैशयकृत स्तम्भशिबिका-यानविशेषः । आचा० ६० । नस्वभाव: । ठाणा० २६ । शिरः-मस्तकम् । आचा० ३८ । शीतरूपा-योनिभेदः । आचा० २४ । शिर उद्धाव्य- । आचा०८२ । शीतला-दाहस्फोटकात्मको रोगविशेषः । उत्त० ३५८ । शिरसिज-केशः । सत्त० ३३८ । शीतलिका-व्याधिविशेषः । ध्य.द्वि.१६२ । । शिरीषकुसुम-सुकुमारकुसुमविशेषः । जीवा• २७०। शीता-महानदीविशेषः । प्रश्न०६६ । शीता-नीलपर्वते शिरोविशुद्ध-शिरसि प्राप्तो यदि नानुनासिकः । ठाणा चतुर्थ कूटम् । ठाणा० ७२ । ३६६ । स्वः शिरसि प्राप्तः सन्नानुनासिको भवति ततः शोताकार-भोगः, क्षेत्रपरिमाणोद्भवो वा । आय. ४६९ । शिरोविशुद्धम् । ज. प्र.४० । शीतीभूत-निवृतः । आचा० २५८ । शिलाप्रवाह-विद्रुमं रत्नम् जीवा० १६४ । शोतोदा-निषधपर्वते सप्तमकूटम् । ठाणा०७२। शीतोदाशिलीमुख-द्रव्यशल्यम् । आव० ७८३ । महानदीविशेषः । प्रज्ञा० ६६ । शिल्प-कादाचित्कं, नित्यव्यापारः । भय. ५७३, ३६८। शोतोदाकुण्डम् ठाणा०७४, शिल्पंसाचार्यक, निस्यव्यापारस्तु शिल्पमिति । ठाणाoशोतोदाद्वीप-द्वोपविशेषः । ज० प्र० ३०९ । । (१०३५ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy