SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [ अइभद्दा अइभद्दा - अतिभद्रा, प्रभासमाता । आव० २५५ । अइभारे - अतिभारः, प्रभूत पूगफलादेः स्कन्धपृष्ट्यादिष्वारोपणम् । आव ० ८१८ । अल्पपरिचित सैद्धान्तिकशब्द कोषः अइभूमि - अतिभूमिः, गृहस्थैरनुज्ञाता यत्रान्ये भिक्षाचरा न यान्ति । दश० १६८ । अइमत्तं - अतिमात्रः, अतिरिक्तम्, अतिक्रान्तमर्यादम् । उत्त० ४२९ । अइमत्ते-अतिमात्रे, बृहत्प्रमाणे । ओघ० १७० । अइमुत्तग- पुष्पविशेषः । नि० चू० प्र० ११८ आ । अइमुत्तगचंदसंठाणसंठिते-अतिमुक्तकचन्द्रसंस्थान संस्थितम् घ्राणेन्द्रियसंस्थानम् । प्रज्ञा० २९३ । अइमुत्तगणा-वल्लीविशेषः । प्रज्ञा० ३२ । अइमुत्तय - लताविशेषः । प्रज्ञा० ३८२ । अइमुत्ते - अतिमुक्तः, महावीरस्वामिनः कुमारश्रमणः शिष्यः । भग० २१९ । अन्तकृद्दशानां षष्ठवर्गस्य पञ्चदशाध्ययनम् । अन्त० १८ । अइयंचिय-अतिक्रम्य | ठाणा० ३०० । अइयारो-अतिचारः, गृहीते आधाकर्मणि दोषविशेषः, यावसतिं गत्वेर्यापथप्रतिक्रमणाद्युत्तरकालं लम्बनोत्क्षेपः । आव० ५७६ | अतिचरणं - चारित्रस्खलनाविशेषः । आव ० ७८ । अपराधम् । उत्त० २३३ । अइर - अचिरा, शान्तिमाता । आव० १६१ । अइरत्त- अतिरात्रः, अधिकदिनं, दिनवृद्धिः । ठाणा० ३७० । अइरत्तकं बलसिला ओ-मेरुमस्तकशिला । ठाणा० ८० । अइरा - अचिरा, शान्तिजिनमाता । आव ० १६० । Jain Education International 2010_05 अओज्झा | भग० ५५२ । अतिपातः, हिंसादिदोषः । ओघ० ३६ । वधः । भग० २८९ । अइवालग-अजापालकः, वाचकविशेषः । बृ० तृ० २०आ । अइवेलं -अतिवेलं, स्वाध्यायादिवेलातिक्रमेण । उत्त० ११० । अतिवेला अन्यसमयातिशायिनी मर्यादा समतारूपा । उत्त० ११० । अइसंघणपरो-अतिसन्धानपरः, परवञ्चनाप्रवृत्तः । आव ० ५८९ । अइसंपओगो-अतिसम्प्रयोगः, गार्ध्यम् । सूत्र० ३२९ । आइस- अतिशयः, आमषैषध्यादिः । सम० १२४ । अर्थविशेषः । बृ० प्र० १९२ आ । असुहुमं - अतिसूक्ष्मम् । आव० ५३६ । अइसेस - अतिशयः, अतिशयनं, अवध्यादिप्रत्यक्षं ज्ञानं । ओघ ० १४ । अतिशयी - अवध्यादिज्ञानयुक्तः । दश० १०३ । सूत्रार्थसामाचारीविद्यायोगमंत्रातिशयः । बृ० प्र० २०३ आ । अइसेसी -- अतिशायिनी, स्निग्धमधुरद्रव्याणि । बृ० प्र० २४६ आ । अइसेसो- अतिशेषः, अतिशायी । जीवा० २७७ | शेषाणि - मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलम् | ठाणा० २१३ । अईइ - अतीति, आगच्छति, प्रविशति । अईते - अतितेजा:- चतुर्दशरात्रिनाम । अईया - अतीताः, अतिक्रान्ताः । आचा० अईह - अतियासीः । आव ० १७३ | अउअंगाति - अयुतांगानि, संख्याविशेषः । ठाणा० ८६ । सूर्य० ९१ । भग० ८८८ । सम० १५२ । सम० १५१ । अइरित्तसिजआसणिए - अतिरिक्त शय्यासनिकः, चतुर्थम- अउआति - अयुतानि संख्याविशेषः । ठाणा ० ८६ । सूर्य ० समाधिस्थानम् । आव ० ६५३ । ९१ । भग० ८८८ । भग० २९० । भग० २७५ । प्रज्ञा० ८६ । अइरेगो- अतिरेकः, अतिशायिता । जीवा० २७४ | अति- अउज्झ - अयोध्यम्, अनभिभवनीयम् । जं० प्र० २१२ । शयः । जीवा० २६७ । अउज्झा - अयोध्यानि, परैर्योद्धुमशक्यानि । अइबत्तियं-पातकादतिपातिकां निर्दोषाम् । आचा० ३०५ । अउज्झाओ - नगरविशेषः । ठाणा० ८० । अइवाइज - अतिपातयेत् व्यथेत । आचा० १२८ । अए - अज:, बर्करः । प्रज्ञा० २५२ । उत्त अइवायमि- अतिपाते | ठाणा० ३२९ । अओज्झा - अयोध्या, राजधानी । जं० प्र० ३५७ । अजिअश्वाय - द्वादशशतके प्राणातिपातादिविषयः पञ्चमोद्देशकः । तस्य प्रथमपारणकस्थानम्, आव ० १४६ २७५ । (११) आव ० २३२ । जं० प्र० ४९१ । १७८ । For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy