SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ओअल्लो ] ओअल्लो- पर्यस्त:, कम्पोवोवाटो, बम्बभानश्च । ओआअवः - अस्तसमयः । ओआली - खङ्गदोष:, पङ्क्तिनेति । ओआवलो- बालातपः । ओइतं परिघानम् । ओइन्तणं परिधानम् । । ओइल्ल - आरूढम् ओक्कणी यूका । ओविकअं- उषितम्, वातम् । ओग्गालो - बल्पं स्रोतः । ओगिओ - अभिभूतः । ओग्गीओ-नीहारः । ओद्यसरो- अनर्थो, गृहवारिप्रवाहश्च । ओचुल्ल - चुल्ल्येकदेशः । ओछि - केशविवरणम् । ओच्छन्तं-दन्तधावनम् । ओल्लो बलवान् । ओखाओ-गर्जितम् । - अल्पपरिचित से शान्तिकशब्दकोषः, भा० ५, परि० २ ओरली - दीर्घमधुरध्वनिः । ओरिल्लो - अचिरकालः । ओज्यं प्रचोक्षम् । ओज्झरो - अस्त्रावरण ओस्थरिओ-आक्रान्त आक्रममाणश्च । ओत्थरो - उत्साहः । ओविअं - माक्रान्तं नष्टं च । ओप्पा - शाणादिना माण्यादेर्मार्जनम् । 1 ओज्झायं-अभ्यं, प्रेयं, यश्करेण गृहितम् । ओडड्डू - रक्तम् । ओड्डणं-उत्तरीयम् । ओfoot-बाल्मीकः, पिपोलिसखातो, मृद्राशिरिस्यर्थः (१) । ओर्वाट्टि चाटु | ओणीवो-नीम् । अणुओ-अभिभूतः । ओत्थओ - अवसन्नः । ओत्थयं- पिहितम् । ओरं चारु । ओरं पिअं - आकान्तं नष्टं च । ओरतो - विदारितो, गर्विष्ठः, कुसुम्भश्च रक्तश्चेति । ( Jain Education International ओरंजं - नास्तीति भणितं, पर्धा, क्रीडा । ओलइणी - दयिती भूता । ओलक्षणी - नववधू । ओलओ - श्येनपक्षी अपलाप: । ओलत्थो - विदारितः । ओलावओ श्येनपक्षी । ओलित्ती- खङ्गादिदोषः । ओलिप्पं-हासः । ओलिप्पंतो- खङ्गादिदोष: । ओलिम्मा-उपदेहिका । ओलो - कुलपरिपाटी । ओको छन्नरमणम्, नंष्ट्रव्या यत्र शिशवः क्रीडेति, क्रीडन्ति चक्षुस्थगनम् । ओलंपओ तापिका, हस्तः । ओलुग्गो-सेवको निश्चायो, निस्थामा चेति । ओलुट्ट - आघट्टमाणं मिथ्या च । ओलेहडो- अन्यसक्त तृष्णापरः प्रवृद्धश्व । ओलोइअं - अङ्गे पिनद्धम् । ओल्लणी-मार्जिता । ओरिओ-सुतः । ओवं-गजादिन्धनाथं खातम् । ओagt - मेघजलसेकः । ओवडो - परिधानकदेशः । ओबरो-निकदः । [ ओसठियां ओवसेरं - चम्वनं, रतियोग्यं चेति । ओविअं-प्रारोपितं रुदितं चाटु, मुक्त, हृतं चेति । ओसण- उद्वेगः । ओसरिअं - अधोमुखमक्षिनिको च आकीणं चेति । ओसरिआ बलिन्दः । ओसक्को - अपसृतः । ओसणं- त्रुटितम् । ओस डिवअ - गतशोममवसाटव ११ ) For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy