SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ शीतोदापातकुण्ड ] शीतोवा प्रपातकुण्ड - कुण्डविशेषः । ज० प्र० ३०६ । शीतोष्णरूपा-योनिभेदः । बाचा० २४ । Preetish आनन्दसागरसूरिसङ्कलितः शीर्षक । ठाणा० ४४ । शीर्षद्वारिका - कल्पेन शिरः स्थगनरूपा । बृ० प्र० १२५ आ । शीर्षप्रहेलिका- गणनास्थानविशेषः । याचा० ८१ । शोला-गुणसमृद्ध नृपपत्नी । पिण्ड० ४७ । शुक-कीरः । जीवा० १८८ । शुक्ति-भाजन विधिविशेषः । जीवा० २६६ । शुक्तिक- द्वीन्द्रियजीव विशेषः । प्रज्ञा० २३ । शुक्तिसंपुट- मुक्ताधारपुटकम् । प्रश्र० १५२ । शुक्लपाक्षिक:- किचिदूनपुद्रलपरावर्त्ताधमात्र संसारको जीवः । प्रज्ञा० ११७ । शुक्लस्थानम् शुक्ष्मक्रियाऽप्रतिपाति- शुक्लध्यानस्य तृतीयो प्रशाः १०६ । शुचिविद्या - मन्त्रशोचम् | ठाणा० ३४१ । शुण्ठी-पर्वगभेदः । आचा० ५७ । शुण्डामकरा - मत्सविशेषः । सम० १३५ | शुद्ध चतुर्थकादयः शुक:शून्यचित्त: शून्यवादी | सूर्यं० २५२ || भेदः । शुल्व ताम्रम् । प्रश्न० १५२ । शुश्रूषते - सविनयं गुरुवचनं श्रोतुमिच्छति । ( ? ) + शुषिर शङ्खवेण्वादी | आचा० ४१२ । शुष्कगोमय: शुष्कुलीकर्ण - अन्तरद्वीप विशेषः । जीवा० १४४ | Jain Education International । ठाणा ११४ । शृङ्गाशृङ्गि - युयुत्सया योधयोवंल्गनम् । ज० १३९ । शेखरक आपीडः, आमेलकः । बी० ३६१ । शेखरक:आपीडः । प्रज्ञा० ९६ | शेखरक:- शिरोवेष्टनम् । ठाणा० ३०४ । शेमुषा | वाचा० ११६ । शेषवत् - त्रिविधानुमाने द्वितीयमनुमानम् । भग• २२२ । शैक्षक परिपालना - यावलोपस्याप्यते तावच मिक्षां हिडापयितव्यः । वृ० ४० ६४ अ । शैली रूढिः । नंदी० १५७ । शैलूष: शुद्धयोग - निर्दोषव्यापार: । उत्त० ६५७ । शुद्धोन्छ - उत्सर्गपदम् । बृ० प्र० २५० आ० । शुल्क - करः । आव० ४६९ । शैलूषा शुल्कपाल- सामुच्छेदिकानां प्रतिबोधकः भावकविशेषः । शैलेश ठाणा० ४२ । शैलेसी शैवाल- बादरनिगोदविशेषः । प्रज्ञा० ७८ शोभन - मध्यस्थः कथः । शौचं भावविशुद्धिः निष्कल्मषता भिष्वङ्गः । तस्वto ६-६ श्यामाक - बीज विशेषः । आचा० २८५ । श्रंशना- देशतो भङ्गः । प्रश्न० १३८ । श्रमं दौर्बल्यम् । आचा० ३८० । श्रमणा - प्रव्रज्याऽऽरम्भदिवसादारभ्य सकलपावद्ययोगविरु तागुरूपदेशादाप्राणो परमाद्यथाशक्त्यनशनादितपञ्चरति । (2) 1 | नंदी० १५१ । । ठाणा० ५२३ । | नंदी० १५६ | । प्रज्ञा० ४५५ । शूर-भटः । भग ४६३ । शूल - आयुद्धविशेषः । ज्ञाता० १३५ । शूलः । सम० १२६ । शूलपाणि- अस्थिकामे बक्षः । ठाषा० ५०१ । गित: [ श्रणमा शृगालत्वविहारो-दीनः । वाचा० २५३ । शृगालभक्षित- भक्तविषयं प्रयोजनं सम्यक् न करोति (यः) । व्य० प्र० १६३ वा । शृङ्ग-वृतम् । नि० ० ० ६२ छ । शृङ्गनादितम् | नंदी० २०७ । शृङ्गाटक- समूच्छिंतरुजीवः । आचा० ५७ ॥ शृङ्गाटक:त्रयस्रसंस्थाने दृष्टान्तः । प्रज्ञा० ११ । । विशे० ६०५ । शृङ्गारमति - गर्भाधान परिसाटरूपमूलद्वार विवरणे सिन्धुराजपत्ती । पिण्ड० १४५ । ( १०३६ ) For Private & Personal Use Only । आचा० १४२ । । आच० ११३ । । आचा० १५७ । । भग० १८ । । प्रचन० ११४ | धर्म साधनमात्रास्वप्यन www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy