SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ असि ] अल्पपरिचित संद्धान्ति कशब्दकोषः, भा० ५, परि० १ १७८ । असि खङ्गम् । ज्ञाता० १३३ । असिढिलोकय-निघत्तम् । भग० २५१ । असिता - खङ्गः । ज्ञाता० २०१ । । ज्ञाता० ३८ । असिपत्त - असि असिय-दात्रः । ज्ञाता० ११६ । असियसिरया - असितशिरोजा: कालकुन्तलाः ।ज्ञाता० १२६ । असिया - राइया ( ? ) । दश० ० ६२ । असि लक्खणंअसिलट्ठिग्गाह - खगयष्टिग्राहः । ज्ञाता० २३६ । असी - शस्त्रविशेषः । निरय० १६ । असुई - अशुचिकम् । ज्ञाता० १६० । असूयया- स्वमुख वक्रता । ज्ञता० १४६ असोग - वृक्षविशेषः । ज्ञाता० १०० । असोगवणिया | आचा० १३० । । ज्ञाता० १२६ । असोगवर पायव - पादपविशेषः । ज्ञाता० १५१ । अस्स - अस्व:-निर्ग्रन्थः । आचा० ३२५ । अस्सणी-नन्दिनीपिताभार्या । उपा० ५३ । अस्ताविणी - आश्रावणी, जलसङ्ग्रहिणी । उत्त० ५०९ । अस्सिणी-मल्लीनाथच्यवननक्षत्रम् । ज्ञाता० १२४ । मल्लीनाथदीक्षा नक्षत्रम् । ज्ञाता० १५२ । अस्सेसा - अश्लेषा । सूर्य ० १३० । अहत अहतं - मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रम् । ज्ञाता० १९ । अहम्मिए-अधर्मेण चरतीत्यधार्मिकः । ज्ञाता० २३६ ॥ अहरी - अधरी - पेषणशिला । उपा० २२ । अहरीलोटू - अधरीलोष्ट :- शिलापुत्रकः । उपा० २२ । अहवण - अखण्डमव्ययमथवायें । बृ० प्र० ११३ अ । अहा उकाल - यथायुष्ककाल:- देवाद्यायुष्कलक्षणः । विशे० Jain Education International [ अहासंथड कारं नारकादिभेदेनायुः - कम्मं विशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्तिः - बन्धनं तस्याः सकाशाद्यः कालोनारकादित्वेन स्थितिर्जीवानां स यथाऽऽयुषो निर्वृतिस्तथा यः कालो :- नारकादिभवेऽवस्थानं स । ठाणा० २०१ । अहाकडं - यथाकृतम् - यथा येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतं - आधा कर्मादि । आचा० ३०५ । यथाकृतम् - यत् परिकर्म रहितमेव तथारूपं लब्धं तत् । पिण्ड० १५ । अहाकडगा -यथाकृतानि प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थम् । ओघ० १५६ । अहाकप्पं यथाकल्पप्रतिमाचारानतिक्रमेण । ज्ञाता ०७२। अहाछंद-यथाच्छन्दः स्वरुचिविरचिताचारः । उत्त० ४८० अहाजाय - यथाजातम् । आत्र ५४२ । अहा ठिई - यथास्थिति:- स्वकालपरिपाकतः उत्त० ३२१ । । ज्ञाता० १६७ । अहापज्जतअहापडिरूवं यथा प्रतिरूपम् - उचितम् । भग० ११५ । यथाप्रतिरूपं यथोचितम् । ज्ञाता० ७ । अहापवत्तं येनाऽनादिसंसिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्तम् । विशे० ५३५ । अहाबायर-यथा बादर:- असारः । ज्ञाता० ३१ । अहामग्गं - यथामागं - ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण । ज्ञाता० ७२ । अहायए - यथा यतः - यथाप्रणिहितगात्रः । आचा० २६३ । अहारातिदयाए - एकादशमभिक्षुप्रतिमा । ज्ञाता० ७२ । अहारातिणियाए - यथारस्नाधिकतया यथा जेष्ठम् । ज्ञाता० ६० । अहालहुस - यथालघुक:- विंशतिदिनमान: । व्य० प्र० १८७ ८३७ । अहाउय - यथा यत्प्रकारं नारकादिभेदेनायुः - कर्म्मविशेषो अहालहुसोय- यथालघुस्वकः - पंचदिवसानि । व्य० प्र० यथायुः । ठाणा० २०१ । अहाउयउवक्कमकाल- यथायुष्कोपक्रमकालः उपक्रमस्य अहालहुस्सगं - यथाप्रकार : - लघुस्वरूपः । ज्ञाता० १६३ । द्वितीयो भेदः । ओघ० १ । अहासंथड - यथासंस्तृतं यत्तृणादि यथोपमोगाहं भवति अहाउय निव्वत्तिकाल - यथायुर्निर्वृत्तिकाल:- यथा - यत्र तथा । ठाणा० १५८ । अल्फ० १५४ अ । १८७ अ । पातरूपा । ( १२२५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy