SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ तूलकडं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [तेच्छि तूलकडं-अर्कादितूलनिष्पन्नम् । आचा० ३६३ । तेउप्पगे । ठाणा० १९७। तलि-तूलिका । ठाणा. २३४ । तेउफासे-तेजःस्पर्शा: उष्णस्पर्शाः। आचा० ३१० । तूलि-तूलिका । ग० । तेउलेसा-तेजोरूपालेश्या येषां ते तेजोलेश्याः । ठाणा. तूलिया-तूली संस्कृतरुतादिभृताऽर्कतूलादिभृता वा । वृ० १०० । द्वि० २२० आ। तेउलेसे-तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा ते. तूलियाओ-तूलिका बालमध्यश्चित्रलेखनर्चिकाः । ज्ञाता० जोज्वाला यस्य सः । सूर्य० ५ । सेजोलेश्या विशिष्ट१४४ । तपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला । जं० प्र० तूली-तूली अप्रतिलेखितदूष्यपञ्चके प्रथमः । आव० ६५२ । एगबहुकमेरगा तूल्ली, अक्कडोडगाइतूलभरिया वा तूली। तेउलेस्से-तेजोलेश्या तपोविभूतिजं तेजस्वित्वं तेजसशरीर. नि० चू० द्वि० ६१ अ । परिणतिरूपं महाज्वालाकल्पम् । ठाणा० १४६ । तूवरो-तुवरः कषायः । जीवा० २४४ । तेउसिहे-अग्निशिखस्य द्वितीयो लोगपालः । ठाणा. तूष्णीका:-पिशाचभेदविशेषः । प्रज्ञा० ७० । १६७ । तसोणिए-तृष्णीको वचनरहितः । ज्ञाता. ८५ । तेऊ-अग्निशिखस्य प्रथमो लोगपालः। ठाणा०१६७ । तुहं-तीर्थम् । बृ० द्वि० ३० आ । तीर्थं गवां जलपान- तेजोयोगात्तेजांसि-अग्नयस्तद्वतिनो जोवा अपि । उत्त० स्थानं निपानमित्यर्थः । बृ० तृ० ६२ आ। तृणशूकं । व्य० प्र० ११६ अ। तेऊलेसा-तेजो-वह्निस्तद्वीलेश्या लोहितवर्णीत्यर्थः तेजोतृणकचवर: ।जीवा० २८२ लेश्या । ठाणा० १७५ । -तिन्दुक: बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२। तेए-तेजः तेजोलेश्या । भग० ६७३ । तेजः-शरीरस्थतेंदुओ-गन्धर्वाणां चैत्यवृक्षनाम । ठाणा० ४४२ । कान्तिः । ठाणा० ४२१ । तेजः तपोमाहात्म्यम् । उत० दुगं-तिन्दुकं वाणारस्यां तिन्दुकवनोद्याने यक्षायतननाम । ३६५ । तेजः शरीराचिः। भग० १३२ । तेज:-शरीर. उत्त० ३५६ । तिन्दुकं श्रावस्त्यामुद्यानः । आव० ३१२ । प्रभवम् । प्रज्ञा०८८ । तेज:-तेजसं-उष्मलिङ्ग भक्ता. तेंदुयं-टेम्बरूयम् । आचा० ३४६ । हारपरिणमनकारणम् । प्रज्ञा० ४०६ । तेज:-ज्ञानं. तेंदुयवणं-तिन्दुकवनं वाणारस्यामुद्यानविशेषः । उत्त. भावतमो विनाशकत्वात् । प्रश्न० १५८ । तेजः शरीर३५६ । सम्बन्धिरोचिः प्रभावो वा । औप०५०। तेंदूसं-तिन्दुसं-फलविशेषः । प्रज्ञा० ३७ । तेंदूसए-कन्दुकः। तेएण-तेजसा कान्त्या । उपा० २६ । ज्ञाता० १५८ । तेओगकडजुम्मे-योजःकृतयुग्मे द्वादशादयः । भग० तेंबुरुमिजिया-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२। तेअ-तेजः-परासहनीयः पुण्यः, प्रतापः । जं० प्र० १८२ तेओगकलिओए-योजकल्योजे त्रयोदशादयः । भग. तेजस:-शारीरम् । जं० प्र० २१६। ९६४ । तेअतली-तेजस्तलीनः जातिवाचकः शब्दः । जं० प्र० तेओगतेओगे-योजश्योजराशी तु पञ्चदशादयः । भग. १२८ । तेआ-तेजाः त्रयोदशीरात्रिनाम । जं. प्र. ४६१। तेओगदावरजुम्मे-योजद्वापरे तु चतुर्दशादयः । भग. तेउ-तेजः उष्णः । आचा० २४५ । वृ. प्र. ३०९९६४ ।। आ। तेओय-तौबः । सूर्य० १६७ । तेउकते । ठाणा० १९७। तेगिन्छि-चिकित्सक: बंदः । बोध. १३ । ( ५०७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy