SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तुण्णए ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, मा० ३ [तुरुमिणिणगरी तुण्णए-तूणक: तान्त्रिक: तन्त्रीवादकः । अनु० १४६ । तुयावइत्त-तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या तुग्णाओ-तन्तुवायः । आव० ४२७ । दीयते । ठाणा० २७६, १२६ । तुण्णाग-सीवनकर्मकर्ता । नंदी०, १६५ । तुम्नवायः । तुरंति-स्वरन्ते । विशे० ५३८ । आव० १८७ । तुरंतो-स्वरयन् । आव० ६१७ । त्वरितम् । नि० चू० तुण्णागवारए-तूर्णकदारक: सूचिकः । अनु० १७६ । प्र० ३१६ आ। तुग्णागा-तुनाका: सूच्याजीविनः । प्रज्ञा० ५६ । तुरमाणभोज्जं-स्वराभोज्यम् । सं० । तुण्डिकको-तूष्णीकः । आव• १८८, २६२ । तुर्रामिणो-नगरीविशेषः । बृ० तृ० ११३ अ । तुत्त-तोत्रं प्राजनकः । उत्त० ५४८ । तुरली-णालिया अपव्वा । नि० चू० प्र०६० आ। तुत्तगो-पाइणगो । आव ० ७६७ । तुरिओ-त्वरितः । ओघ० १५५ । तुत्ततो-भग्गो । नि० चू० प्र० ३५१ अ। तुरितं-त्वरितं शीघ्रम् । आव० ६६ । त्वरितः शीघ्रम् । तुन्दपरिमृजः-द्रमकः । आचा० ३१४ । ज्ञाता० ३५ । तुन्नणं-तोदणम् । आव० ६५१ ।' तुरिमिणि-णगरीविसेसो। नि० चू० प्र० २५८ अ । तुनिए-कलाकौशलत-पूरितच्छिद्रम् । बृ० द्वि० ६२ अ । तुरियं चवलं-त्वरितचपलं अतिचटुलतया । ज्ञाता० १६२। तुपट्टणं-संस्तारकेशयनम् । बृ० द्वि० २०७ छा। | तुरियं-त्वरिता-आकुला न स्वाभाविक्या आन्तराकूततः । तुप्प-पुणमययकलेवरवसा । नि० चू०प्र० ४७ आ। ज्ञाता०३६। त्वरितं-वचनचापल्यतः । प्रश्न० १२० । स्व. तुप्पतरयं-स्निग्धतरम् । ओघ० १६६ । रितत्वं मनस औत्सुक्यात् । ज्ञाता० ६६ । स्वरितत्वं मनसतुप्पियं-स्नेहितम् । विपा० ४७ । मुखक्षेपे । प्रभ० १२६ । तुप्पोट्ठ-मृष्ठः । ओघ० ५५ । तुरियकरणं-त्वरितकायं जातम् । ओघ० १७७ । तुप्पोट्ठा-तुप्रा म्रशिता मदनेन वा वेष्टिताः क्षीतरक्षादि- तुरियगई-त्वरितगतिः मानसौत्सुक्यप्रवत्तित वेगवद्गतिः । निमित्तमोष्ठा येषां ते तुप्रोष्ठाः । अनु० २७ । भग० १७८। तुबरं-कषायद्रव्यं आमलकादि । ज० प्र० ४११। रियगति । ठाणा०.१६८। तुभच्चया-त्वदीया । आव० ६३२ । तुरियणिहा-त्वरितनिद्रा मरणनिद्रा । आव० ३४६ । तुमंतुम-तुमन्तुमः हृदटस्थः कोषविशेष एव । भग० । तुरिया-त्वरिता-आकुला । भग ५२७ । त्वरिता-आकु९२४ । तिरस्कारप्रधानमेकवचनान्तं बहुवचनोचारण- | लता न स्वभावजेत्यर्थः। भग० १६७ । त्वरितः स्वरायोग्ये। सूत्र. १८३ । वान् । भग० १७८ ।। तुयटुंतं-त्वग्वर्तनं स्वपनम् । दश० १५५ । तुरो-वस्त्रवननोपकरणः । आचा० २२८ । तुमटुंति-निषण्णा पासते । भग० ६१८ । तुरुक्कं-तुरुष्कं सिल्हकम् । प्रभ० ७७ । जीवा० १६०, तुयट्टणं-वरवर्तनम् । आव० ६५४ । निमजनं क्रियते ।। २०६ । जं० प्र० ५१, १४४ । प्रज्ञा० ८७ । औप० ५। ओष० १३० । आव० ६५४ । शयनम् । ओष०२१४ । ज्ञाता० ४० । शिल्हकाभिधानं गन्धद्रव्यम् । सम० ६१। तुयट्टति-त्वग्वर्तनं करोति । जीवा० २०१। तुरुक्कधूव-सेल्हकलक्षणो धूपः । उपा० ५। तुयट्टियव्वं-स्ववत्तितव्यं शयनीय, सामायिकाद्युञ्चारण- | तुरुक्का-तुरुरुकः सुगन्धिद्रव्यविशेषः । आव० १०१। पूर्वकं शरीरप्रमार्जनां विषाय संस्तारकोत्तरपट्टयोबाहूपधा- तुरुक्ख--गंधदव्वम् । नि० चू० प्र० २७६ आ । नेन वामपावंत इत्यादिना न्यायेनेत्यर्थः । शाता० ६१ । । तुरुतुंबगा-त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । तुयट्टेख-शयीत । भय० ६० ।। तुरुमिणिवत्त-दारुणमिथ्यात्वः । भक्त० । तुयर-कुसुमोदकादि । बृ० द्वि० २४६ आ। . | तुरुमिणिणगरी-नगरोविशेषः । नि० चू० प्र० २५८ । (अल्प.६४) (५०५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy