SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ विलोल अल्पपरिचतसैद्धान्तिकशब्दकाषः, भा० ४ [विवान बिलोल-व्यात । मर० । ७२ मा । विपन्नम् । आव. ४२५ । विवर्णम् । आव. विलोलति-विलुलति-लुठती । प्रश्न० २१ । ७४२, ७४३ । विवर्ण-विगतवर्णमाम्लखलादि । दश. विलोलनयण-विलोलनयन: । उत्त० २७४ । १८७ विलोलिओ-विलोलित:-मथितः। बाव० ६६७ । | विवत्ति-विपत्तिः-कार्यस्यासिद्धिः । वृ० प्र० १५८ मा । विलोलियं-विलोडितम् । पठ० ५३-८ । विवत्ती-व्यापत्ति:-विसंवादः । १. प्र. ४६ अ । विलोवए-विलोपक:-यः पपि गच्छतो जनान् सर्वस्व. विवत्थ-विवस्त्रः-षट्सप्ततितममहाग्रहः । ज० प्र० ५३५ । हरणतो लुण्टति । उत्त० २७४ । विवधन-विनाशः । ज्ञाता० ६९ । विविवा- निचूदि. १५७ । विवन्नओ-रुक्खो । बृ० प्र० ३७ बा । विल्लहला-स्फोता । आव० ५६६ । | विवन्नच्छंद-व्यापन्नच्छन्दा:-अपेतस्वाभिप्रायः । दश. विवंचि-विपंची-तन्त्री । ज० प्र० १०11 २४८ । विवक्ख-विपक्षः वैधय॑म । ठाणा० १३ । सत्यस्य विवर-विगतवरणतया विवरम् । भग• ७७६ । गुहः । सुकृतस्य च विपक्षः । अधर्मद्वारस्य सतविंशतितमं नाम । ज.प्र. १४४ । शेषजनविरहः । विपा० ५३ । विवरंप्रश्न. २७ । वप्रकाशा । वृक्षरहितभूभागः । ज०० ११७ । विधक्खा-विवक्षा प्रपणा । विशे• ९१७ । विवरकुहर-गुहा-पर्वतान्तरम् । भग० ४८३ । विवक्खापूश्व-विवक्षापूर्वः-विवक्षाकारणं-इन्छाहेतुः । विवरत्त-जसस्थानविशेषः । ज्ञाता० ३३ । दश० ४६ । विवरय-विवषम् । पाव० १२३ । विश्वास-विपर्यास:-मिथ्या । मग. १९३ । विवरीउप्पाय-विपरीतोत्सातः-अशुभसूचक: प्रकृतिविविवच्छा-महानदीविशेषः । ठाणा० ४७७ । कारः । प्रश्न. ४.। विवजओ-विपर्ययः, अध्यवसायःः । विशे० ११०६ । विवरीतो सुविण्णो सुइ सुगंधे मेज्झं मेज्झे दि? सुविणे विपर्यय:-अतस्मिस्तदध्यवसाय: । आव. ३६४। फलं मिझ भवति अमेज्झे दिट्ठ फलं से मेज्झं भवति विवजयइ-विवजयति-मोक्षप्रापकतया व्यवच्छेश्यति । एस विवरीतो सुविणो । नि० चू० वि० ८६ था । प्रश्न० १०२ । | विवरीयभासए-विपरीतभाषकः । अनु० १४२ । विवजास-विपर्यास-वैपरीत्यभवनं अनिष्टफलदायकतया | विवशकरणपरिचारे- ।आचा० १०६ । परिणमनमित्यर्थः । विशे० ४३६ । विवरण- । नि० चू० द्वि. ६१ ष। विवत्तिा -विवर्य-तदनध्यवसानतः परिहत्य । उत्त. विवसामि-व्यवस्यामि-नाशयामि । उत्त० २१९ । विवाइओ-विपादित:-व्यापादितः । उत्त० ४६० । विवट्टइ-विवर्तते-समुपद्यते । सूत्र० ३५८ । विवइतो-विपादितो-विनाशितः । उत्त. ४६० । विणि-विपणिः-वणिकपथः हट्टमार्गः । राज. ३ । विवाओ-विवाद:-विप्रतिपत्तिः । प्रश्न० ११६ । विपणि:-वणिकपथः हट्टमार्गः । औप० ४ । दरिद्वापणास्ते विवाग-विपाक:-उदयः । सूत्र. १४१ । विपाक:-पुण्य विपण्यः, आपणस्थिता व्यवहरन्ति ते वा वणिजः । ७० पापरूपकर्मफलम् । विपा० ३३ । विपाक:-परिणामः । द्वि० १५४ आ। आव० ५८८ । विपाक:- अनुभावः । आव. ५९८ । विवणो-विपणि:-हट्टम् । आव. २२३ । जे विणा । विपाक:-कर्मणां फलम् । ठाणा० १९० । विपाक: आवणेण उन्मटिगा वाणिज्ज करेंति, अवाणियगा ।। शुभाशुभकर्मपरिणामः । सम० १२६ । विपाक:-विपच्या नि० चु० तृ. ४५ अ । मानता रसप्रकर्षावस्था। भग० ४५६ । विपाक:-उदयः। विषण्णं-खदिरकाकसमाणं रसगादिगं च । नि. उत्त० ३३५ । ( ९९७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy