SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कलमोडियं ] कलमोडियं । नि० चू० प्र १३८ आ । कलयल-कलकलः - अव्यक्तवचनः । भग० ११५ । उपलभ्यमानवचनविभागः । भग० ११५ । आचार्यश्री आनन्दसागरसूरिसङ्कलितः कलयलसद्द - कलकलशब्द: । आव० २३१ । कललं - प्रथम सप्ताहो गर्भावस्था । तं ० । कलश:-भाजनविधिविशेषः । जावा० २६६ । कलस-कलश:- महाघटः । जं० प्र० १०१ । कलश:-- ताम्रादिकलशः- उपकरणवस्तु । दश० १६४ । कलसए-कलशकाः - आकारविशेषवन्तः । उपा० ४० । कलसिबलिया - कलसिवलिका - कलायाभिधानधान्यफलिका। भग० २६० । कलंसिअ - लघुतरकलश एव कलशिका | अनु० १५३ । कलसीपुरं - कलशीपुरं, कृतिकर्मदृष्टान्ते पुरम् । आव ० ५१४ । कलहंस - लोमपक्षिविशेषः । प्रज्ञा० ४६ । कलहंसः - लोमपक्षीविशेषः । जीवा० ४१ । कलह - कलहः- वचन राटिः । भग० १६८ । जं० प्र० १२५ । भण्डनम् । आव० ४६६ 1 वाचिको विग्रहः । उत्त० ३४७ | क्रोधः । उत्त० २६१ । इह प्रेमहासादिप्रभवं युद्धम् । भग० ५७३ । महता शब्देनान्योऽन्यमसमञ्जस भाषणम् । भग० ५७२ । राटिः । प्रज्ञा० ४३८ । भग० ८० । राटिः । प्रज्ञा० ६६ | ठाणा० २६ । विरोधवाचिकः । उत्त० ४३५ । वादिगो । नि० चू० द्वि० ७१ आ । कलहः - राटिः । जीवा ० १७३ । वाग्युद्धम् । ज्ञाता० २२० । जीवा० २८३ । वचनभण्डनम् । प्रश्न० ९२ । द्वादशं पापस्थानकम् । ज्ञाता० ७५. । वाचिककलहः । प्रश्न० ६७ । भंडणं, विवादो । नि० चू० तृ० ३५ अ । कलह कर - कलहकरः - भण्डनकरणशीलः । आव ० ४६६ । कल हकरत्वं- कलहहेतुभूत कर्त्तव्यकारित्वम् षोडशममसमा धिस्थानम् । प्रश्न० १४४ । कलहकारी - आत्मना कलहं करोति तत्करोति येन कलहो भवति, सप्तदशममसमाधिस्थानम् । आव० ६५३ । कलहगे - कलभकः | ओघ० १५८ । कलांतर । आव ० १०८ । Jain Education International 2010_05 [ कलिगं कला - मात्रा । सूर्य ०८ । धनुर्वेदादिः । प्रश्न० ६४ । अंश: । ठाणा० ४६७ | योजनस्यैकोनविंशतिभागच्छेदनाः एकोनविंशतिभागरूपा इति भावः । सम० ३७ । विज्ञानम् । सम० ८३ । वट्टचणया । दश० ० ६२ । वट्टचणगा । नि० चु० प्र० १४४ आ । ठाणा० ३४४ । द्विसप्तति निपुणा लेखादिका । प्रश्न० ६७ । कलाइरिय - कलाचार्यः । उत्त० १४८ । कलाओ - कलादः । आव ० ३७३ । कलनानि कला:, विज्ञानानि । जं० प्र० १३६ । कलाचिका - हस्तमूलम्, कटकं, आभरणविशेषः । प्रज्ञा० ८८ । कटकम् | जीवा० १६२ । कलाद- सुवर्णकारः । नि० ० द्वि० ४३ अ । कलादो नाना मूषिकारदारक इति पितृव्यपदेशेनेति । ज्ञाता ० १८७। कलाय - कलादः - सुवर्णकारः । वृ० द्वि० १०७ आ । ज्ञाता० १४२ । प्रश्न० ३० । वनस्पतिविशेषः । भग० ८०२ । कलाया:- चणकाकारा धान्यविशेषाः । उपा० ५ । कलाया- कलायाः - वृत्तचनकाः । भग० २७४ । कलायकाःवृत्तचणकाः । दश० १६३ । कलाया:- चणकाकारा धान्यविशेषाः । उपा० ५ । कलालकुलं - कलालकुलम् । आव० ३६६ । कालब - कलाप:- ग्रीवाभरणविशेषः । उपा० ४४ कलापः - कण्ठाभारणविशेषः । भग० ४५६ । कलापः - भूषणविधिविशेषः । जीवा० २६६ । कण्ठाभरणविशेषो मेखलाकलापः । औप० ५५ । कलावओ - कलापक :- ग्रीवाभरणम् । प्रश्न० १५६ । कलासवन्ने-कलानां अंशानां सवर्णनं सवर्ण, सवर्ण:-सहशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् । ठाणा ० ४६६ । कलि- कलिः - एककः । सूत्र० ६७ । कलिगं - कलिङ्ग - जनपदविशेषः, करकण्डूत्पत्तिस्थानम् । उत्त० २६६ | नैमित्तिकः । आचा० ३५६ | कलिङ्गःद्रव्यव्युत्सर्गे देशविशेषः । आव० ७१६ | जनपदविशेषः । प्रज्ञा० ५५ । देशविशेषः । ओघ० २१ । शिल्पसिद्धहष्टान्ते देशविशेषः । आव० ४१० । देशविशेषः । व्य० द्वि० ४१४ अ । ( २७२ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy