SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ विष्णुमित्र] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [ विसनं विष्णुमित्र-मानपिण्डोदाहरणे गृही । पिण्ड० १३४।। विसग्ग-विसर्गः । बाचा २७१ । विसंति-विसंकटकेन विध्यते । ६० प्र० १४८ अ । | विसण-विसर्जन-अनुज्ञा क्रियते । व्य० प्र० १५१ व। विसंधिकप्प-विसन्धिकल्प:-एकपञ्चाशत्तममहाग्रहः । ज. विसखणा-विसर्जना-प्रायश्चित्तमुत्कलम् | व्य० प्र० १९७ प्र० ५३५ । विसंधो-तापश्वशत्तममहाग्रहः । ठाणा. ७९ । विसद्धावग-नेतुम् । आव० ३६५ । विसंभ-विश्रम्भः । दश० ६।। विसट्ट-विसर्फत् । भक्त । विसंभघाती-विश्रम्भघाती-विश्वासघातकः । ज्ञाता.७६ । विसट्टति-विकसति । जीवा० २६६ । विकसति । ज. विसंभेत्ता-विश्रम्भयित्वा-केनाप्युपायेनातुलां प्रीतिं कृत्वा।। प्र. १००। आव० ६६२ । विसट्टमाणि-विकसन्ति-विदलन्ती । ठाणा० २६५ । विसंभोग-विसम्भोग:-दानादिभिरसंव्यवहारः। ठाणा. | विकसन्ती-विदलन्ती । भग० ३४२ । विसग्णा-विविध-अनेकप्रकार समा-मग्नाः विषण्णाः । विसंभोगिकः । डाणा. २४१। उत्त० २६७ । विसंभोतित-विसाम्भोगिक-मण्डलीबाह्यम् । ठाणा०३०॥ विसत-विषयः-देशः । उत्त० ३०१ । विसंवइया-विसंवदिता । आव० ६४ । विसतुंड-उपद्रवः । नि० चू० दि० ८७ अ । विसंवायण-विसंवादन-अन्यथा प्रतिपन्नस्यान्यवाकरणम् । | विसनंदो-प्रथमबलदेवपूर्वभवनाम । सम० १५३ । भग० ४१२ । विसनिग्धायणहेउ-विनिर्घातनहेतु:-विनिर्धातननिमिविसंवायणाजोग-विसंवादनयोगो व्यभिचारदर्शनाय व्या- तम् । भाव० ५६७ । पारः । भग. ४११। विसनेत्त-वृषसापारिकम् । व्य० प्र० २५५ । विसंसिजइ-विशस्यते । बाव. ६२४ । बिसन्न-विषण्णः-बसंयमः । सूत्र. ११४। विषण्म:विस-विश्रः-आमगन्धिः-कुथित इति । प्रभ०१६।कथममी प्रवणीमविष्यन्तोति चितया व्याकुखितः । उत्त० विष-कालकूटम् । प्रम• ८। विषं-वेवेष्टि-व्याप्नो-| ३६७ । तोति तालपुटादि । उत्त० ३१८ । विषं-गरलम् । विसपरिणत-विसपरिणता-विषरूपापनः विषपरिपतः । उत्त० ४२६ । विषम् । बाचा० ३३ । वेवेष्टि-व्या- ठाणा० २६१ । प्नोति झगित्यात्मानमिति विष-तालपुटादि । उत्त० | विसप्प-पञ्चमं क्षुद्र कुष्ठम् । प्रभ० १६१ । विसर्प स्वल्पमपि बहु भवति । उत्त० ६६६ । विसपंतीति विसए-विषय:-गोचरो विषस्येतिगम्यते । ठाणा० २६५।। विसर्प:-क्षुद्रकुष्ठम् । आचा० २३५ । विसपंद्-विस्तारगोचरो-ग्राह्योऽर्थः । भप. ३५७ । पर्वगविशेषः । यामीति हृदयम् । ज्ञाता० १३ । प्रज्ञा० ३३ । विषदा-स्पष्टतया प्रतिभास मानम् । ज. विसप्पमाण-विसर्पन विशिष्टस्वप्रमाणः, संचरनु वा । प्र. १४४ । प्रश्न० ८३ । विसर्पद्-उल्लसत् । ज० प्र० १८६ । विसओ-विषयः । आव० १७५ । विषयः । आव. विसर्पः-विस्तारयायि । जीवा० २१३ । ३५५ । विषयः-गोचरः । आव० ५८९ । विषयः । विसभक्खण-मरणविशेषः । ठाणा. ६३ । आव० ८५७ । विषयः-मोहः । व्य० प्र० १६७ अ । विसभक्खो-विषभक्षी-पर्यन्तदारुणतया विषोपमं फलम् । विसकर-विषकरः । आव. ४२५ । उत्त० ५.६ । विसकुंभ-लूता । नि० चू० प्र. ४८ अ। विषकुम्भः। | विसमं भूमी-भूमीविसम-पर्ता पाषाणाद्याकुलो भूभागः । व्य. द्वि० १३२ अ । बृ० तृ० २२६ मा । (१.०० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy