SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ कणगल्भय ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ कणगावलिवरा० - कणगज्झय-कनकध्वजः । कनकरथराजपुत्रः । आव० ७५ । तेतलिपुरनगरे राजा । ज्ञाता० १८४ । आव० ३७३ । कनकध्वजः-कनकरथराजपुत्रः । ज्ञाता० १८६ ।। ३७३ । कणगणिगरमालिया-कनकनिगरमालिका । भूषणविधि- कणगलता-चमरेन्द्रस्य सोमलोकपालस्य द्वितीया अमहिषी। विशेषः । जीवा० २६६ । ठाणा० २०४ । कणगणिगल-कनकनिगडः । निगडाकारः पादाभरणविशेषः / कणगलया-चमरेन्द्रस्य सोमलोकपालस्य द्वितीयाऽग्रमहिषी। सौवर्णः संभाव्यते । लोके च 'कडला' इति प्रसिद्धः । भग० ५०३ । जं० प्र० १०६ । कणगवत्थु-कनकवस्तु । द्विपृष्ठवासुदेवनिदानभूमिः । कणगणिज्जुत्त-कनकनियुक्तम् । कनकविच्छुरितं, कनक- आव० १६३ । पट्टिकासंवलितमित्यर्थः । जं० प्र० ३७ । कणगसंताणे-कनकसन्तानकः । अष्टाशीत्यामेकादशो महाकणगतिदूसेणं-कनकतिन्दूषेण । स्वर्णकन्दुकेन । विपा० ग्रहः । सूर्य० २६४ । कणगसनामा-कनकेन सह एकदेशेन समानं नाम येषां कणगतिलक-कनकतिलकम् । ललाटाभरणम् । जं० प्र०. ते कनकसमाननामानः । सूर्य ० २६५ । १०६ । कणगा-धर्म कथायाः पञ्चमवर्गस्य पञ्चदश मध्ययनम् । कणगनिगरणं-कनकस्य निगरणं कनकनिगरण म, गालित ज्ञाता० २५२ । चमरेन्द्रस्य सोमलोकपालस्य प्रथमाऽग्रमकनकमिति भावः । जीवा० २६७ । हिषी । ठाणा० २०४ । भग० ५०३ । भीमस्य राक्षकणगनिगल-कनकनिगलानि । निगडाकाराः सौवर्णपादा- सेन्द्रस्य तृतीयाऽग्रमहिषी । ठाणा० २०४ । भग० ५०४। भरणविशेषाः । औप० ५५ । चतुरिन्द्रियजीवविशेषाः । प्रज्ञा० ४२ । जीवा० ३२ । कणगनिज्जुत्तं-कनकनियुक्तम् । कनकविच्छुरितम् । जीवा० | कणगा-सण्हरेहा पगासविरहिता य । नि० चू० तृ० आ। १६२। कणगाणि-कनकानि । कनकरसच्छुरितानि । आचा० कणगपट्ट-कणगेण जस्स पट्टा कता तं कणगपढें । ३६४ । मिगा । नि० चू० प्र० २५५ अ । कणगावलि-कनकावली । सौवर्णमणिकमयी । भग कणगपट्टाणि-कनकपट्टानि । कृतकनकरसपट्टानि । आचा० ४७७ । ३६४ । कणगावलिभद्दो-कनकावलिभद्रः । कनकवलिद्वीपे पूर्वाकणगपट्टा-कनकपृष्ठान् । कांश्चिदिति रूपकम् । ज्ञाता० र्धाधिपतिर्देवः । जीवा० ३६६ । कणगावलिमहाभद्दो-कनकावलिमहाभद्रः । कनकावलिकणगपिट्री-कनकपुष्ठिः । एतादृशो मुगः । ओघ० १५८ । द्वीपेपरार्दाधिपतिर्देवः । जीवा० ३६६ । कणगपुरं-कनकपुरम् । प्रियचन्द्रराजधानी । विपा० ६५। कणगावलिवरमहावरो-कनकावलिवरमहावरः । कनकाकणगप्पभा-धर्मकथायाः पञ्चमवर्गस्य षोडशममध्ययनम् । वलिवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । ज्ञाता० २५२ । कणगावलिवरावभासभद्दो-कनकावलिवरावभासमहाभकणगप्पभो-कनकप्रभः । धृतवरद्दीपेऽपरार्द्धाधिपतिर्देवः । । द्रः । कनकावलिवरावभासे द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० ३५४ । जीवा० ३६६ । कणगफुल्लियं-कणगेण जस्स फुल्लिताओ दिण्णाओ तं कणगावलिवरावभासमहाभद्दो- कनकावलिवरावभासकणगफुल्लियं । नि० चू० प्र० २५५ अ ।। महाभद्रः । कनकावलिवरावभासे द्वीषे अपरार्दाधिपतिकणगफुसियाणि-कनकस्पृष्टानि । आचा० ३६४। वः । जीवा० ३६६ । कणगरहे-कनकरथः । विजयपुरनगराधिपतिः । विपा० | कणगावलिवरावभासमहावरो-कनकावलिवरावभासम ( २५४ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy