SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ठिओ ] ५०१ । ठिओ-स्थिति:- कायोत्सर्गेणेषन्नतादिना । आव० ५६४ । ठिक्करिय-ठिक्करिका कपालम् । आव० ३६६ । ठिच्चा-स्थाता-आसीनो भवति । सम० ५६ ठितकप्पा - स्थितकल्पिका:- प्रथमचरम जिनसाधवः । बृ० तृ० २५४ आ । ठिति - ठिति - नरकावस्थानरूपा नरकायुष्करूपा । भग० आचार्यश्रीआनन्दसागरसूरिसङ्कलितः ६४३ । ठितिपए - प्रज्ञापनायाश्चतुर्थपदम् । भग० २६, ८४२ । ठितिपकप्पं- स्थिती - अवस्थाने बलिचञ्चाविषये प्रकल्प: २१७ । संकल्पः स्थितिप्रकल्पः । भग० १६७ । ठिती-साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वात् स्थितिः, अहिंसाया डंडपरिहारो - महंता जष्णकंबली सरडिता डंडपरिहारो । द्वाविंशतितमं नाम । प्रश्न० ६६ । ठितीओ-स्थितः । आव० ८३८ । ठितिणामं यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजातिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनाम | प्रज्ञा० प्रज्ञा० ६४ । ठियनिसन्नो - स्थित निषण्णः । उत्त० २१६ । ठियप्पा - स्थित आत्मा यस्याऽसौ स्थितात्मा । ७५२ । ठियलेसा - स्थित लेश्या - अवस्थिततेजोलेश्याकाः । ६६ । Jain Education International ड डंको - डङ्कः - भक्षणदेश: । आव ० ६०५ । डंगरा - लाकुटिधारका: स्तेनाः । नि० चू० प्र० ३५८ आ । डंड - दण्ड: - दण्डिकः । आव ० ६६० बाहुप्पमाणो । नि० चू० प्र० २१३ अ ! डंडगि- उत्तरापथे कुंभकारकडस्स नगरे रण्णो । नि० चू० आव ० प्रज्ञा० [ डगलं तृ० ४४ आ । डंडपणगं। नि० चू० प्र० १८१ अ । डंडपती - डडउग्गमेति जो सो डंडपती । नि० चू० प्र० १५८ आ । नि० चू० प्र० २२६ आ । डंडाइतिउ - दण्डायतिकः । ठितीणामनिहत्ताउए-स्थितिर्यत्तेन भवेन स्थातव्यं तत्प्रधानं नाम तेन सह निघत्तमायुः स्थितिनामनिधत्तायुः । प्रज्ञा० २१७ । डंडिए - राजा । नि० चू० द्वि० १५१ आ । ठितीपए- स्थितिपदं - प्रज्ञापनायां चतुर्थं पदम् । जीवा० डंडिमं - दण्डेन - निग्रहेण निर्वृत्तं राजदेयतया व्यवस्थापितं ३८५ । दण्डमम् । विपा० ६३ । इंडियपरिग्गहे ठितो- णिसण्णो, उब्भतो । नि० चू० प्र० ३५ आ ! ठिय-स्थितं हृदिव्यवस्थितम प्रच्युतमित्यर्थः । विशे० ४०५ । ऊर्ध्वस्थित उपविष्टो वा । बृ० द्वि० ३२ आ । ठिकप्प - स्थितकल्पः प्रथमपश्चिमतीर्थकर तीर्थ कालः । बृ० द्वि० २७३ आ । डंडाइए - दण्डायतिकः - दण्डस्येवायतं - संस्थानं स: दण्डायतिकः । प्रश्न० १०७ । डंडार क्खितो - रण्णो वयणेण इत्थि पुरिसं वा अंतेपुरं ति पवेसेति वा एस डंडारक्खिओ । नि० चू० प्र० २७१ अ । इंडिया डंडिसिव्वणी डंबइल्ला - देशविशेष: । आव० १४७ । डंभणा - येरग्निप्रतापितैर्लोहशलाकादिभिः परशरीरेऽङ्क उत्पाद्यते तानि दम्भकानि । विपा० ७१ । दम्भ:मायाप्रयोगः । प्रश्न० १०६ । डक्को - दष्टः । उत्त० २१३ । नि० चू० प्र० ५२ अ । आव० ५६६ । प्रश्न० २१ । डगरं - बोलं । नि० चू० प्र० १३२ आ । ठियलेस्सा-स्थितलेश्या - अवस्थित तेजोलेश्याकाः । जीवा० डगलं- अदीहं विसमं चक्कलियागारेण जं खंड तं डगलं १७५ । ठियओ-स्थितः । उत्त० १६८ । भण्णति । नि० चू० प्र० ३४४ अ । नि० चू० द्वि० १२४ आ । नि० चू० ३५७ आ । ( ४६० ) For Private & Personal Use Only यस्यास्ति । नि० चू० प्र० ११८ अ । । नि० चू० प्र० ७८ आ । । नि० चू० प्र० १२७ अ । www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy