SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उगलका ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ . [ डाला - डगलका-इष्टकाखण्डाः । ओघ० १३३ । पुतनिर्लेपनाय | डसेखा-दशेत् । आव० ४०५ । लेष्टुकाः । बृ० प्र० ६८ आ । अधिष्ठानप्रोञ्छानार्थ- | डहणं-दहनं-उल्मुकादिभिः । आव० ५८८ । मिष्टकाखण्डका लघुपाषाणकाः । ओघ० १२२ । प्रोञ्छ- डहणो-दहन:-आचारविषये हुताशनब्राह्मणलघुपुत्रो मायानलेष्टुकाः । ६० प्र० ३०६ अ । बहुल: । आव० ७०७ । डगलग-डगलक:- पुरीपोत्सर्गानन्तरमपानप्रोञ्छनकपाषा- डहर-लघुतरम् । बृ० तृ० १५८ आ। डहरकम् । ओघ० णादिग्खण्डरूपः । पिण्ड०१। डगलक:-अपानप्रोञ्छ २१५ । लघुः । सूत्र० ३५६ । डहर:-अपरणित: बालः । नार्थ लघुपाषाणः । ओघ० १३० । दश० २४४ । आषोडशवर्षीयः । व्य० प्र० २४५ । डगलगसरक्खसूइय- ठाणा० ३३६ । क्षुल्लकः । ओघ० ७७ । लघवः । कुन्थ्वादयः सूक्ष्मा वा । डगलगा-उबलमादि । नि० चू० प्र० ७३ अ । सूत्र० २२३ । डगला-पुतप्रोञ्छनोपयोगिनो लेष्टवः । बृ० द्वि० २५३ | डहरए-डहरक-लघु । ओघ० १६६ । अ। डहरओ-डहरकः । ओघ० १५६ । लघुः । आव० ३०२, डत्ति-ड इति । आव० ७८२ । ३७१, ४१५ । डब्ब-वामः । बृ० तृ० १४८ अ । उहरगं-यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशावर्षाडमर-स्वराष्ट्रक्षोभः। सूत्र० २७८ । परराजकृत उपद्रवः । दर्वाक वा तडहरकम् । व्य० प्र० २४५ अ । आसोलजीवा० २८३ । कायवाङ्मनोभिस्ताडनादिगहनम् । सगं तु डहरगं जन्मपर्यायेण । व्य० द्वि० ११२ आ। आव० ३६६ । दुरितविशेषः । भग० ८ । परकीयग्रा- डहरक:-बालकः । उत्त० ३६५ । डहरकः । ओघ० मादिदाहकरणरतिकं राज्यम् । बृ० द्वि० ८१ आ । १६३ । व्य० द्वि० २४८ अ । क्षुलकः । आव० ८२३ । प्राणिघातादिभिस्तद्वर्जकः । उत्त० ३५७ । विड्वरस्था- | डहरतरतो-लघुतरः । नि० चू० प्र० ३५० आ । नम् । प्रश्न० ३६ । राजकुमारादिकृतवैराज्यादि विड्वरः। डहरिआ-लघ्वी । आव० ६६६ । औप० १२ । डमरः-स्वदेशोत्थो विप्लवः । व्य० प्र० डाइणि-डाकिनी-शाकिनी । प्रश्न० ५२ । १७२ अ। डमर:-विड्वरः । प्रश्न० ४३ । डमराणि- डाए-डाय-शाकम् । पिण्ड० ८४ । परराजकृतोपद्रवाः । जं० प्र०६६ । राजकूमारादि- डाग-शाकम् । आचा० ३३६ । डालप्रधान शाकम् । कृतविड्वराः । ज्ञाता० ६ । निरया० ४। डमर:- | आचा० ४११ । एकराज्य एव राजकुमारादिकृतोपद्रवः । भग० १९८ । डागो-पत्तसागो । नि० चू० प्र० १२८ आ, १९२ आ। राजकुमारादिकृतविकृतविड्वराः । राज० ११ । वस्तुलादिजिका । प्रश्न० १६३ । डाक:-वास्तुइमरकर-विड्वरकारिणः । भग० ४७६ । परस्परेण लका दिजिका । भग० ३२६ । कलहविधायकाः। ज्ञाता०५८ । डमरकर:-विड्वरकारी।। डामरिओ-डामरिकः-विग्रहकारी । प्रभ० ३६ । औप०६६ । कायवाङ्मनोभिस्ताडनादिगहनकरणशीलः। डायं-पत्रशाकः । आव० ७२६ । . आव० ४६६ । डायालो- ।नि० चू० प्र० १२० आ । इमराई-डमरकानि-अशोभनानि । आव० ५५७ ।। डालं-वृक्षशाखा । दश० १५४ । हमराणि-कुमारादिव्युत्थानादीनि । ठाणा० ४६३ । डालंडालिओ-इओ इओ पडिहिंडइ डालंडालिओ । नि० ल्ला-गवां चरणार्थं यद्वंशदलमयं महद्भाजनं डल्लेति प्रसिद्ध । चू० प्र० २८७ आ। 'द् गोकलिञ्चमुच्यते । जं० प्र० ५८ । डालगं-आम्रश्लक्षणखण्डानि । आचा० ४०५ । शाखकस-पच्चंतिया आरुदा दंतेहिं दसति तेण डस । नि० देशः । आचा० ३५४ । चू० तृ० ४३ अ । .. डाला-वृक्षशाखा । दश० २१८ (४६१ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy