SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ठणsaा ] अवगाहः । पिण्ड० २२ । ऊर्ध्वस्थानम् । आव ० ५२६ । अवकाशलक्षणम् । आव० ५६२ । आश्रयः । आव ० ६४५ । निमित्तं भेदः पर्यायः । आव० ६६१ । कायोत्सर्गः | आव० ७३४ । ऊर्ध्वस्थानम् । आव ० ७८० । व्यवहारतः सिद्धक्षेत्र, निश्चयतो यथाऽवस्थितं स्वं स्वरूपम् । जीवा० २५६ । स्थानं आलयः । दश० ७६ । स्थानं एकत्रैव स्थितिः । दश० १५५ । तिष्ठन्त्य स्मिन्निति स्थानं - सामान्यं यथैकवर्णं द्विवर्णमित्यादि । भग० २० । आसनम् । भग० १२५ । भेदः । भग० २३६ । उत्कटादि । पिण्ड० १२९ | स्थानम् । आचा० ४२४ । कारणम् । ठाणा० १८७ । कायोत्सर्ग उपवेशनं वा । ठाणा० ३१४ । अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० ३ १६३ । ठाणपालया। नि० चू० द्वि० ११ आ । ठाणा - स्थानानि - स्वस्थानादीनि । प्रज्ञा० ७२ । ठाणाइं-स्थानानि - प्रज्ञापनायां द्वितीयं पदम् । प्रज्ञा० ६ । ठाणाइए - स्थानं कायोत्सर्गादिकमतिशयेन ददाति गच्छ " तीति वा स्थानातिदः, स्थानातिगः । भग० ६२४ । ठाणाइया - ऊर्ध्वस्थानं निषीदस्थानं त्यग्वर्त्तनस्थानं तद भिग्रहविशेषेणाददति विदधति । प्रश्न० १७२ ठाणातिते - स्थानायतिकः स्थानातिगः, स्थानातिदो वा कायोत्सर्गकारी । ठाणा० ३९७ । ठाणादीएठाणिजा ठाणइल्ला - गोमिया । नि० चू० द्वि० ११ आ । ठाणगुणे - स्थानं वा स्थितिर्गुणः कार्यं यस्य स स्थानगुणः, स हि स्थिति परिणतानां जीवादिनामपेक्षाकारणतया स्थानं कार्यं करोति, स्थाने वा स्थितो गुण:उपकारो म्मात् स तथा । ठाणा० ३३४ ॥ ठाणपदे-स्थानपदं- प्रज्ञापनायां द्वितीयपदम् । भग० १४२ ठिइचरमे - स्थितिचरमः । प्रज्ञा० २४५ । भग० २० । ठिक्खएणं ε६१; ६४ । ठिपदं - प्रज्ञापनायां चतुर्थं पदम् । भग० ५३५ । ठाणपयं - स्थान पदं - प्रज्ञापनायां द्वितीयं पदम् । जीवा० ठिएपागो-स्थितिपाको नामानुभागः । प्रज्ञा० ३३० । fosबंधभवसाण- स्थितिबन्धस्य कारणभूताध्यवसायस्थानम् । अनु० २४० । ठिsaडिया - स्थिती - कुलमर्यादायां पतिता - अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसम्बन्धिनी सा स्थितिपतिता । ज्ञाता० ४१ । स्थितिपतिता - कुलक्रमागता वर्द्धमानकादिका पुत्रजन्मक्रिया । विपा० ५१ । | ठिइवडिवाए - स्थिती - कुलस्य लोकस्य वा मर्यादायां पतितागता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिता । भग० ५४४ । ठिई स्थितिः - अभावः । जीवा० ३४६ । जं० प्र० ४६२ । सूर्य० २५१ । स्थिति:- वेदनाकालः । प्रज्ञा० ६०२ । मर्यादा | भग० ५४५ । स्थितिः - प्रज्ञापनायाश्चतुर्थं पदम् । प्रज्ञा० ६ । स्थीयते - अवस्थीयते अनया आयुः कर्मानुभूत्येतिस्थितिः, आयुः कर्मानुभूति जीवनमिति । प्रज्ञा० १६६ | आहारयोग्यस्कन्धपरिणामस्वेनावस्थानम् । प्रज्ञा ० ( ४५६ ) Jain Education International । भग० ६२१ । । निरया० ११ । पुतालगन रूपं ठाणुक्कुडुए - स्थानं आसनमुत्कुटुकं - आधारे यस्यासी स्थानोत्कुटुकः । भग० १२५ । पाइयो - अपूर्वः कोऽप्युत्सवः । ज्ञाता० ७३ ।' [ ठिई बृ० प्र० २८१ आ । ठामि तिष्ठामि करोमि । आव० ७७६ । ठायंतओ-तिष्ठन् । आव० ६३१ । ठायंति - स्वपन्ति । ओघ १२ । ठावका-स्थापका :- गृहस्थधर्मे दारादिसङ्ग्रहणात् । ज्ञाता० २४२ । ठावणं- अपुनर्ग्रहणं तथा स्थापनं, न्यासः, परित्यागः । जं० प्र० १४८ । ठासि स्थितवान् । आव २२८ । ठाहि-स्थितिः स्थानम् । आव० ७०८ | ठिअप्पाण-स्थितात्मा - महासत्त्व । दश० २०३ । ठिs - स्थितिः । विशे० १४ । स्थितिशब्देन देवभवो जीवितं च । जं० प्र० १५४ । स्थितिः क्वचिद्विवक्षित भवे जीवेनायुः कर्मणा वा यत् स्थातव्यं सा । भग० २८ । स्थितिः - आहारयोग्य स्कन्धपरिणामेनावस्थानम् । For Private & Personal Use Only । आचा० ४२१ । www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy