________________
कल्पनिका ]
कपरिहारविशुद्धिकयथालन्दिकप्रतिमा प्रतिपन्नानामन्यतमः ।
आचा० २८० ।
कल्पनिका - शस्त्रविशेषः । भग० १६८ । सम० २६ । कल्पनी - कर्त्री - शस्त्र विशेषः । उत्त० ४६० । वरदपालाः- सुरादिविक्रयकारिणः । मद्यपाः । व्य० द्वि० ४२० अ । कल्पस्त्रियः-कल्पयोः-देवलोकयोः स्त्रियः कल्पस्त्रियः - देव्यः ।
आचार्यश्री आनन्दसागरसूरिसङ्कलित -
ठाणा० १०० ।
वरुपस्थितः - वाचनाचार्यो गुरुभूत इत्यर्थः । ठाणा० ३२४ । करुपा - संविग्नविहारः । बृ० प्र० ११३ अ । कल्पातीतः - साधुभेदविशेषः । भग० ४ । कल्पातंसिका - कल्पावतं सकदेव प्रतिबद्ध ग्रन्थपद्धतिः । निरय० २१ । नंदी० २०७ ।
कल्पका - या कारणे प्रतिसेवना क्रियते सा । व्य० प्र०
४७ आ ।
कत्या- नीरोगी । नंदी० १६१ । कल्याणकं - यदासन प्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमितिविधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते । जं० प्र० १५६ ।
कल्ल - कल्यः- अत्यन्तनीरुक्तया मोक्षः । उत्त० १२८ । प्रत्यूषः । आव० १४८ । नीरोगया मोरखो । दश० चू० ७१ । कल्यं श्वः प्रादुः प्राकाश्ये च । ओघ० २६ । सुखमारोग्यं शोभनत्वं वा । सूत्र० ३८३ । कल्यं पूपकम् । | ओघ ० १७२, १७३ । कल्यं - शब्द, शब्दशास्त्रम् । विशे० १३०४ । कल्ये । आव ० ६५ । कल्यं - आरोग्यम् । आव ० ७८८ । श्वः । भग० १२७ । कल्यः, मोक्षः । उत्त० १२८ । दश० १५८ । कल्यो - नीरोगः । चिन्ता दिनापेक्षया द्वितीयदिने । उत्त० ४७६ । वल्लसरीरा - कल्यशरीराः, पटुशरीराः । ठाणा० २४७ । कल्ला कल्लि - प्रतिप्रभातम् । उपा० ४० । प्रतिदिनम् । ज्ञाता ० १४६ । कल्ये च कल्ये च अनुदिनमिति कल्याकल्यिं । विपा० ५१, ५८ ।
कल्लाणं - कल्यम् - आरोग्यं अणति - शब्दयतीति कल्याणं । । कल्याणं- एकान्तसुखावहम् । जीवा० २७८ । इष्टार्थफलसंप्राप्तिः । सूत्र० ३८३ | कल्याणहेतुः ।
आव ० ७८८
Jain Education International 2010_05
[ कल्हाडए
कल्याणप्राप-,
सूर्य ० २६७ । अर्थहेतुः । औप० ५ । कत्वात् - अहिंसाया एकोनत्रिंशत्तमं नाम । प्रश्न० ६६ । शुभम् । मुक्तिहेतुः । उत्त० १२८ | तत्त्ववृत्तया तथा-: विधविशिष्टफलदायी, अनर्थोपशमकारि वा कल्याणरूपं कल विपाकं वा । जीवा ० २०१ । कल्याणं श्रेयः । भग० ११६ | नीरोगताकारणम् । भग० १२५ । अनर्थोपशर्महेतुत्वम् । भग० १६३ । कल्यो - मोक्षस्तमणति प्रापयतीतिकल्याणं- दयाख्यं संयमस्वरूपम् । दश० १५८ । गुणसम्पद्रुपः संयमः । दश० १८६ | तत्त्ववृत्या तथाविधविशिष्टफलदायी, अनर्थोपशमकारी । जं० प्र० ४७ । कल्याणं - समृद्धिः । ठाणा० १११ । मंगलस्वरूपत्वात्कल्याणम् । ठाणा० २४७ | अर्थप्राप्तिः । भग० ५४१ । एकान्तसुखावहम् । जं० प्र० ११६ | पर्वगविशेषः । प्रज्ञा० ३३ । कल्यः- अत्यन्तनीरुक्तया मोक्षस्तमानयति अणति प्रज्ञापयतीति कल्याण: मुक्तिहेतुः । उत्त० . १२८ । कल्यं - आरोग्यं अणन्ति शब्दयन्तीति कल्याणाः । ठाणा० ४६४ । नीरोगताकरणम् । ज्ञाता० ७६ । कल्लाणकार - कल्याणकरणं, मङ्गलकरणम् । ज्ञाता० २२० । कल्लाणग - णाम ओहारो । नि० चू० प्र० ११३ आ । नि० चु० प्र० ७६ अ । कल्याणकं - अनुपहतं प्रवरम् । उपा० २६ ।
कलाणवयं। नि० चू० प्र० १६५ अ । कल्लाणपुक्खल - कल्यां- आरोग्यं कल्यमणतीति कल्याणं, पुष्कलं - सम्पूर्णं च कल्याणपुष्कलम् । आव० ७८८ । कल्लाणयं - कल्याणकं - कल्याणकारि । जीवा० १६२ ।
परमवस्त्रलक्षणोपेतम् । जीवा २६६ । क्ल्लाणी-वनस्पतिविशेषः । भग० ८०२ । कल्लालघर- कल्पपालगृहम् । अनु० १४२ । वल्लालत्तणं - कौलालत्वं सुराविक्रेतृत्वम् । आव० ८२६ । कल्लुगा- कृन्तकाः । नि० चू० द्वि० ८० आ । नदीपा पाणेषु उत्पद्यमाना द्वीन्द्रियविशेषाः । वृ० तृ० १६२ आ । कल्लुयावासा - द्वीन्द्रियविशेषः । जीवा० ३१ । कल्लेदाणि नित्यं । नि० चू० द्वि० १४४ आ । कल्लोलं - फलविशेषः । प्रश्न० १६२ ।
कल्हाडए - कल्हाङक: । गोरथकाः । वृ०. द्वि० १३८ आ । ( २७४ )
For Private & Personal Use Only
www.jainelibrary.org