SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कलिंगराया ] कलिंगराया - कलिङ्गराजा - द्रव्यव्युत्सर्गे करकण्डुः । आव ० ७१६ । १८७ । वंसमयो कड कलिंच - क्षुद्रकाष्ठरूपः । भग० ३६५ | वंशकप्परी । बृ० तृ० ६८ आ । वंसकपड्डी । नि० चू० प्र० ११६ आ । नि० चू० प्र० २२० अ । नि० चू० प्र० १०५ आ । कलिज - फलविशेष: । ओघ० वल्लो। नि० चू० तृ० ५६ अ । कलि- जघन्यः कालविशेषः कलहो वा । अनु० १३८ । प्रथमो भङ्गः । बृ० प्र० १८० आ । एकः । उत्त० २४८ । भग० ७४५ । अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २ कलिऊण - कलयित्वा - विज्ञाय । दश० ५६ । कलिओए - एकपर्यवसितः कल्योजः । ठाणा० २३७ । कलिना - एकेन आदित एव कृतयुग्माद्वोपरिवर्तिना ओजो. विषमराशिविशेषः कल्योजः । भग० ७४५ । कलिओग- कल्योजः पर्वराशौ चतुर्भिर्भ के सति यद्येकः शेषो कलुससमावन्न - कलुषसमापन्नः । भग० ५४ । भवति तदा स राशि: । सूर्य ० १६७ । कलिओगक जुम्मे - कल्योजकृतयुग्मे, चतुरादयः । भग० ६६४ । कलिकन्दमूलं। उत्त० ३८३ । कलिकरंडो - कलिकरण्डः - कलीनां - कलहानां करण्ड इव भाजनविशेष इव । परिग्रहस्यैकोनविंशतितमं नाम । प्रश्न० ६२ । कलिकलंक कलिकलंडो- कलिकारकः । आव० ३६० । कलिकल हो - कलिकलह: - राटीकलहः । प्रश्न० ४३ । कलिकलुस - कलिकलुषम् । उत्त० ३३१ । कलहहेतु कलुषं मलीमसम् । विपा० ४० । कलिका - मुकुलं, कुड्मलम् । जीवा० १८२ । कलितोए - एकपर्यसितः कल्योजः । ठाणा० २३८ । कलित्तं - कटित्र - कृत्तिविशेषः । औप० १० । कडि कृत्तिविशेषः । ज्ञाता० ६ । Jain Education International 2010_05 [ कल्पद्वय० ६६४ । कलियो गदावरजुम्मे - कल्योजद्वापरे षडादयः । भग० । १६४ कलुणा - करुणा - दयास्पदभूता, करुणं वा पालयतीति । प्रश्न० १६ । कृपास्थानम् । पिण्ड० १११ । दीना । दश० २४८ । रङ्का । नि० चू० द्वि० १०६ अ । कलुणो-कुत्सितं शैत्यनेनेति निरुक्तवशात् करुणः, करु'णास्पदत्वात् प्रियवि प्रयोगादिदुःखहेतुसमुत्थः शोक प्रकर्षस्वरूपः करुणो रसः । अनु० १३५ । कलुयावासा - द्वीन्द्रियविशेषः । प्रज्ञा० ४१ । कलुषसमापन्नः - नैतदेवमिति विपर्यस्त इति । ठाणा० २४७ ॥ कलुसमावन्ने- कलुषमापन्नः - नाहमिह किञ्चिज्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति । भग० ११२ । नैतदेवमिति प्रतिपत्तिकः । ठाणा० १७६ । मतिमालिन्यमुपगतः । ज्ञाता० ६५ । कलुसा - कलुषयन्त्यात्मानमिति - कलुषाः कषायाः । आव ० ५८६ । कलुषयन्ति - सहजनिर्मलं जीवं कर्मरजसा मलिनयन्ति इति कलुषा:- कषायाः । बृ० प्र० १४१ आ । कलेवर - मनुष्यशरीरम् । जीवा० १८० । शरीरम् । उत्त० ३४१ । शरीराणि । कलेवराणि - असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि । भग० ६७६ । कलेवराणिमनुष्यशरीराणि । जं० प्र० २३ । | ओघ० १६६ | कलेवरसंघाडा - कलेवरसङ्घारा :- मनुष्यशरीरयुग्मानि । जीवा० १५० । कलेवरसङ्घाटा :- मनुष्यशरीरयुग्मानि । जं० प्र० २३ । कलिमलं - मलः । तं । कलियोगकलिओगे- कल्योजकल्योजे पञ्चादयः । भग० ४० आ । कलोवाइओ - पिच्छी-पिटकं वा । आचा० ३२७ । कल्क: - कक्क - कषायद्रव्यक्वाथ । आचा० ३६३ । कल्ककुहकम् - । सूत्र० ४०२ । कल्पत पसा-तपविशेषः । आचा० २०३ । कल्काचार: - आचारविशेषः । आचा २०२ । कल्पक:- वैनयिकीबुद्धौ अर्थशास्त्रे मन्त्री । नंदी० १६१ । कलियोगतेओगे - कल्योजत्र्योजे राशौ सप्तादयः । भग० कल्पद्वय पर्युषितः- कल्पद्वयपर्युषितस्तु नियमाज्जिन कल्पि ६६४ । ( अल्प ० ३५ ) ( २७३ ) कलेसुयं - तृणविशेषः । सूत्र० ३०६ । कलो-चणओ । नि० चू० द्वि० ६३ आ । नि० चू० प्र० For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy