SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ॐ अर्हम् || नमोऽत्यु णं समणस्स भगवओ महावीरस्स ॥ श्रेष्ठि- देवचन्द्रलालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः - १२६ आगमोद्धारक - आचार्यश्री आनन्दसागरसू रिसङ्कलितः - अल्पपरिचितसैद्धान्तिक शब्दकोषः । शकारः शक- म्लेच्छ देशविशेषः । उत्त० ३३७ । पञ्चम-विभागः शकुनरुतम् - शकुनिक-पक्षी । उत्त० ३७८ । शकुनिकसङ्ग्रहणकं - परम् । उत्त० ३७८ । शकुनिका - पक्षिणी । उत्त० ४०६ | शकुनिमारक:। सम० ५२ । शक्ति - शक्तिः प्रहरणविशेषः । भग० १५२ । प्रहरणविशेषः । । ठाणा० ४२७ । द्वन्द्रियजीव विशेषः । प्रज्ञा० २३ । शङ्खचक्रवर्तीशङ्खचर- द्वीप विशेषः । अनु० ९० ॥ शङ्खच्छेदः ( अल्प ० १३० ) जाव० ५८८ । शक्र सोधर्मकल्पे इन्द्रः । ज्ञाता० १२० । शक्रोत्सव: | आव० १५६ । ७४ । साधनविशेषः । आद० ५५४ । शङ्कु- शङ्कु-लौकिक कालोपायः । दश० ४० । कालशुद्धयर्थं शतातीक- वृद्धः वर्षशतमानः । सूत्र० ८४ | शतानीक - सहस्रानी राजसूनुः । विशे० ४९६ । शतायु :- अजित सेनापरनाम । सम० १५६ । शतारुक - क्षुद्रकोष्ठम्। आचा० २३५ । एकादशं क्षुद्र शङ्ख - जीवमिधे दृष्टान्तः । प्रज्ञा० २५८ । जीवा० १९१ । शुक्लवर्णपरिणतः । प्रज्ञा० १० । Jain Education International शङ्खनक- जीवमिश्रे दृष्टान्तः । प्रज्ञा० २५८ । शङ्खा वापीनाम । ज० प्र० ३७१ । शङ्खावर्त्ता-वापीनाम । ज० प्र० ३७। । शङ्खोत्तरा- वापीनाम । ज० प्र० ३७१ । शची-शक्रस्य द्वितीयाऽग्रमहिषी । ज० प्र० १५९ । शत- ग्रन्थान्तरपरिभाषयाऽध्ययनम् । भय० ५। शतपत्र - सुरभिगन्धे दृष्टान्तः । प्रज्ञा० ४७३ । शतपत्रिका - पुष्पविशेषः । अनु० २१४ | शतपद - वास्तुन्यासविशेषः । ज० प्र० २०८ । शतपर्वा शतपत्री - पवगंवनस्पती । आचा० ५७ । शतमुख-आधाकर्म परिभोगे गुणचन्द्रश्रेष्ठिनः पुरम् । पिण्ड ० । विशे• ४६ । कुष्ठम् । प्रश्भ० १६१ । शफ-खुरः । जीवा० ३८ । खुरः । प्रज्ञा० ४५ । शबर - म्लेच्छ देश विशेषः । उत्त० ३३७ । म्लेच्छविशेषः । आचा० ३७७ । | आचा० ३२८ । ( १०३३ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy