SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ कडवाणि ] गृहीत्वोत्थितास्तथाकृतवादिनो भण्यन्ते । सूत्र० १२ । कडवाणि - इक्षुयोनलकादिदण्डकाः । आचा० ४११ । कडवालए-अजङ्गमत्वेन गृहपालकाः । बृ० द्वि० १०५ अ० । कडसलागा- कटशलाका । आव ० २२६ । कडसीस - कटशीर्षं । पलाशपत्रमयम् । बृ० द्वि० २५३ अ । कडहू - वृक्षविशेषः । बृ० द्वि० २८ आ । कडा - पर्यायार्थतया प्रतिसमयमन्यथात्वाऽवाप्तेः कृताः । सम० १०६ । कडाई - पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि । भग० ५६६ । कडाईहिं - इह पदैकदेशात् पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिः । कृता योगाः - प्रत्युपेक्षणादिव्यापारा येषां सन्ति ते कृतयोगिनः । भग० १२७ । कृतयोग्यादिभिः ज्ञाता० ७७ । कडाली - कटालिका । अश्वानां मुखसंयमनोपकरण विशेषो लोहमयः । अनुत्त० ६ । कडासणं- कटः - संस्तारः आसनं- आसन्दकादिविष्टरम् । आचा० १३४ । आचार्यश्रीआनन्दसागरसूरिसङ्कलितः कडाह - बहुपांशुलिकः । तं । कटाहं - कच्छपपृष्ठं भाजनविशेषो वा । अनुत्त० ६ । कडाहसंठितो - कटाहसंस्थितः । आवलिकाबाह्यस्य पञ्चमं संस्थानम् । जीवा० १०४ । कडि-कटी । आचा० ३८ | कटिः- मध्यभागः कटीरिव । जीवा० १८७ । विरिति । जं० प्र० २८ । कटः संजातोऽस्येति कटितः-कटान्तरेणोपरि आवृतः । जीवा० १८७ । कडियs - कटितटम् । मध्यभागः । जीवा० १८७ । Jain Education International 2010_05 [ कडुभंड कडिल्ल - कटाहः । ओघ० ५० । गहनम् । बृ० तृ० १५६ आ । व्य० द्वि० १७५ आ । उपकरणभेदः । दश० १६४ । कटिकः । विशे० १०३७ । मण्डकादिपचनभाजनम् । उपा० २१ । महागहनम् । व्य० प्रo १७८ अ । कडिल्लकं - मृन्मयं चनकादिभर्जनपात्रम् । पिण्ड० १६४ । कडिल्लगं - गहनम् । व्य० प्र० २५७ । कडिल्लदेसं - कडिल्लदेशः । गहन प्रदेशः । व्य० प्र० २०५ आ । कडु - कटुः । तीक्ष्णः । उत्त० ६५३ । कडुअं फलं - कटुकफलम् । अशुभफलं - विपाकदारुणमित्यर्थः । दश० १५६ । अडुअ-कटुकं । आर्द्रकतीमनादि । दश० १८० । कडुए - कटुकः । रोगविशेषः । कटुकं नागरादि, तदिव यः स कटुकोऽनिष्ट एवेति । भग० ४८४ । वैषद्यच्छेदनकृत् कटुकः । ठाणा० २६ । कटुकम् - अनिष्टम् । औप० ४२ । भग० २३१ । कडुओ - अपराधापन्नस्य गोष्ठिकस्य यो दण्डपरिच्छेदकारी स कटुको भण्यते । बृ० द्वि० १६१ । कटुकःशीतातप रोगादिदोषबहुलतया परिणामदारुणः । सूर्य० १७२ । कडिई - कृतयोगी । नि० चू० प्र० १०२ अ । कडिणा-वनस्पतिविशेषः । सूत्र० ३०७ । कडपट्टइल - कटिपट्टकवान् । उत्त० ६८ । कडिपट्टए - करिपट्टकः । आव० ६२६ । कडिपट्टओ-कटिपट्टकः । उत्त० १८ । अणच्छादनम् । बृ० कडुच्छुअं - कडुच्छुकम् - धूपाधानकम् । जं० प्र० ११३ | तृ० १०२ अ । कडुच्छुक - दर्वी । ओघ० १६१ । कडिबंधणं-कटिबन्धनम् । चोलपट्टकः । आचा० २८७ | कडुच्छुग - कडुच्छुकः । तापसभिक्षाभाजनविशेषः । आव ० कडिय - शरीर मध्यभागो कटिः, ततोऽन्यस्यापि मध्यभागः कडुगतुंबिफलं - कटुक तुम्बीफलम् । प्रज्ञा० ३६४ । कडुगतुंबी - कटुतुम्बी । प्रज्ञा० ३६४ | कडुगफल विवागो - कटुकफलविपाकः । कडुच्छिका - दव | ओघ० १६६ । ३५६ । कडुग - कटाहः । आव ० १६८ । दोसावण्णस्स गोट्ठियस्स दंडपरिच्छेयकारी कडुगो भण्णति । नि० चू० प्र० १५८ आ । उत्त० ३०३ । कडुच्छ्रय-परिवेषणाद्यर्थो भाजनविशेषः । भग० २३८ । कडुभंड- वेसणं हिंगु मरिचादि, कटुकं शुण्ठ्चादिभाण्डं घटादि इति कटुभाण्डम् । बृ० द्वि० २७१ अ । ( २५२ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy