SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कडुयं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [कणगजालं कडुयं-कटुकम् । दारुणम् । प्रभ० १६ । अनिष्टार्थम् ।। ७८ । ' प्रश्न० ११६ । लवणसमुद्रस्य उदके पञ्चमभेदः । जीवा० कणओ-कनकः । श्लक्ष्णरेखः प्रकाशरहितश्च । आव० ३७० । कटुकाम्-चित्तोद्वेगकारिणीम् । आचा० ३८८ ।। ७५२ । कडुयदोद्धियं-कटुक दौग्धिकम् । भाषायां 'दूधी-कद्दः | कणक-वनस्पतिविशेषः । भग० ८०२ । बाणविशेषः । नामकशाकविशेषः । आव० ७२३ । , । प्रश्न० २१ । कणका:-बाणा: । सम० १५७ । कडुया-कटुका । तीक्ष्णा । जीवा० ३५१ । कणकणए-अष्टाशीत्यां नवमो महाग्रहः । सूर्य० २६५। कहडं- नि० चू० प्र० २०२ आ । जं० प्र० ५३४ । ठाणा० ७८ । कडेवरसेणि-कलेवरश्रेणिः । कलेवराणि-एकेन्द्रियशरीराणि कणकनिज्जुत्त-कनकनियुक्तानि । हेमखचितानि । तन्मयत्वेन तेषां श्रेणि: कलेवरश्रेणि:-वंशादिविरचिता ज्ञाता० ५८ । प्रासादादिष्वारोहण हेतुः । उत्त० ३४१ । कणकीटक:-निष्ठुरः कृमिः । उत्त० ४५७ । कडन्ति-निन्दयन्ति । आव० ३४३ । कणकुंडगं-कणिककुण्डम् । कणिकाभिमिश्राः कुक्कुसाः । -कर्षयन्ति । उत्त० १४८ । आचा० ३४६ । आव० ८१४ । -कर्षयित्वा । आव० २०५ । कणग-कनकतिलकम् । भूषणविधिविशेषः । जीवा क्षिप्तः । आव० ४२५ । २६६ । कनक देवकाञ्चनम् । आव० १८४ । कनके कड्डिज्जमाणो-आकृष्यमाणः । प्रश्न० ६२ । । भवः कानकः । आव० २३१ । कनक: बाणकड्डिय-कृष्टः । उत्त० २१५ । उक्तम् । बृ० तृ० १४२ | विशेषः । बृ० द्वि० २३३ आ । कणक: बिन्दुः अ । कृष्टः-आकर्षितः । प्रश्न० २१ । शलाका वा । कनकं सुवर्णमेव । औप० ५२ । तारकड्डेमि-क्वथयिष्यामि । आव० ३६६ । कपातः । औष० २०१ । घृतवरद्वीपे पूर्वार्द्धाधिपतिर्देवः । कडोकडाहि-कर्षणापकर्षणैः परमाधार्मिककृतः । उत्त० जीवा० ३५४ । कनकं-पीतरूपः सुवर्णविशेषः । जं० ४५६ । प्र. २३ । धान्यम् । भग० ४७० । कनक:-रेखाकढिअ-क्वथितः । निष्पक्वः । जं० प्र० १०५ । रहितः । व्य० द्वि० २५४ आ । कढिण-कठिनम् । वंशकटादि । आचा० ३७२ । तृण-कणगकंताणि-कनककान्तीनि । कनकस्येव कान्तिर्येषां विशेषः । बृ० तृ० ५२ आ । वसो। नि० चू० प्र० १३४ आ । कणगकूडे-कनककूटम् । विद्युत्प्रभवक्षस्कारपर्वते पञ्चमकढिणियं-अतिशयेन धनम् । ७० प्र० ५५ अ । कूटस्य नाम । जं० प्र० ३५५ । कढियं-क्वथितम् । जीवा० २७८ ।। कणगकेउ-कनककेतुः । अहिच्छत्रानगयाँ नृपतिः । ज्ञाता. कढियाई-क्वथितादयः । क्वथितं तीमनादि तदादयः ।। १६३ । हस्तिशीर्षनगरे नरपतिः । ज्ञाता० २२७ । पिण्ड० १६८ । कणगखइयाणि-कनकखचितानि । कनकरसस्तबकाञ्चिकणं-शाल्यादेः । आचा० ३४६ । कणः-तन्दुलः । उत्त० तानि । आचा० ३६४ । कणगखचितं-कणगसुत्तेण फुल्लिया जस्स पाडिया तं कणइरगुम्मा-कणवीरगुल्माः जं० प्र०६८ । कणगखचितं । नि० चू० प्र० २५५ अ । कणइरा-कणयरा । अतिस्निग्धतया श्लक्ष्णश्लक्ष्णस्वेद- कणगखचियं-कनकखचितम् । विच्छुरितम्। जीवा०२५३। कणाकीर्णा । जीवा० २७६ । कणगखलं-कनकखलम् । आश्रयपदम् । आव० १६५ । कणए-पर्वगविशेषः । प्रज्ञा ३३ । अप्राशीत्यामछमो | कणगजालं-कनकजालम् । भूषणविधिविशेषः । जीवा महाग्रहः । सूर्य ० २६४ । जं० प्र० ५३४ । ठाणा० | २६८ । (२५३ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy