SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सेल्ल ] अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५ ठाणा० २९४ । बाहिरिकायामुदकशाला । सूत्र० ४०६ । सेल्ल वालमयं भुसिरं । नि० चू० प्र० १०६ छ । सेसमई - सप्तमवासुदेवमाता सम० १५२ । शेषमती शस्त्रविशेषः । विशे० ९६८ । ज्ञाता० २०५ । सेल्लग - शल्यक:- भुजपरिसर्प विशेषः, यच्चकर्म तेलकंदङ्गर क्षाविधोयते । प्रश्न. ८ | सेल्लार - तुन्नाकविशेषः । प्रज्ञा० ५६ । सेबए - सेवेत :- उपभुञ्जीत । उत्त० २६५ । सेवण - आसेवनं- मैथुनक्रिया, संप्राप्तकामस्य द्वादशमभेदः । दश० १६४ । सेवणा- सेना - पर्युपास्ति । प्रज्ञा० ६० । सेवणाधिकार सेवनानां चौर्यादिप्रतिसेवनानां अधिकार:नियोगः सेवनाधिकारः, अब्रह्मणः पश्चमं नाम । प्रभ० ६६ । सेवना - भजना समर्थना च । आव० ३३९ । सेवय - सेवक : - चारभट्टः । बृ० द्वि० २७३ आ । सेवा - वृत्यर्थना राजदीनामवलगनम् । प्रश्भ० ६७ । निरयपरिशीलना । सम० १५० । हास्यमोहादिभिः परिभोथोऽ. सेवा सगुम्मा - सेवालगुल्माः । जं० प्र० ८ । सेवालभक्खिण-तापस विशेषः । निरय० २५ । सेवाली - शेवाल :- अष्टमं अष्टमेन यः सेवालः स्वयं ग्लान:भूतः - तमाहारयति स तृतीयां मेखला विलग्नः स तापसविशेषः । आव० २८७ । सेवालोदाइ - अन्ययूषिकः । भग० ३२३ | सेविअ - सेवितं - आचरितम् । दश० २.१ । सेस - शेषं मत्यादिचक्षुर्दशंनादि । ठाणा० २१३ | शेष:पुरुषोपयोगिनः परिजिज्ञ' सितात्तुरगादेरर्थादन्यो हेषितादिरर्थः शेषः । अनु० २१३ । सेदविया - गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या, नालन्दा Jain Education International [ सेह दत्तवासुदेवमाता | आव० १६२ । सेसव- तुरगादेरर्थादभ्यो हेषितादिरर्थः शेषः, स गमिकरवेन यस्यास्ति तच्छेषवदनुमानम् । कार्येण कार्य द्वारेणोत्पन्नं शेषवदनुमानम् । अनु० २१३ । शेषः - तुरगादम्य हेषिताद्यर्थवानु । अनु० २१३ । से सबई - महावोरविभोनंतरे प्रथमं नाम । आचा० ४२२ । शेषवती- दक्षिण रुचकवास्तव्या षष्ठी दिक्कुमारी महत्त सेसिद-दवकभेदविशेषः । प्रज्ञा० ४६ । सेसिअ - शेष कृतं शेषितं स्थित्यादिभिः प्रभृतं सत् स्थितिसङ्ख्यानुभावापेक्षयै वाना मोग सद्दर्शनज्ञान चरणाद्युपायतः शेषं - अल्पं कृतमितिभावः । आव० ( ? ) । शेषितं शेषं कृतं - अल्पोकृतम् । विशे० ११०१ । सेवाल - अनन्तजीववनस्पतिभेदः । खाचा० १९ । सेवालः । सेहंब - संन्धाम्लं - सम्धानेनाम्लीकृत मालिकादि नाचारमाण्ड सेवा । उत्त० ७११ । 1 प्रभ० प्रज्ञा० ४० । गुल्मविशेषः । प्रज्ञा० ३२ । जलरुह विशेष: । प्रज्ञा० ३३ | शेवाल:- पुरुषसहवासुदेव पूर्वभवः । आव० १६३ टी० । जलोपरि मलरूपम् । आचा० ३० । शेवालः । उत्त० ३२१ । साधारणबादरवन स्पतिकायविशेषः । प्रज्ञा ३४ । रिका । जं० प्र ३६१ । सेसा - शेषा - पुष्प समुदाय लक्षणा आव० २६६ । से साथ सेसं शेषावशेषं- उद्धरितस्याप्युद्धरितम् । उत्त० ३६० । १६३ । सेह - "विधू संशद्धाविति" सेध्यते - निष्पाद्यते यः स सेधः शिक्षां वाऽघीत इति शैक्षः । ठाणा० १३० । शंक्ष:अभिनवप्रव्रजितः । प्रभ० १२६ । अगीयत्थो, अभिण वदिविखओ । नि० चू० प्र० ८६ अ शैक्षः - अज्ञः । बृ० प्र० १५८ अ सेहः-शैक्षकः । ओघ० १५३ । शैक्ष:- अभिनव प्रव्रजितः । पिण्ड० १५ । शैक्ष:- अल्प पर्याय: । सम० ५९ । शैक्षक:- अभिनवप्रव्रजितः । ओघ० १९६ । शैक्षः । प्रोष० २० | शैक्षः आव० ५७७ । सेहो । प्रश्न० ३७ । शिक्षकोऽभिनवप्रव्रजितः । ठाणा० २६६ | शैक्षः । आचा० ३२४ ( ? ) । सेह:तीक्ष्णशलाकाकुलशरीो भुजपरिसर्प विशेषः । प्रश्न० ८ । अभिनवप्रव्रजितः । औप ४३ । अगीतार्थः । नि० चू० प्र० ५१ अ । अभिणवपव्यतितो । नि० चू० प्र० ६२ अ । अभिणवपव्वतो नि० चू० प्र० १४ आ । अगीतार्थः आचार्यपदादिसमृद्धिमप्राप्तः । वृ० तृ० ८६ आ । ( १९८७ ) I For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy