SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ तेगिच्छिपुत्तो] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [तेयलेसे तेगिच्छिपुत्तो-चिकित्सकपुत्रः चिकित्सामात्रकुशलस्य पुत्रः। तेत्तली-षष्ठाङ्गे चतुर्दशं ज्ञातम् । सम० ३६ । विपा०४०। -स्तेनाहृतं-चौरानीतम् । आव. ८२२ । तेगिच्छियसाला-चिकित्साशालं आरोगशाला । ज्ञाता० तेनिस-तैनिशं-तिनिशानिधानवृक्षसम्बन्धि । भग० १८० । ३२२ । ते गिच्छी-चिकित्सकः चिकित्सामात्रकुशलः । विपा० तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भव४०। तीति यावत् । आचा० १३६ । तेजः-विशिष्टसंवेदनप्रभवा धर्मदेशना । नं० अनु० वा। तेपन्नता-तेपनता तिपे:-क्षरणार्थत्वादश्रुविमोचनम् । ठाणा. तेजचन्द्रबुधः ।जं० प्र० ५४५।। १८९ । ते जिसं-उपचितम् । प्रज्ञा० ६१ । | तेप्पिऊण-कल्पयित्वा । ओघ० १२२ । तेजोनिसर्जन । ठाणा० ३३२। मिजिया-त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । तेष-स्तेना: उपकरणापहारिणः । व्य० द्वि० १४ अ । तेमासिए-त्रैमासिकः । आचा० ३२७ । यः । ठाणा० ७ । स्तेन:-चौरः । ओष० २३ । स्तेनाः | तेयंसी-दीप्तशरीरत्वात् । सम० १५६ । तेजस्वी-तेजः चौराः । जं० प्र० ६६ । स्तेन:-भगवद्दत्तग्रहाणात् शरीरप्रभा तद्वांस्तेजस्वी । ज्ञाता. ६ । तेजस्विनः अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन् शरीरप्रभायुक्ताः । भग०१३६ । चौरोऽसौ । दश०१८।। तेय-तेजः शरीरप्रभवम् । जीवा० १६२। माहात्म्यम् । तेणतेणो-अपड्रप्पन्नबालं हरतो तेणो स तेणो तं सेहं बाहिं बृ० द्वि० २१२ आ । गामादियाण ठवेत्ता अप्पणा भिक्खस्स पविट्ठो एत्यंतरे तेयए-तेजसोविकारः तैजसम् । प्रज्ञा० २६८ । तेजसंजो तं सेहं अण्णो उप्पोसेत्ता हरति सो तेणतेणो । नि• तेज:पुद्गलानां विकारः । जीवा० १४ । तेजसोभावचू० द्वि० ४५ अ । स्तैजसं उष्मादिलिङ्गसिद्धम् । ठाणा० २६५ । रसाद्या. तेणयबंधो-यत्रमध्ये व पात्रककाष्ठस्य दवरके याति तावद् हारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकायावत्सा राजिः सीविता भवति सः स्तेनकबन्धः । ओघ० | रस्तै जसम् । अनु० १९६ । । तेयतली-तेजश्च तलं च रूपं येषां ते तेजस्तलिनः, भारततेणाहडे-स्नेहाहृतं चौरानीतम् । उपा० ७ । वर्षे मनुष्यभेदः । भग० २७६ । तेणिक्कं-स्तैनिक्यं स्तेयं, तृतीयाधर्मद्वारस्य त्रयोदशं नाम। तेयते-तेजते-दीप्यते । उत्त० १८६ । प्रश्न० ४३ । तेयनिसग्ग-तेजोनिसर्गः । आव० २१४ । भगवत्यां तेणियं-स्तैन्यं यत्परेभ्यः खल्वात्मनं गृहयन स्तेनक इव | पञ्चदशशते प्रकरणम् । भग० ६६५ । वन्दते, कृतिकर्मणि षोडशो दोषः । आव०५४४ । तेयफासं - तेजःस्पर्श:-उष्णरूपतापरिणतनरककुडयादिस्पतेणेव-तेन तस्मिन् । सूर्य० ६ । शः । जीवा० १२८ । तेतलि-वनस्पतिविशेषः । भग० ८०३ । तेयलिणाए । ज्ञाता० २०४ । तेतलिपुरं-यत्र कनकरथो राजा । आव० ३७३ ।। -कनकरथभूपस्यामात्यः । ज्ञाता० १८४।। तेतलिसुओ-तेतलिसुतः कनकरथराज्ञोऽमात्यः । आव० | कनकरथनृपस्य नगरी । ज्ञाता० १८४। तेयली-तेतलिसुताभिधानोऽमात्यः । ज्ञाता० १० । ज्ञातायां तेतलिसुतः-अमात्यविशेषः । विपा० ८८। । चतुर्दशाध्ययनम् । आव० ६५३ । तेतलि:-षष्ठाङ्गे चतुतेतली- ।० प्र० ३१३ । ठाणा० ४०६ ।। र्दशं ज्ञातम् । उत्त० ६१४ । तेतलीतिय-तेतलिसुतः । ठाणा० ५१० । | तेयलेसे-तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजो(५०८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy