SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शबरदेशजा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ शाबलेय शबरदेशजा-शबरी । ज० प्र० १९१ । शरीर पर्याप्ति- यया तु रसीभूतमाहारं घातुरूपतया परि. शबरा-येषामनेकशाखे शङ्गे भवतः । ज० प्र० १२४ ।। णमर्यात सा शरीरपर्याप्तिः । बृ० प्र. १८४ आ । शबल- बकुश:- कबुरः। ठाणा० ३३६ । वकुशम् । भग. शरीरसम्पतू-आरोहपरिणाहयुक्ततादिचतुर्भेदभिन्ना सम्पत् ८६१ आचः ६७ । उत्त० ३९ । शबलीभूत-उन्मिश्रम् । आचा० ३२१ । शरोरानुगतः-उद्गारोच्छ्वासादिः । ठाणा० ३३६ । शब्द-यथार्थाभिधानः । तत्त्वा० १-३५ । राजग्राह्यत्वे शक- मणिपरीक्षागं ज्ञातव्यः । ज०प्र० १३८ । शब्दकरणम् । नंदी. १५८ । शर्करा-मधुररसपरिणता । प्रज्ञा० १० । शब्दकरत्व-रात्री महाशब्देनोल्लापितत्वम् । सप्तदशममस. शर्करिकालेपः । ओघ० १४५ । माधिस्थानम् । प्रश्न. १४४ । शर्करिल-पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शः। प्रज्ञा० शब्दनिःस्पृहत्वं-प्रथमा भावनावस्तु । प्रश्न० १५९ । ८०। शब्दवेधी-धनुर्वेदविशेषः । आचा० १७६ । शलभ सम्मूर्छनजीवविशेषः । आचा० ७० । सम्मूर्छनशब्दसप्तैकक-आचाराङ्गद्वितीयश्रुतस्कंधे द्वितीयचूडायां जविशेषः । दश. १४।। चतुर्थमध्ययनम् । ठाणा० ३८७। शलाका-भूमिस्फोटकविशेषः । आचा. १७ । घटे कारशब्दाद्वैत-सर्वशब्दात्मकमिदमित्येकत्वं प्रतिपन्नः। ठाणा. णम् । वाचा. २२८ । ४२५ । शल्लकी-स्कन्धबीजा । दश० १३६ । शब्दादतवादो-सऱ्या शब्दात्मकमिदमित्येकत्वं प्रतिपत्रः । | शव-कुणपः । प्रश्न. ५२ । ठाणा० ४२५। शशि-नृपतिविशेषः । उत्त० ३८८ । शब्दापाति-वर्तुलवैतादयः । सम० ९५ । शश्वद्धाव-प्रलया भावः । जीवा० ६६ शब्दापाती-वर्तुलविजयाईपर्वतविशेषः । प्रभ० ६५।। शकुलिका-भक्ष्यविशेषः प्रश्न० १६३ । शब्दायते-आकारयति । जीवा० २४३ । शप-हरितम् । दश: २६५ ।। शब्दोन्नतिक-उन्नतशब्दम् । जीवा० १२३, १६४ (?) || शखपरिज्ञा-आचाराङ्ग प्रयममध्ययनम् ।। शखपरिज्ञा-आचाराने प्रयममध्ययनम् । आव० ५६३ । शम्ब-द्रव्यभावसंकोचे दृष्टान्तः । विशे० ११२६ । द्वारा | शाकाटक-सारथिः । ठाणा० २४० । वत्यो कुमारः । विशेक ६१० । | शाकढिक-सोपारके वृद्धश्रापकः । व्य० द्वि. १७४ बा। शय्यम्भव-परिपाट्या प्रभवशिष्यः । आव० ६२ । शाकिनो-डाकिनी । प्रश्न. ५२ । अनाचीर्ण आचार्यः । स्थविरविशेषः । ब्र० प्र० १६६ अ। शाक्य-मतविशेषः । आचा. ४०३ शाक्यः-मतविशेषः । शय्यातरपिण्डभोजन-पञ्चमः शबलः । प्रश्न. १४४ । उत्त० ३३७ । शाक्यः । आव. ५९ । शय्यातरावग्रह-पञ्चभिधावग्रहे चतुर्थः । आचा. १३४। शाटक वस्त्रविशेषः । उत्त० ९२ । शय्यापरिकम्र्मवर्जन-तृतीयभावनावस्तु । प्रभ० १२८। शावलम् । जोवा० ३५५ । शय्याभाण्ड-क्षय्योपकरणम् । निर० २७ । शान्तिः-मङ्गल-विघ्नविद्रावणम् । विशे०२२ । शधि तोणः । प्रभ. ४७ । तोणः । भग० ३२२। शान्तिकर्म-होमादि । ठाणा० ३९४ ।। शरपर्शी-मुञ्जः । ठाणा० ३३६ ।। शान्तिचन्द्र-जम्बूद्वीपप्रज्ञप्तिवृत्तिकर्तारः । जं० प्र० ५४४ । शराव-अवधेराकारविशेषः । आचा. १५ । शान्तिचन्द्रगणिः-जम्बूद्वीपप्रजत्तिवृत्तिविधायकः । जं. शरासन-भद्रम् । भग० ५४७ । प्र० ४२४ । शरिका । आचा० ३५७ । शान्तिमार्ग-शान्तिः उपशमधर्मोपलक्षणम् । (?) । शरीर-नषेधिकी । आव. २६६ । | शाबलेय । बाचा० १७॥ ( १०३४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy