SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तुरुविणी ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [तूलकं तुरुविणी-तुरुमिणी नगरी, यत्र जितशत्रुराजा । आव० तुससाला-सालिमादितुसट्ठाणं तुससाला । नि० चू० प्र. ३६६। २६५ अ । तुलना-भावना । विशे० ११। तुसा-कोद्रवादीनि । ठाणा० ४१६ । तुलयति-अभिभवति । प्रश्न० १७ । जयतीति । ठाणा० तुसारं-तुषारं हिमम् । ज्ञाता० ६६ । जीवा० ११६ । ४६६ । तुसार-तुषार: हिमम् । आव० २०४ । तुलसी-भूतानां चैत्यवृक्षः । ठाणा० ४४२ । भग० ८०२ । तुसारपुंज-तुषारपुञ्जम् । जीवा० ११६ । गुच्छविशेषः। प्रज्ञा० ३२ । आचा० ५७ । तुसिओ-तुषितः । आव० १३५ । तुलसे-हरितविशेषः । प्रज्ञा० ३३ । तुसिणिया-तूषण्णीका मूका । दश० १०८ । तुला-इयत्तापरिच्छेदहेतुः । उत्त० ६८७ । अनु० १५४ । तुसिणी-तूष्णी मूकता । आव० ५४८ । तुलाकोटिकानि-मूपुराणि । औप० २५ । तुसिता-सुप्रतिष्ठाभविमानवासी षष्ठो लोकान्तिकदेवः । तुलासंठिए-तुलासंस्थितं पुनर्वसुनक्षत्रसंस्थानम् । सूर्य ठाणा० ४३२ । १३०। तुसिय-तुष्टः सुप्रतिष्ठाभविमानवासी षष्ठो लोकान्तिकतुलिया-तोलयित्वा गुणदोषवत्तया परिभाष्य । उत्त० देवः । भग० २७१ । ज्ञाता० १५३ । २८६ । परीक्षात्मानं घृतिदाढ्यादिगुणान्वितमिति । उत्त० | तुसोदए-तुषोदकं व्रीह्य दकम् । ठाणा० १४७ । २५३ । तुसोदगं-तुषोदकं पानकभेदः । आचा० ३४६ । तुल्यं-समचतुरस्रम् । जीवा० ४२। तुहगा-कन्दविशेषः । उत्त० ६६१ । तुजविसेसाहियं-परस्परापेक्षया तुल्यत्वेन विशेषेण असले तुह-तावकीनम् । आव० ५६५ । यभागादिनाऽधिकं पूर्वकालबद्धकर्मापेक्षयाऽधिकतरं तुल्यवि- | तुहिनं-हिमम् । ठाणा० २८७ । शेषाधिकम् । भग० ६६१ । तूडिअ-त्रुटिकं बाह्याभरणम् । जं० प्र० १०६ । तवरं-सकषायम । उत्त० ६५३ । तूणइल्ल-तूणाभिधानवाद्यविशेषवान् । औप० ३,४ । ।नि० चू० प्र०६०। प्रश्न० १४१ । अनु० ४६ । जोवा० २८१ । तुवर-धान्यविशेषः । नि० चू० तृ० ५२ आ। | तणइल्ला-तूणाभिधानवाद्यविशेषवन्तः । राज०२। ज्ञाता. तुवरपत्ते-पलाशपत्रादीनि । बृ० द्वि० १०६ । ४० । तुवरफल-हरीतक्यादयः । नि० चू० प्र० ४७ आ। तूणक-वाद्यविशेषः । प्रश्न. १५६ । तुवरफला-हरीतकीप्रभृतीनि । बृ० द्वि० १०६ अ। तूणोराः-तूणाः । जं० प्र० २०६ । तुवरिका-सौराष्टिका । दश० १७०। तमणया-देशी० स्थगनम् । व्य० प्र० १२१ आ। तुवरिमट्टिया-ते पुढविपरिणामा वणिया जेण सुवण्णं तयरी-तुवरी आढकी । पिण्ड० १६८ ।। वणिज्जाति, सोरट्ठिया तुवरिमट्टिया भण्णति । नि० चू० तुरंतो-स्वरयन् मर० । त्वरमाणः । ओघ० ६५ । प्र०२१८। तूर-वाद्य । आव० १४५ । तुवरी-तुवरी-धान्यविशेषः । दश० १६३ । भग० ८०२।। तरपत्ति- । नि० चू० द्वि० १६७ आ। तुषमुखं-बीजसूक्ष्मम् । ठाणा० ४३० । तूरपइ-तूर्यपतिः नटमहत्तरः । बृ० प्र० १०३ आ। तुषराशि:।ओघ० ४१ । । ओघ १६६। तुषाग्नि:-तुषसत्कोऽग्निः । जीवा० १२३ । तूल-तूलः अर्कतूलः । सूर्य० २६३ । अर्कतूलम् । ज्ञाता. तुष्टः-महितः । आव० ७५६ । ६ । अर्कतूलम् । जं० प्र० ५५ । जीवा० २१० । तुसण्णो- . . ।नि० चू०प्र० २६० आ। तूलकं-तूलम् । उत्त• ६५३ । (५०६) तुवट्टणं तणनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy