SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अहासुत्त ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [आऊसिय अहासुत्त-यथासूत्रं सूत्रानतिक्रमेण । ज्ञाता० ७२ । | अइविप्पगिट्ठ-अतिविप्रकृष्ट:-अतिदीर्घः । ज्ञाता. १९५ । अहासुह-यथासुखं सुखानतिक्रमेण । ज्ञाता० ७३ ।। अग्गिला-पूर्वतना । पउ० ७१-७४ । अहासुहुम-मनसा कषायान् कुर्वन् यथासूक्ष्मः । ठाणा० | अच्छिन्देजा-आच्छिन्द्यात् । उपा० ३९ । ३३७ । यथासूक्ष्म-सारः । ज्ञाता० ३१ । अप्पभूय-अल्पत्वम् । उत्त० ३८५ । अहासुहुमकुसोल-सूक्ष्मकुशीलः अयं तपश्ररतीत्येवमनुमो- | अल्फालिजमाणं-आस्फालनम् । राज. ५२ । द्यमानो हर्ष गच्छन् यथासूक्ष्मकुशीलः । ठाणा० ३३७ । । ज्ञाता० २० । अहासुहमबउस-किश्चित्प्रमादी अक्षिमला द्यपनयन् वा | असम्भूतं-अभूतोद्भावनरूप: अचौरेऽपि चौरोऽयमित्यादि, यथासूक्ष्मबकुशः । ठाणा० ३३७ । असद्भूतं-दुष्टाभिसन्धित्वादशोभनरूपम् । मग. २३२ । अहिगयट्ठज्ञाता० १०९ । आ अहिगरण । ज्ञाता. १०९ । आई-आईतिनिपातो वाक्यालङ्कारे अवधारणे वा। उपा० अहिच्छत्त-नगरविशेषः । ज्ञाता. १९३ । अहिच्छत्ता-नगरीविशेषः । माता० १६३ । आइ-आदि:-निवेशः । ज्ञाता० ३ । अहिद्विजमाण-अधिष्ठीयमानः-समाक्रम्यमाणः । ठाणा० आइक्खया-आख्यायिका-ये शुभाशुभमाख्यान्ति । राज० २॥ १८७ । आइच्च-आदित्य:-द्वितीयो लोकान्तिकः । ज्ञाता० १५१ । अहिमड-अहिमृतकः । ज्ञाता० १२६ । आइणग-आजिनक-चर्ममयं वस्त्रम् । राज०९। अहियासेसि-अविचलितकायतया अध्यासयसि । शाता० आइण्ण-आकीर्ण:-वेगादिगुणयुक्तः । ज्ञाता० ५७ । आइद्ध-आदिग्ध-व्याप्तम् । ज्ञाता. ६५ । अहिलाण-मुखबन्धन विशेषः । ज्ञाता० २३० । आइन्न-आकीर्णः । ज्ञाता. ३ । अहिलोडिया-गोपालिकाख्यो हिसकजीवः । वृ० तृ. आइयणं-प्रत्यापिबति । बृ० तृ० १५५ आ। १६. आ। अदने-भक्षणे । व्य. प्र. १८. अ. अहोलोगवत्थव्वया-गजदन्तकानामधः अधोलोकवा. आईन्न-पाकीर्णः जात्यश्वः । ज्ञाता० २२८ । स्तव्याः । ज्ञाता० १२६ । आउट्टइ-आ कुट्टयति, आलोचति । ग्य. द्वि० ३८६ आ। अहेसणिजाई-यथेषणीयानि-अपरिकर्माणि । आचा० आउट्टावेमि-आवर्तयामि । ज्ञाता० १११ । ३९७ । आउजाणि-बातोयानि । पाव. २०४ । अहोसिर । बाचा० ४२७ । त्य । ध्य० प्र०१६ मा ।। आडट्टियाठितो-उपेत्य स्थितः । व्य० वि० ३७० मा । अंकघाती। नि० चू० वि० ९३ आ। आउट्टे-आवर्तयेत् अनुकूलयेत् । व्य० द्वि. २०२ बा। अंगादानं ।नि० चू० वि० ३० आ। | आउर-आतुर:-क्रुधा पिपासया वा पीडितः । व्य० प्र. अंजली-प्रसृतिद्वयं-थूमा वीयाणं वितिय पव्वमेत्तेसु पणगं २३ बा । अंगुलि मूले दस बाउरेहाए पण्णग्स बंगुट्ठतो वीस | आउसणा । शाता. २३५. पसतीए भिण्ण मासो वितिय पसतोते मासो अंजलीत्यर्थः। आउसति । ज्ञाता० २३३ । नि. चू० वि० १२० आ। आउस्सति । ज्ञाता० २३५। एतरतेणो-पाम देसेतरे सुहरंतो। नि० चू० वि० ३८ आ। | आउह-आयुधं-खेटकादि । राज० ११८ । एधपुर ।नि० चू० द्वि० ४२ आ । | आऊसिय-प्रविष्टः । ज्ञाता० १३७ । सङ्कुचितम् । अंबं-योवेष ऊणं अंवं भण्णति । नि० चू.द्वि. १२४ आ।। ज्ञाता० १३८ । (१२२६ ) अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy