________________
तुंबेति ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ तुणगं
तुंबेति-मच्छियजालसरिसं जालं काऊण अलाबुगाण तुडिए-चतुरशीत्या गुणितं लक्षस्त्रुटिताङ्गः त्रुटितम् । भरिज्जति । नि० चू० प्र० ४५ अ।
___ अनु० १०० । सूर्य० ६१ । भग० २१०, २७५ ८८८ । तु-भव्यकर्मविशेषणार्थः । आव० ४३८ । पुनः । आव० तुटिकम् अन्तःपुरम् । सूर्य० २६७ । जीवा० ३८४ । २८५ । पुनः । आचा० २२६ । तु शब्दो भाषा- तुडिकं नाम वर्गः । भग० ५०५ । मात्रार्थः । सम० १२७ । हेतौ । व्य० प्र० ४७ था। तुडिओ-तुटिक: अभ्यन्तरपर्षत्सत्कस्त्रीजनः । जं० प्र० तु: भाषामात्रः । प्रभ० १५६ । अधिकारार्थसंसूचनार्थे । प्रज्ञा० ५५४ ।
तुडिसंगा-त्रुटितानि तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः तुअर्टति-त्वग्दर्शनं कुर्वन्ति वामपार्श्वतः परावृत्य दक्षिण- || तूर्यदायिनः । ठाणा० ५१७ । पार्श्वनावतिष्ठन्ते दक्षिणपावतो वा परावृत्य वामपाव- तुडियंग-चतुरशीत्या लक्षः पूर्वैः गुणितं त्रुटिताङ्गम् । नावतिष्ठन्ते इति । जं० प्र० ४६ ।
सूर्य ०६१ । भग० २१०, ८८८ । चतुरशीतिः पूर्ववर्षशत. तुअट्टणं-त्वग्वर्तनं निमज्जनम् । ओघ० ५८। . सहस्राणि एकं त्रुटिताङ्गम् । जीवा० ३४५ । तुच्छं-अल्पम् । प्रश्न० ६३, १०६ । ज्ञाता० ११३ । तुडियंगा-तूर्याङ्गसम्पादकाः । सम० १८ । अल्पं रिक्तम् । आव० ६४३ । द्रमकस्य काष्ठहारकादेः तुडियंगति-पूर्वाणि चतुरशीतिलक्षणगुणितानि त्रुटिताङ्गाकथ्यते, अथवा पूर्णो जातिकुलरूपाद्युपेतस्तद्विपरितस्तु
णा० ८६ । च्छो, विज्ञानवान् वा पूर्णस्ततो अन्यस्तुच्छः । आचा० तुडिय-त्रुटिकः बाहुरक्षिकः । भग० १३२, ४४७ : त्रुटिका १४५ । तुच्छः उन्मादः । सूत्र० २५० । तुच्छः यहच्छा- शेषतूर्यम् । सूर्य० २६७ । भग १५४, ५०६ । वादित्र भिधायितया निःसारः । उत्त० २२७ ।
समुदयो त्रुटि: । नि० चू० द्वि० ७१ आ । सूर्य मणी मादयं तुच्छकुलं-असारकुलम् । आव० १७८ ।
तुडियं । नि० चू०प्र० २५४ अ । थिग्गलं देसी भासाए तुच्छकुलानि-अल्पमानुषाणि अगम्भीराशयानि वा । सामयिगी वा एस पडिभासा । नि० चू० प्र० १२४ अ । ठाणा० ४२० ।
तुटितं बाहुरक्षिकः । प्रज्ञा० ६१ । तुटितं बाहुरक्षकः । तुच्छतं-तुच्छत्वं निःसारता । प्रज्ञा० ३०३ ।
जीवा० १६२, १६४, २५३ । प्रज्ञा ८८ । वादित्रम् । तुच्छत्ता-निस्सारता । भग० ७४२ ।
जीवा० । २१७। आतोद्यम् । जीवा० २२७ । तुडितं तुच्छोसहिभक्खणया-तुच्छौषधिभक्षणता असारौषधि- भूषणविधिविशेषः । जीवा० २६६ । चतुरशीतिस्त्रुटिताङ्गभक्षणता । आव० ८२८ ।
शतसहस्राणि एकं त्रुटितम् । जीवा० ३४५ । त्रुटिताङ्गः । तज्झंतो-त्वदीयः । आव०७०८ ।
आव० ११० । तुटितानि बाहुरक्षकाः । उपा० २६ । तुज्झ-भवन्तः । ओघ० ८० ।
तुडिया-असुरकुमारस्य लोकपालानां द्वितीयाऽयमहिषी, तुज्झच्चय-तावकीनम् । आव०६६।
धरणस्य लोकपालानां द्वितीया अग्रमहिषी । ठाणा०१२७ । तुट्ट-तुष्टाः आन्तरप्रीतिभाजः । उत्त० ४४१ । तुष्टः-तोष | तुटिकाः बाहुरक्षिकाः । औप० ४६ । प्रश्न० ७१ । कृतवान् । जीवा० २४३ । तुष्टः हृष्टः सन्तोषवत् । भग० त्रुटिता-पिशाचकुमारेन्द्रस्य मध्यमिकापर्षत् । जीवा० ११६ ।
१७१ । त्रुटिता-ज्योति केन्द्रसूर्यस्य मध्यमिका पर्षत् । तुट्ठा-तुष्टा हृष्टा । दश० २५० ।
| जीवा० १७६ । तुट्टि-तुष्टि इच्छानिवृत्तिः । जं० प्र० १५१ । आचा० तुडियाणि-त्रुटितानि मृणालिकाः । आचा० ३६३ । ४२४ ।
तुडियाति
।ठाणा०६६। जुडिअंग-त्रुटिताङ्ग द्रुमगणविशेषः । जं प्र० १०२ । चतुर• तुणगं-वत्थच्छिद्दे पुणण्णवकरणं तुडियं । नि• धू० प्र० शोत्या लक्षः पूर्वैः गुणितं । त्रुटिताङ्गम् अनु. १००। । १४ा ।
(५०४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org