SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सेयसप्प ] प्राचार्यश्रीमानन्दसागरसूरिसङ्कलित: [ सेलोवट्ठावणगिह सेयसप्प-पवेतसर्पः-उर-परिसपैविशेषः । जीवा० ३६। | सेलमालगा-एकोहकदीपे वृक्षविशेषः । जीवा० १४५ । सेया-पाक्रदेवेन्द्रस्य तृतीयाऽप्रमहिषी । भग० ५०५ । सेलवालए-अन्य यूषिक: । मग० ३२३ । सेयाइ श्वेता-प्रकाश: । सूर्य, ६ । सेलसुत्थिय-शैमसुस्थितम् । जीवा० २६६ । सेयाणसंठिया । सूर्य० ७१। सेला-मुण्डपर्वताः । अनु० १७१ । सेयाल-एव्यत्काल: । मग० २२ । एष्यस्काल:-चतुर्थ | सेलु-शेलु:-श्लेष्मातक: वृक्षविशेषः । प्रज्ञा० ३१ । वनसमयादि । उत्त० ५९६ । स्पतिकायविशेषः । भग ८०३ । सेयावंग-स्वेदापनो-जातस्वेदः श्वेतापाङ्गो वा । ज्ञाता० सेलू-श्लेष्मातकः शेलुः-वृक्षविशेषः । प्रज्ञा० ३।। सेलेस-शैलेश:-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलशो सेयासोए-श्वेताशोकः । प्रशा० ३६१ । वा मेरुः । भग० ९५ । । से यासोय-श्वेताशोक-कनकपुरनगरे उद्यानम् । विपा० सेलेसिद-शैलेशेन्द्रः, उर:परिसपं विशेषः । जीवा० ३६ । ९५ । सेलेसि-शैलेशी-मेम्वत् स्थर्यावस्था । भग०६५ । शैल. सेरिआगुम्मा-सेरिकागुल्मा: । जं० प्र० ६८ । शस्येव-मेरोरिव या स्थिरता सा शैलेशी । ठाणा. से रिका-रथ्या । उत्त. ६.५। १६२ । शैलेशी । ठाणा. १९१ । शैलेशो । ठाणा. क्षिप्त्वा-व्युत्सृज्य । आव ६८५ । म्म-वृक्षविशेषः । जीवा. १४५ । सेलेसो-शिलाभिनिवृत्तः शिलानो वाऽयमिति शैल:-पर्वतः. सेरुयालवण-वृक्षविशेषवनम् । जीवा० १४५ । तेषामोशः प्रभुः शैलेश-मेरुः,तस्येवेयं स्थिरतासाम्यादवस्था सेल-शल:-पाषाणः शूक्ष्णरूपः । ठाणा. २३५। शैल:- शैलेशी, अशैलेशः सन्नभूततद्धावाच्छैलेशवदाचरतीति वा शिखरहीनपर्वतः । प्रज्ञा० ७१ । पटवतो । नि० चू० अवस्था । सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं द्वि० ७०अ। मुदशैलः-पाषाणविशेषः । विशे. ६२७ । योगनिरोधावस्था वा । आव०४४१। शैलेशो-मेहस्तस्ये. शैल.-पर्वतः । आव० ५६८ । मुण्डपर्वतः । भग वाऽचलता-स्थिरता यस्या मवस्थायां सा शैलेशी, बशैलेशः २३८ । पाषाणः । ओष. १२७ । शैलेश इव स्थिरतया भवति शैलेशी। 'सेलुध्व इसी महरिसी' सेलए-षष्ठानस्य पञ्चमं ज्ञातम् । उत्त०६१४ । ज्ञाताया तस्य संबन्धिनो स्थिरताऽवस्थाऽप्युपचारतः शैलेशो, पञ्चममध्ययनम् । आव० ६५३ । ज्ञातायां पञ्चममध्य. अलेश्यो-लेश्यारहितो भवति यस्यामवस्थाया सा शैलेशी, यनम् । सम० ३६ । शैलकपुरे राजा । ज्ञाता० १०४, शोलं-समाधानं-सर्वसंवयः, सर्वसंवरस्य शीखस्येशः शीले शस्तस्येयमवस्था शैलेशी । विशे० ११९२ । सेलकार-शिल्पविशेषः । अनु. १४६ । . . सेलेसीभाब-शैलेशीभावं-शिलानामिमे शैला:-पर्वतारने. सेलकूड-शैलभित्तिः । मर. । षामोशः शंलेशो-मेकः स इव शैलेशो- मुनिनिरुद्धयोग. सेलग-शैलको राजषिः, ज्ञातायां पञ्चममध्ययनम् । ज्ञाता. तथाऽत्यन्यस्थर्येण तस्येयमवस्था-शैलेशी तस्या भाव। ९। ज्ञातायामेकोनविंशतितमेऽध्ययनेऽतिदेशः । ज्ञाता. अशैलेशस्य भावः शैलेशीभवनं शैलेशीभावः । उत्त० ५९३ । २४२ । सेलोदाइ-अभ्ययूथिकः । भग० ३२३ । सेलगपुर-शेलकराजनगरम् । माता. १०४ । सेलोदायी-मड्डुकश्रावकाधिकारे अभ्ययूथिकः । भग० सेलगिह-शैलगृह-पर्वतमुत्कीर्य यत्कृतम् । ठाणा० २९४ ।। ७५० । शैलपहं-पर्वतमुस्कीयं कृतं गृहम् । भग० २०० । सेलोवढाण-शैलोपस्थानिं पाषाणमण्डपः । आचा. सेलतता-वत्सगोत्रे भेदः । ठाणा० ३६० । सेलपाल-धारणस्य तृतीयो लोकपालः । ठाणा. १९७ । सेलोवढावणगिह-शैलोपस्थानगृह-पाषाणमण्डपः । ( ११८६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy