SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पच्छिलं ] सच्छिल्लं छिद्रम् । छुडिओ - सपत्रितः, वाणादिना तिष्यथितः, इवेति । छच्छ्रअं - मयं, चौर्यम् । उच्छुरणं- इक्षुवादः । खच्छु आरं संछन्नम् । उच्छुरिअं - छादितम् । उच्छुरं - अविनश्वरम् । उच्छुरणं-इभुः । उच्छुरणं-इक्षुवाटः । उच्छुच्छ्र- दृप्तः । उच्छल्लो - अनुवादः, खेदश्च । उच्छ्र-वातः । उच्छेवणं घृतम् । उच्छो-अस्त्रावरणम्, ओज्झरीति । उज्जंगलं बलात्कारो दीर्घं च । उज्जडं -उद्वसम् । गिरं- ऐन्धिम् । उज्जग्गुज्जं - स्वच्छम् । उज्जल्ला - बलात्कारः । जाणिअं - निम्नीकृतम् । । उीणिअं - वक्रीभूतम् उजीरिअं - निर्भरितम् । उज्जुरिअं - क्षीणम्, शुष्कम्, । उज्जो मिआ - रश्मिः । उज्झमणं - पलायनम् । आचार्यश्री आनन्दसागरसू रिसङ्कलित : उड्डुासो-संतापः । अपहृत उड्डो - कूपादिखनकः । उठ्डलो - उल्लासः । उठ्डल्लो - उल्लासः । उण०मो-समुलतः । एडिवो - माषधान्यम् । उड्डु हिअं - ऊठायाः, कुपितमुच्छिष्टं च । उडू - तृणपरिवारणम, तृणावच्छादनमित्यर्थः । उड्डुसो-मत्कुणः । उड्डुणो-चोरः । उज्झरिअं - काणाक्षि, दृष्टं विक्षिप्तं, क्षिप्तं व्यक्तं चेति । उद्दरिअं - उत्खातः । उज्झसो- उद्यमः । उड्डुओ- उद्गमः । उड्डाणी प्रतिशब्दः कुरसे विष्ठा पविष्ठो मनोरथश्च । Jain Education International उष्णालिअं - कृशमुप्ततं च । उइओ - हुंकारो, गगनाश्मुखस्य शूनः शब्दवच । उत्तंपिओ - खिन्नः । उत्तालं - निरन्तरस्वररुदिते । गर्वः । उत्ता हिओ - उत्क्षिप्तः । उत्तप्त: । उत्तरिद्धो-हत्य, उत्तहिअं- उत्खाटितम् । उत्तहो - अवटः, कूपः । उत्तप्पो-गत्रितोऽधिकगुणश्च । उत्थलिअं - उम्मुख गतम् । ऊत्थलिअं - गृहम् । उत्थग्धो सम्मर्दः । उत्थल्ला - परिवर्तनम् । उद्धरणं- उच्छिष्टम् । उद्धवओ - उत्क्षिप्तः । उद्धविअं - अधितम । उद्धच्छवी - विसंवादिता । उद्धच्छिअं-निषिद्धम् । उद्धत्थो - विप्रलब्धः । उद्धाओ - विषमोक्षत प्रदेशः भान्तः सद्घातवचेति । उद्दाणा-ली उद्दामो-सङ्घातः स्थूपुटचच । उद्विसिअं - उत्प्रेक्षितम् । उद्वही - उपदेहिका । उफुंदोलो - चलार्थ' । उफालो - दुर्जनः । उफुंकिआ - रजकी उप्फुंडिअं- आस्तृतम । | [ उफुंडिअं ( ८ For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy