SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ मोसुवएस] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ म्लेच्छा मोसुवएस-मृषोपदेश:-मिथ्योपदेशकरणम् । आव० ८२० ।। मोहबन्धन हेतुः । (?) । मोहनीयं-मिथ्यात्वमोहनीयम् । मोहंझाणे-क्रोधादिरागादिव्यक्तिहीनः सामान्यो मोहः तद् | भग० ६३५ । मोहणोयं-येनारमा मुह्यति तच्च ज्ञाना. ध्यानम् । आउ• । वरणीयं मोहनीयं वा । बृ० तृ० २३९ अ । मोह-अज्ञानं, कामो वा । प्रश्न० ८५ । अज्ञानलक्षणश्च मोहणीयं-सामान्येनेकप्रकृतिकर्ममोहनीय मोहश्च, विशेषेण मोहः । आव० ५६७ । मोहः-गृहकर्तव्यताजनितवै. चतुर्थी प्रकृतिः । आव० ६६१ । सामान्येनाष्टप्रकारं चित्यात्मकः हेयोपादेयविवेकाभावात्मको वा । उत्त. कर्म, विशेषतः चतुर्थी प्रकृतिः । सम० ५२ ।। १५१ । मोह:-अभिष्वङ्गः । उत्त० ४८५ । मोहः- मोहनि-मैथुन सेवा करोति । जीवा० २०१ । अज्ञानम् । उत्त० ६२३ । मोघं-निष्फलं यथा भवति | मोहनीयं-येनारमा मुह्यति तच्च ज्ञानावरणीयं मोहनीयं एवं सुव्यत्ययाद्वा मोघो-निष्फलः मोहः स्नेहः । उत्त० वा । व्य० प्र० १६५ । मा। ३६२ । मोहः अज्ञानं मिथ्यात्वमोहनीयं वा । बाचा० | मोहभावणा-मोहभावना । उत्त० ७०७ । ११३ । मोहः-अशानं मोहनीयभेदो वा । आ० १४१(?)। मोहमहभयपयट्टओ-मोहमहाभयप्रकर्षक:, प्रवर्द्धकः मोहो. मोहः- पदार्थेष्वयर्थावबोधः, श्रोतृमनोमूढता। सम० ११०/ मूढता महाभयं अतिभोतिः, तयो प्रकर्षक:-प्रवर्तको मोहो मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वाद् अस्या- प्रवर्द्धको वा यः स । प्रश्न० ५। ज्ञानरूपत्वाद् मोहः अब्रह्मणम् । प्रश्न. ६६ । मोहः- मोहर-मौखरं-मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुध्यामोहो वेदादयो वा। सूत्र० ३१६ । मोहः-मोहनं भाषितेन यलम्यते तत् । प्र० १५४ । शिष्योपमा, अब्रह्मणो नवम नामा। प्रश्न०६७। मोहः-ज्ञानावरण. मुखर एव मौखरो-मुखरतया चाटुकरणतो य आस्मानं दर्शनावरणमोहनीयात्मकः । उत्त० २१३ । मोहः- पुत्रतया अभ्युपगमयति स मौखर इति भावः। ठाणा० अज्ञानम् । दश० ११९ । मोहनं मोह:-वितथग्राहः । विशे० ११०६ । मोहरिए-मुखं-अतिभाषणातिशयेन वदतीति मुखरः स मोहकल-मोहकर्दमः । भक्त० । एव मौरिको-बहुभाषी, अथवा मुखेनारिमावहतोति मोहगुणा-मोहगुणा:-मोहयति जानानमपि जन्तुमाकुलयति निपातनात् मोखरिकः । ठाणा० ३७३ । मौखयंप्रवर्तयति चान्यथेहेति मोहः, तस्य गुणाः तदुपकारिणः धाष्टयं प्रायमसत्यासम्बद्धप्रलापित्वम् । आव० ८३० । शब्दादयः । उत्त० २२६ । मोहरिय-मौखयं धाष्टयं प्रायमसत्यासम्बद्धप्रलापित्वम् । मोहजाल-मिथ्यात्वादि । आव० ७८८ । उपा० १० । मुखर:-वाचाल:-असम्बद्ध प्रलापी। ज०प्र. मोहटाण-मोहस्थानानि-वारिमध्यावमग्नत्रसप्रमाणमार- २६४ । णादीनि त्रिंशत् । उत्त० ६१७ । मोहामोह-अङ्गनाभिष्वङ्गः । आचा० १२८ । मोहण-मैथुनसेवा । ज० प्र० ४५ । जीवा० २०० । मोहियाणि-मोहितानि-निधुवनानि । ज्ञाता. १६५ । मोहागह-मोहन गृहम् । जीवा० २६९ । मोहोद्भवः-कामोद्भवः । ओघ० ७१ । मोहणधर-मोहनगृह-सुरतगृहम् । ज० प्र० १०६ । मौज-काष्ठपादुकः । सूत्र. ११८ । सम्मोहोत्पादक गृह रतिगृह वा । ज्ञाता. १२६ ।। मौद्गलिः- बौद्धविशेषः । आचा. १३५ । मोहणघरगा-मोहनगृहक-मथुनसेवावासभवनानि तत्प्र. मौर्य-चन्द्रगुप्तवशः, पाटलीपुत्र राजा । विशे० ४१० । धानानि गृहकाणि । ज० प्र० ४५ । जीवा० मौर्यवंश-अशोकश्रीवंशः । विशे० ४०६ । २००। मौर्यवंशसंभूत -बलभद्रः । विशे० ९५३ । मोहणसील-मोहनशील:-निधुवनप्रियः । ज्ञाता० ६३ । । म्रक्षणं-नवनीतम् । जीवा० १६२ । मोहणि-मोहनीयं-त्रिशरस ख्याक मौहनीयस्थानं महा. म्लेच्छा-कर्मभूमिज भेदः । सप० १३५ । (८७६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy