SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मेहुणा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ मोण मेहुणा-मैथुनिका-मथुनाजीवया । व्य० प्र० २०६अ। अन्त० १८ । मेहुणी-मैथुनिका-मातुलदुहिता । बृ० तृ० ७२ अ । मोगरावड-मत्स्यविशेषः । जीवा. ३६ । मेहे-मेहः सेचनम् । सूत्र० ११८ । मोगली-वल्ली विशेषः । प्रज्ञा० ३२ ।। मैत्री-क्षमाया ग्राहणं ग्रहणं हितचिंता वराभावश्च । तत्त्वा० मोग्गर-गुल्मविशेषः । प्रज्ञा० ३२ । मुद्गर:-अयोधनः । प्रश्न० २१ । मुद्गरः-शस्त्रविशेषः । जोवा० ११७ । मैथुनकम्मी-मथुनकर्म प्रारभन्ते । व्य० द्वि० १६३ आ।। मुद्गरः । आव० ६६१ । मगदंति पुप्फा । नि० चू० मैथुनमतिक्रमादिना द्वि० १४१ आ । भग० २३१।। मंथुनासेवना-अभिगमगमनम् । आव० ८२५ । मोग्गरगुम्म-मुद्गरगुल्मम् । ज. प्र. ६८ । मोंढ-म्लेच्छविशेषः । प्रज्ञा० ५५ । मोग्गलसेलसिहर-मोद्गलशैलशिखरं-पर्वतविशेषः । व्य० मोंढरि-वल्ली विशेषः । भग०८०४ । द्वि० ४३२ आ । मो-अवधारणार्थे । सूत्र० १५४ । स्मो-भवामो। भग० मोग्गलायण-मौद्गल्यायनं-अभिजिद्गोत्रम् । ज० प्र० ६६८ । अस्माकम् । उत्त० ३१० । मो-अयं निपातो | ५० । कुत्सगोत्रे भेदः । ठाणा० ३६० । वाक्यालंकारार्थः । दश० ७८ ।। मोग्गलायणसगोत्त-मोद्गलायनगोत्रं अभिचीनक्षत्रगोत्रम्। मोउद्देसए-तृतीयशतकस्य प्रथमोद्देशकः । भग० ५०६ ।। सूर्य० १५० । मोउयो- रागदोसविरहितो दोण्हवि मज्झे वट्टमाणो तुला | मोघ-शुभफलापेक्षया निष्फलो यो मोहः । सम० ११० । स मोउयो भण्णति । नि० चू० द्वि० १३६ अ । मोचक बाह्याभ्यन्तरग्रन्थिबन्धनात् । सम० ५। मोएज्जए-वरुणस्य पुत्रस्थानीयो देवः । भग० १९९।। मोचग-मोचयत्यन्यानिति मोचकः । जीवा० २५६ । मोएति-मोचयति । आव० ३५१ ।। मोचाकाण्ड-कदलीस्तम्भः । प्रभ० ८३ । मोक्कलं- । नि० चू० प्र० १९१ अ । मोच्चं-मोच्यम् । मर० । मोक्ख-बन्धस्य वियोगो मोक्षः । बद्धानि यानि कर्माणि, | मोच्छति-मोक्ष्यति-स्रक्ष्यति । भग. ३०६ । तेन कर्मणा सर्वाभावरूपतया यो विश्लेष एव मोक्षः । मोच्छिहिति-मोक्ष्यति-स्रक्ष्यति । ज० प्र० १६७ । आचा० २६१ । अष्टप्रकारकर्मबन्धवियोगो मोक्षः । । मोटित-भग्नः । ज्ञाता. १५९ । दश ३९ । मोक्ष:-कृत्स्नकर्मक्षयादात्मन: स्मात्मन्यवस्था. मोट्टिय-मोष्टिक:-मुष्टिप्रमाणः प्रोतचमरज्जुकः पाषाणनम् । ठाणा० ४४६ । मोक्षम् । ज्ञाता० ५५ । गोलकः । उपा० ४७ । मौष्टिक:-मुष्टिपमाणपाषाणः । मोक्लपहोयारग-मोक्षपथावतारकः, सम्यग्दर्शनादिषु प्रश्न० ४८ । प्राणिनां प्रवर्तकावित्यर्थः । सम० १११ । मोडण-नाशकम् । मर० ।। मोक्खमग्गगई-उत्तराध्ययनेषु अष्टाविंशतितममध्ययनम् । मोडणा-मोटना-गात्रभञ्जना । प्रश्न० ५६ । सम० ६४ । मोडिउण-आमोट्य । उत्त० १३६ । मोक्खलयं ।ओघ ९७ । । मोढेरकाहार-मोढे रकग्रामस्य समासन्नो देश:, परिभोग्यः । मोक्खविणओ-इहलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु सूत्र० ३४३ । कर्मक्षयाय प्रवर्तनं मोक्षविनयः । उत्त. १७ । मोण-मौनं वागनिरोधलक्षणम् । आव०७८० । संयमामोक्ख हिकार-मोक्खकारणं । नि० चू० ६ अ । नुष्ठानम् । आचा० २१२ । मोनः-संयमः, मुनेर्भावः मोक्खा । सूत्र० ३०७ ।। मुनित्वं तदप्यसावेव मोनं वा वाचः संयमनम् । आचा० मोगरपाणी- मुद्रपाणिः- यक्षविशेषः । अन्त० १९ । १४३ । मौनं-मुनेः इद सर्वज्ञोक्तं सम्यगमौनम् । आचा० मुद्गरपाणिः-अन्तकृद्दशानां षष्ठमवर्गस्य तृतीयमध्ययनम् ।' २०८ । (८७४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy