SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उप्फुण्णं ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५; परि० २ [ उवलुअं उप्फुण्णं-आपूर्णम् । 'उम्हाविअम्-सुरतम् । सप्फेसो-त्रासः। उर-आरम्भः । उप्फोओ-उद्गमः । उररो-पशुः । उप्पंको-पङ्कः, उच्छ्रयः, समूहो, बहुलं चेति । उरतं-स्फाटितम् । उपिगालिआ-करोत्सङ्गः । उरुपुल्ला-आपूपो, धान्यमिधा च । उप्पिजलं-सुरतं, रजोऽकी तिश्चेति । उमिल्लं-प्रेरितः । उप्पित्यं-त्रस्तं, कुपितं विश्वुरं च । उरुसोल्लं-प्रेरितः । उप्पोलो-सङ्घातः, स्थपुटः । उलिअं-निकूणिताक्षम् । उप्पहेड-उद्भटः। उलित्तं- उच्चस्थितः कूरः । उब्बिब-विन्न, शून्य, भीतमुद्भट, क्लान्तं, प्रकटवेषं च। उलुकसिअं-पुलकितम् । उब्बिबल-कलुषजलम् । उलुखंडो उल मुकम्। उब्बुरो-अधिकार्थः। पट-विनिपातित, प्रशान्तं च । उक्क-प्रलपित, सङ्कट, बलास्कारश्च । । उलुहंतो-काकः । उन्भंतो-म्लानः। उलुहलिओ-तृप्तिरहितः। उभग्गो-गुण्ठितः। उल्लरयं-कपर्दाभरणम् । उभाओ-शान्तः । उल्ललिअं-शिथिलस्थितिः । उन्मालणं-शूर्पादिनोत्पवनम , अपूर्वम् । उल्लसिअं-पुलकितम् । उब्भावि-सुरतम् । उल्ली-चुल्ली । उन्भासु-गतशोभम् । उल्लंटिअं-सञ्चूणितम् । उन्भुआणं-यदग्न्यादिना तप्तं दुग्धादि भोजनादुच्छलति । उल्लुराहो-लघुशङ्खः । उन्भुग्गो-चलार्थः । उल्लुक्कं-त्रुटितम् । उम्मंड-हठ, उद्धतं च । उल्लुटुं-मिथ्या । उम्मइअं-मूढम् । उल्लूडो-अङ्कुरित: आरूढः । उम्मरिअं-उत्खातम् । उल्लेवो-हासः । उम्मरो-गृहदेहली। उल्लेहडो-लम्पटः । उम्मल-स्त्यानम् । उल्लोचो-विसानम् । उम्मच्छं-असम्बद्ध, मङ्गोमणित, शोधश्चेति । उल्लोलो-शत्रुः । उम्मच्छविअ-उद्भटः । उल्हसिअं-उद्भटः। उम्मच्छिअं-षितमाकुलं च । उवउज्जो-पकारः । उम्मड्डा-बलात्कारः । उवएइआ-मद्यपरिवेषणभाण्डनम् । उम्मत्तो-धत्तूरक:, डोरण्डः । उवकसिओ-सनिहितः, परिसेवितः सजितश्च । उम्मत्य-अधोमुखम विपरीतम । उवजंगलं-दीर्घः। उम्मला-तृष्णा । उवदीवं-अन्यद्वीपम् । उम्मलो-नृपो, मेघः, पोवरश्चेवति, बलात्कारः, कोचित । | उवललयं-सुरतम् । उम्मुहो-दृप्तः । | उवलुअं-सलजम् । अन्य देश्य०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy