SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आएस ] अल्पपरिचितसंद्धान्तिकशब्दकोषः, भा०५, परि. १ [ आत्तो आएस-आयासकर:-छादेशः, मादेशितोवा, आदेशनं वा। | आघवणं । ज्ञाता० १०१ । व्य.द्वि. ३३६ मा। आघवणा-आख्याना-प्रज्ञापना-भेदतो वस्तुप्ररूपणाः । आओगपओगसंपउत्ते-आयोगप्रयोगसम्प्रयुक्त:-आवाहन. उपा० ८७ । ज्ञाता०४६ । विसर्जनकुशला । राज० ११ । आघायणं-वधस्थानम् । ज्ञाता० १६३ । आओसेजा-आक्रोशयामि मृतोऽसि त्वमित्यादिभिः शा- | आचारकुशलो-यो गुर्वादीनामागच्छतामभ्युस्थानं करोति । पैरभिशपामि । उपा०४२ । व्य० प्र० २९० आ। आकुंच-विहस्तविस्तारः। व्य०प्र० २२२ आ। आजिनक-चर्ममय वस्त्रम् । निरय. १ । आकृष्ठिविकृष्ट्रा । ध्यप्र.६४ो । आजीव:-आजीविक: अतीतादिभावकथने हटान्त: । आक्खलके । पिण्ड० १२९ । व्य. प्र. १६३ अ । आक्खाटके पिण्ड १२६ । आजीविय-आजीविक:-गोशालकशिष्यः । उपा० ३९ । आगतपण्हता-आगतप्रश्नवा-पुत्रस्नेहात स्तनागतस्तन्या। आजीवियसभा-पोलासपूरे आजीविकसमा । उपा. ४४ । अन्त० ७ । आडोलियातो-रुद्धा उन्नाइया इति वा उच्यते । ज्ञाता आगते । ज्ञाता० ३६ । २३५ । आगतो । व्य०प्र०१४६ मा।| आडाध-आटोप:-स्फारता । ज्ञाता० ३।। आगमणपवित्तिए-आगमनप्रवृत्तिको गृहितावार्तः । आढक-आठक:-चतुष्प्रस्थकम् । ज्ञाता० १२६ । ज्ञाता. ४१ । आढति-आद्रीयति । ज्ञाता. ६१ । आगमववहारी-आगमव्यवहारिण:-प्रत्यक्षज्ञानिनः। व्य. | आढाति-भाद्रीयते-आदरं करोति । ज्ञाता. २८ । प्र. ६३ अ। आणद-कप्पडिसयस्स नवममध्ययनम् । निरय. १९ आगमव्यवहारिणः-केवलज्ञानी-मन:पर्यायज्ञानी-अवधि- | पूप्फिए अतिदेशः । निरय० २२ । उपासकदशाया ज्ञानी-चतुर्दशपूर्वी च अतव्यवहारिणः । व्य० प्र०५ | प्रथममध्ययनम् । बानन्दाभिधानोपासकवक्तव्यताप्रतिबद्ध मध्ययनमानन्दः। वाणिजग्रामे गाथापती। उपा०१ आगमेस्संति-आगमिस्यामि-गृहीष्यामि । व्य० द्वि० | आणत्ति-आज्ञप्ति:-आदेशः। ज्ञाता. ११८। ४१८ आ। आणत्तियं-आज्ञप्ति-आदेशम् । ज्ञाता०१८। आगमो-अर्थरूपः । व्य० प्र.२८६ मा । आणपाण-प्राणापानी प्राणदयम् । बाचा० ५९। आगयगधी-बागतगन्धी-जाससुरभिगम्धी । ज्ञाता० ११६. आणा-आजा-अवश्य विधेयतया आदेशः । ज्ञाता० १५८ । १२६ । | आशापासू-उच्छ्वासनिश्वासः । ज्ञाता० १०४ । आगलणं-वैकल्यम् । व्य० प्र० १३२आ। आणिअल्लिया । ज्ञाता. ३६ । आगाढ-शरीरस्योष्मा येनोक्तेन जायते तमागाढम् | नि० | | अणिल्लियाणं । अन्त०४। चू० प्र० १७७ था । भृशम् । आव० ६२६ । अणुओगिए-व्याख्याने नियुक्ता:-कालिकश्रुतानुयोगिकः । आगाढप्रज्ञानि-शास्त्राणि । व्य० प्र० २२६ । कालिकश्रुतानुयोगः यस्य विद्यते इति भानुयोगो । आगायसमए-आसन्नीभूतोऽवसरः । ज्ञाता० १६३ । । नंदी। आगारा-आकारा-शरीरयता भावविशेषाः। व्य० प्र० आतंका-बात:-सद्योघातिनः । ज्ञाता. १४॥ ६४ा । आताडनं-तलतालकंसतालानामाताडनम् । राज०५२ । मागासथिग्गल-शरदि मेघविनिर्मुक्तमाकाशखण्डम् । राण. आतियणो-अदने अभक्षणे । व्य० प्र० १८० अ । | आत्तो-शानदर्शनचारित्राणि येनाप्तानि स भवति आप्त:(१२२७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy