SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मोणचर ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ मोसाणुबंधि मोणचर-मौन-मौनव्रतं तेन चरति मौनचरकः । ठाणा० नीवदिति । ठाणा० २७६ । २९८ । मोरंगाई- ।नि• चू० द्वि० ४३ अ (?) । मोणपय-मौनपदं-मोनीन्द्रं पद्यते-गम्यते मोक्षो येन तत् मोरंगादि ।नि: चू०प्र० १३८ । पदं-संयमः । सूत्रः ६१ । मोरग-मयूरपिच्छनिष्पन्नम् । आचा. ३७२ ।। मोति-मुक्ति:-निष्परिग्रहत्वमलोभस्वमित्यर्थः । ठाणा० | मोरगगिरमिस्सा-मयूरपिच्छं । नि. चू० प्र० १७७ मोत्तिया-द्वीन्द्रियजीवविशेषः । जोवा० ३१ । मोरगोवा-मयूरग्रीवा । प्रज्ञा० ३६० । मोत्तणं-मुक्त्वा । विशे• ९३५ । य-मयूरपुत्रपादः । आव० ८२२ । मोदकप्रिय-कुमारविशेषः । नंदी० १६६ ।। मोरपोसग-मयूरपोषकः । आव० ४३३ । मोदती-गुलवाणी । नि० चू० तृ० ६४ अ । मोरय-मुरियादि सुरियत्ति मोरयो सगवंसो। नि० चू० मोमइया-ठाहेऊण बीयाणि पच्छा ताए ओहाडिज्जति । तृ० ४ अ । दश० चू० १११ अ। मोराग-मोराक-सन्तिवेषविशेषः । आव० १८६ । मोय-अन्र्भतरो गिरो । नि० चू० तृ० २३ अ । मोक:- मोरिए-मौर्यः-सप्तमगणधरपिता । आव० २५५ । मूत्रम् । बृ० तृ० २०३ अ । मूत्रितम् । नि० चू० द्वि० | मोरियपुत्त-ताम्रलिप्तिनगर्या गाथापति । भग० १६१ । १०० आ । मूत्रणम् । पिण्ड० १३१ । मोच:-प्रस्रवर्ण- मौर्यपुत्र:-सप्तमो गणधरः । आव० २४० । कायिका । सूत्र. ११८ । | मोरिवंशपसुओ-मौर्यवंशप्रसूत:-बलभद्राभिषः श्रमणोमोयइ-वनस्पतिविशेषः । भग० ८०३ । मोचको-वृक्ष- पासको राजविशेषः । आव० ३१५ । विशेषः । प्रज्ञा० ३१ । मोरी-मयूरी-तस्प्रधाना विद्या । आव० ३१६ । मोयए-मोचक:- परेषां कर्मबन्धनमोचकः। भग०७। मोलिकडे-अबद्धपरिधानकच्छ इत्यर्थः । सम० २०। मोयण-मोचनं नाम न अन्यथा मोक्षः, एतद् दत्त्वा मोलोण-जनपदविशेषः । भग. ६८० । मुच्यते इति वंदनक देयम् । कृतिकर्मणि षड्विंशतित- मोल्ल-मूल्यम् । आव० ११६ । मो दोषः । आव० ५४४ । मोस-मोष:-स्तेयः । उत्तः ६३३ । मृषा-सत्याया मोयपडिमा-मोका-परित्यागप्रधाना प्रतिमा मोकप्रतिमा। विपरीतरूपा क्रोधाश्रितादिभेदा मृषा । आव० १६ । ध्य. द्वि० ३४६ आ । मोक:-कायिको तदा उत्सर्ग. मृषावादम् । ठाणा० १३९ । मृर्ष-मृषावादम् । प्रश्न. ४ । प्रधाना प्रतिमा मोकप्रतिमा । व्य. द्वि० ३४९ अ । मोसलि-मोसलिः-ग्राम विशेषः । आव० २१६ । मोशलीमोकप्रतिमा-प्रस्रवणप्रतिमा ठाणा० ६५ । मोकप्रतिमा प्रत्युपेक्षणक्रियाविशेषः । ओघ० १०८ । तिर्यगूर्वमधो प्रश्रवणाभिग्रहः । औप० ३२ । मोयप्रतिमा-प्रश्रवण. वा घट्टना । उत्त० ५४१ । उड्ढमहो तिरियं वा प्रतिज्ञा । ठाणा० १६५ । कुड्डादिसु आमुसंतं पडिलेहेति मोसलो । नि० चू० प्र० मोयसमायार-'मोया' त्ति कायिका तत्समाचरणात्सभिक्षु. १८१ आ । स्तद्गन्धो भवति । आचा० ३६४ । मोसली-प्रत्युपेक्षमाणवस्त्रमोगेन तिर्यगूलमधो वा घट्टन. मोया-कायिका । आचा० ३६४ । मोचा-चमरस्य विकु- रूपा । ठाणा० ३६१ । वणाविषयकोद्देशके नगरी। भग० १५३ । मोका-मोका- मोसा-मृषा विराधिनीत्वात् भाषाविशेषः। प्रज्ञा० २४८ । नामनगरी, भगवतीसूत्रस्य तृतीयशतकस्य प्रथमोद्देशकः । मृषा-अर्थानभिधायिनी अवक्तव्येत्यर्थः । भग० ५०० । भग० १६६ । | मोसाणुबंधि-मृषा- असत्यं तदनुबध्नाति पिशुनाऽतिसं मोयावइत्ता-मोचयित्वा साधुना तैलार्थदासत्वप्राप्तिगि- ' सद्भूतादिभिर्वचन भेदैस्तत् मृषानुबन्धिः । ठाणा० १८९ । ८७५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy