SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ विवागपत्त ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [विवेग - - - विवागपत्त-विपाकप्राप्तः-विशिष्टपाकमुपगतः । प्रज्ञा० ४२८ । विविक्तं-स्त्र्याद्यसंसक्तम् । उत्त० ५८७ । ४५६ । विवित्तकूड-देवकुरी विचित्रकूटपर्वतः । ज० प्र० ३५४ । विवागसूय-विपाकः-पुण्यपापरूपकर्म फलं तत्प्रतिपादनपरं विवित्तवास-विविक्तवास:-विविक्तो लोकद्वयाश्रितदोषवश्रुतं-आगमः विपाकश्रुतम् । विपा० ३३ । जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां विवाणाय- ।नि० चू० प्र० ३४२ । सा विविक्तवास:-वसतिः । प्रश्न. १२७ । विवाद-विप्रतिपत्तिसमूत्थवचनम्। भग० ५७२ । वाद:-विवित्ता-विविक्ता-ज्ञनोपष्टम्मादिकारणवर्जा। प्रभ०१३९। जल्लो विवाद: । ठाणा० ३६५ । भडणं । नि० चू० विविक्ता । आव० १८९ । मुषिता । नि० चू० प्र० तृ. ३५ अ । ५२ आ। विवाय-विरुद्धो वादो विवादः । आचा. १८५ । विवाद:- | विवित्ताचरिया-विविक्ताचर्या-आरामुज्जाणादिसु यो पसु. वाक्कलहः । उत्त० ४३४ । पंडगविवजिएसु जं ठाणं । फलगादीण य गहणं तह विवाह-व्याख्या-भगवती । ठाणा. ५१३ । व्याख्यायन्ते भणियं एसणिज्जाणं । भग० २६ (?) । अर्था यस्यां सा व्याख्या । सम० ११५ । ब्याख्या- विविह-विविध-अनेकधा । ज्ञाता० ६६ । विविधंभगवती । नदी० २.६ । विवाहः-पाणिग्रहणम् । विचित्रम् । आव० ५६७ । प्रश्न. १३९ । विवाहविषये मूलक, द्वितीयो भेदः । विविहगुण-विविधगुणः-बहुविधप्रभावः । सम० १२५ । पिण्ड० १४२ । विविहत्था-विविधार्थाः-भाषागम्भीराः । सम० १२४ । विवाहचूलिआ- व्याख्या-भगवती तस्याश्चूलिका व्याख्या- | विविहमुत्तंतरोचिया-विविधा - विविधविच्छित्तिकालता चूलिका । नंदी. २०६ । मुक्ता-मुक्ताफलानि अन्तरा २ ओचिया-आरोपिता यत्र विवाहचूलिया-व्याख्या-भगवती तस्याश्चूलिका व्याख्या- तत् विविधमुक्तान्तरोचियम् । जीवा० १९६ । चूलिका । ठाणा० ५१३ । विविहवाहिसयसन्निकेय-विविधव्याधिशतसनिकेतम् । विवाहपन्न-व्याख्याप्रज्ञः-भगवान । भय० २ । उत्त० ३२६ । विवाहपन्नत्ति-विवाहप्रज्ञप्तिः-पञ्चमाङ्गम् । भग०१। विवृतरूपा-योनिभेदः । आचा० २४ । विवाहप्रज्ञप्तिः-विशिष्टा विवाहा-विविधा विशिष्टा वाऽर्थः | विवृताङ्गी-नग्नाङ्गी । नंदी० १३२ । प्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते | विवेएज्झा-गच्छेयुः । व्य० प्र० १२७ आ । .यस्यां सा विवाहप्रज्ञप्तिः । भप० २ । विवेक-देहादात्मनः आत्मनो वा सवं संयोगानां विवेचनंविविक्तशय्या-सामान्येनै कान्तशय्या। उत्त० ६२८ । बुद्धया पृथक्करणम् । ठाणा० १९२ । विवेचनं-विशोविविच्चमाण-विविच्यमानः मुष्यमाणः । बृ• द्वि० ११८ | धनं प्रत्युपेक्षणम् । तत्त्वा० ९-२२ । विवेकप्रतिमा-पञ्चप्रतिमायां तृतीया प्रतिमा। सम०९६ । विविच्य-त्यक्ता । बाचा. ३३२ । विवेग-विवेक:-अशुद्धातिरिक्तभक्तपानवस्त्रशरोरतन्मलादिविवित्त-विविक्त:-विकृत्यादिरहितः । उत्त० ५८७ ।। त्यागः । ठाणा० १९५ । विवेक:-प्रायश्चित्ते चतुर्थो भेदः । विविक्त-शोभनं प्रचुरम् । आचा० १.० । काटिकः । ठाणा० २०० । बाह्यग्रन्थित्यागम् । उपा० ३० । ६० द्वि० १३१ अ । विविक्तं-दोषविमुक्तं लोकान्तरा- विवेक:-परित्यागः । सम० ४५ । विवेकः-अशुद्धभक्ता• सङ्कीर्णम् । भग० ५४३ । विविक्त-परिष्ठापितम् । दित्यागः । भग० ९२० । विवेकः-पृथग्भावः । उत्त ..आव० ०३६ । विविक्त-स्त्र्यादिदोषरहितम् । प्रभ० ६२२ । विवेचनं विवेकः परित्यागः । ओघ १५ । १२० । विविक्त-इतरव्यवच्छिन्नम् । जीवा० ।। देहादात्मनः आत्मनो वा सवंसंयोगानो विवेचनं-बुद्धधा विवित्त.-रहस्यभूतस्तत्रव वास्तव्यस्त्र्याधभावाद् । उत्त० । पृथक्करणं-विवेकः । भग० ९२६ । विवेक-विवेचनं ( ९९८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy