SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उपसग्गो आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ ओअग्षि उवसग्गो-मन्दः । ऊसाइअं-उरिक्षप्त इति, धनपाल: । उवसेरं-रतियोग्यम् । ऊसाइ-विक्षिप्तम् । उव्वर-धर्मः। ऊसारो-गर्तविशेषः । उज्वहण-महानावेशः । ऊसुमि-रुद्धगलं, रोदनम् । उन्धत्तं-नीरागम् । ऊसंरुसंभिअं-रुद्धगलं, रोदनम् । (उव्व ई) गलितं च । ऊसुक्कि-विमुक्तम् । उव्वा-धर्मः। ऊहष्ट-उपहसितम् । उव्वाओ-खिन्नः। उव्वाडलं-गोतमुपवनं ।। एक्कंग-चन्दनम् । उठवाड-पराङ्मुखं, मुरतं, निर्भदिसूरतं च । | एक्कधरिल्लो-देवरः। उवाढं-विस्तीणं, गतदुःखं च । एक्कणडो-कथकः। उठवाह-धर्मः । एक्कमुहो-निधों, दरिद्रः, प्रियश्चेति । उठवाहिओ-उत्क्षिप्तः । एक्कलपुडिंग-विरबिन्दुवर्षः । उव्वाहुलं-औत्सुक्यं, व्यं च । उविडिओ-अश्विकप्रमाणो विमुक्तमर्यादश्वेति । एक्कसाहिलो-एकस्थानवासी । उन्बीठं-उत्खातम्। एक्कसिबली-शाल्मलीपुष्पर्नवफलिका । एक्कारो-अयस्कारः । उव्वेत्तालं-निरन्तरस्वररुदिते । एक्केक्कम-अयोग्यम् । उविधे-शीघ्रम् । एक्को-स्नेहपरः । उसोरम-बिसमम् । एणुवासिओ-भेकः । उसणसेणो-बलभद्रः। एत्ताहे-इदानीम् । उसुओ-दूषणम् । एत्तोप्पं-एतत्प्रभृतीत्यर्थः । एद्वहं- इयत् । ऊआ-यूका । एमाणो-प्रविशम् । ऊणवि-आनन्दितम् । एमिणिआ-यस्याः, स्त्रियाः, सूत्रेण शरीरप्रमाणं गृहीत्वा ऊमुत्तिअं-उभयपार्श्वघातः । प्रक्षिप्यते, कस्मिंश्चिद्वेश आचारविशेषे सैवमुच्यते । ऊरणी-उरभ्रः । एराणी-इन्द्राणी, तव्रतस्तया च नीति । करो-प्रामः, सश्च । एलविलो-आढमो, वृषभश्च । ऊलो-गतिमङ्गः । एलो-कुशलः । ऊप-उपधानम्, शयने मस्तकोत्तम्मनाय यत्रिवेण्यते । ऊसणं-रणरणकः । ऊसलं-पीनम् । ओंडलं-केशगुल्फो, धम्मिलप्राया। ऊसलिअं-सरामोचम् । ओअं-वार्ता । ऊसविनं-उद्भ्रान्तमूर्वीकृतं ।। ओअंको-गजितम् । ऊपत्यो-म्मितमाकुलन । ओअग्गिअं-अ भभूतं, केशादिना पुञ्जीकर । ऊसातो खेदे सति शिविखः । | ओअग्धिसं-घातम् । ओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy