SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आत्मवैयावृत्यकरः ] रागद्वेषप्रहीण, इष्टा: शोषौ शैषिविषये ये आसाः । व्य० द्वि० ३०६ आ । आत्मवैयावृत्यकरः - आत्मनो वैयावृत्येक्लान्तः । व्य० प्र० १४५ अ । [ आयवा बोधी-बोषविशेषोऽभिनिबोध:, अभिनिबोध एवाभिनिबो धिकम् । इन्द्रियमननिमित्तो योग्यदेशावस्थित वस्तुविषयः स्फटप्रतिभासः । नंदी० ६५ । अभियोतिए - पराभिभवनहेतुः । ज्ञाता० १८७ । आत्मार्थ:- निरतिचारकरणं विशोधनम् । व्य० प्र० ११५ आभिसेवकं - अभिषेक मर्हतीत्याभिषेक्यं मूर्द्धाभिषिक्तम् । अ 1 ज्ञाता० २१८ । आभूसिय- आभूषितं सङ्कुटितम् । ज्ञाता० १३८ । आभोए मारणे - आभोगयन् पव्यन् । ज्ञाता० ७९ । आमगमलगभूषा- आम मल्लकभूता-उपक्वशरावकल्पा । ज्ञाता० १५७ । आचार्य श्री आनन्दसागरसू रिसङ्कलित: आदाण-आर्द्रहणं यदुद कतै खादिकमन्यतरद्रव्यपाकायाग्नावु साध्यते तद् । उपा० ३४ ॥ आदाननिक्षेपणासमितिः- रजोहरणपात्रचीवरदीनां पीठ. फलकादीनां चावश्यकार्थं निरीक्ष्य प्रमृज्य चादाननिक्षेप । तस्त्रा० १-५ । आदिगरा- आदिकरा:- तत्प्रथमतया प्रवर्तनशीलाः । व्य० द्वि० ३८५ अ । आदित्ययशा- पराभिषिक्ते दृष्टान्तः, भरत चक्रीपुत्रः । व्य द्वि० १२६ आ । आदेतो- आदेश :- नयान्न रविकल्पः । व्य० द्वि० ३५४ आ । आदेश:- मनुज्ञा । व्य० द्वि० ३४६ अ । आधारभूतं क्षेत्रम् । सम० १४२ आद्यषोडश परिकर्म - गणितविशेषः । नंदी० २३८ । आनंदपुर - प्रायश्चिते नगरम् । व्य० प्र० १४६ । उत्तरदिशि परिष्ठापने दृष्टान्तः । व्य० द्वि० २६६ अ । लोकों तरिके नगरम् । व्य० प्र० ४ आ । आनुपूर्वी - प्रश्तगंती गल्यन्तरमानुपूर्व्या प्रापणसामध्यं शरीरांगोपांगानां विनिवेशक्रमनियामकं वा कर्म । तस्वा० ८-१२ । आपको वगा - वनस्पतिविशेषः । राज० ८० । Jain Education International आमलकप्पा- राजप्रश्न्यो नगरम् । राज० १ । आमलकप्पा - जीतशत्रोः राजधानी । ज्ञाता० २४८, २५० ॥ रातीगाथापतिवास्तव्या नगरी। ज्ञाता २५० । रातनीगाथापतिवास्तव्या नगरी । ज्ञाता० २५१ । विद्युतगाथापतिवास्तव्या नगरी। ज्ञाता० २५१ । मेघगाथा: पतिवास्तव्या नगरी । ज्ञाता० २५१ । आमासं-आमर्श:- परामर्शः । ज्ञाता० १५२ । आमेल-शेखरकः । राज० ४६ । । राज० ४६ । आमेलग - आपीड:- शेखरः । ज्ञाता० ५४ । आमोडिज्जंताणंआमोसहिपत्ता - आमर्शः - संस्पर्शः स एवौषधिरिवोषधि :सर्व रोगापहा त्यात्तपचरणप्रभवो लब्धिविशेषः तां प्राप्ताः । प्रश्न. १०५ । आर्य- आतङ्क :- कृच्छ्रजीवितकारी । ज्ञाता० १२१ । आयंबिलं शुद्धोदनादि । अनुत्त० ३ । शुद्धोदनादि । अनुत्त । यत्रालवणारनाशोदनभक्षणमात्राणि आचा. म्वलानि । नवतत्स्वभाष्य | आयंबिलं । ज्ञाता० २१५ । आय - भूमिस्फोटक विशेषः । आचा० ५७ । आय: -लामः ॥ ज्ञाता० २६ । आबाहं - आबाधा - ईषद्वाषा । ज्ञाताः ६७ । आभज्ज - संयुक्य | उ० प्र० १५६ आ । आभरण विहि-त्रिशतितमा कला (३० मी कला ) । ज्ञाता० ३८ । आयश्चामि - आसिचामि । उपा० ३४ । आभरितः - सुवर्णसङ्कलिकादिभूषितः । अनु २५४ । आभवंतितो- आभवतिकः व्यवहारः । व्य० द्वि० ३८१ आयरिय- आचार्य:- अनुयोगाचार्यः । व्य० प्र० १३७ अ । आचार्थकं तद्द्मन्यव्याख्यातृश्वम् । व्य० प्र० १६६ अ । आचार्य:- कलाचार्यः । ज्ञाता० २२१ । आचार्य:- शिरुपी । ज्ञाता० ३ । आ । अभियोगिए-देव विशेषः । ज्ञाता० १५१ । आभिणिबोहिय- अर्थाभिमुखो नियतः - प्रतिनियतस्वरूपी | आयवा-धर्मकथायां द्वितीयमध्ययनम् । ज्ञाता० २५२ ॥ ( १२२८ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy