SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री आनन्दसागरसूरि सङ्कलितः [ अओमुहदीवे अओमुहदीवे- अंतरद्वीप विशेषः । ठाणा० २२६ । अोहो - अयोमुखः, अन्तरद्वीपविशेषः । जीवा० १४४ । अर्कटए - अकण्टकः, कण्टकरहितः । जीवा० १.८८ । अकंठगमणाइं-अकण्ठगमनादि, कण्ठेन भक्तकवलो नोपक्रामति । ओघ० ८० १ अकंडूयते - अकण्डूयकः, न कण्डूयत इति । ठाणा० २९९ । अकलं- सरोषभणितम् । नि० चू प्र० २७८ अ । अकंतता - अकान्तता, अकमनीयता । भग० असुन्दरता । भग० २५३ | अकान्तता । प्रज्ञा० ५०४ । अकंत दुक्खी - अनभिप्रेताशातावेदनीया । आचा० ४३० । अकंता - अकान्ताः, अकमनीया । भग० ७२ । अकंपिप- अकम्पितः, अष्टमगणधरः । आव ० २४० । अकक्कस - अकर्कशम्, सुखम् । भग० ३०५ । अकज्जं - अकार्यम्-मैथुनासेवालक्षणम् । व्य० प्र० २०५ आ । अकडजोगी - यतनया योगमकृतवान् । व्य० प्र० २५१ । अकडसामायारी - सामायारिं जो न करेति सो अकड अकरंडुअं ] अकम्मंलो-अकर्माशः, अंशा:- कर्मणोऽवयवास्तेऽपगता यस्य सः । उत्त० २५७ । बलात्कारेण । आव ० ६६२ । अकम्म- आक्रम्य, अकम्मगं- अकर्मकं, अविद्यमानदुश्चेष्टितं । सम० ५२ । अकम्मभूमगा-अकर्मभूमकाः, अकर्मा-यथोक्तकर्मविकला भूमिर्येषां ते अकर्मभूमाः, ते एव अकर्मभूमकाः । प्रज्ञा० ५० । सम० १३५ । २३ || अकम्मभूमी - अकर्मभूमिः, हैमवतादिकभोगभूमिः । प्रश्न० ९६ । ठाणा० ११५ । सामायारी ! नि० चू० तृ० ८१अ । अण्णा - अकर्णनामा अन्तरद्वीपाः । प्रज्ञा० ५० । अकण्णो-अकर्णः, अन्तरद्वीपविशेषः । जीवा० १४४ । अकति असङ्ख्याता अनन्ता वा । ठाणा० १०५ । अकतिसञ्चिता-असङ्ख्याता, एकैकसमये उत्पन्नाः सन्तस्तथैव सञ्चितास्ते | ठाणा० १०५ । अकतिसंचया- कतिसंचिता न ये । भग० ७९६ । अनदीवे - अकर्णद्वीपः, अन्तरद्वीपविशेषः । ठाणा० २२६ । अकप्प - अकल्पः, शिक्षकस्थापनाकल्पादिः । दश० १९६ । अकपपप-अकल्पिके, वसतिपालके । व्य० द्वि० १३ अ । अकप्पट्टवणा--अयोग्यानीतपिंडवर्जनम् । नि० चू० प्र० Jain Education International 2010_05 बृ० तृ० १२५ अ । अकप्पो - अकल्पः, आव ० ७७८ । अकृत्यम् । आव० ७६१ । अकब्बरसुरत्राण - मोगलनृपः । जं० प्र० ८८ । अकम्मंसे - अकर्माशः । आव ० ६१५ । अम्मयं - अकर्मकं, अप्रमादम् । सूत्र० १६९ । उत्त०७००। अम्मयारो - अकर्मकारी, स्वभूमि कानुचितकर्मकारी । प्रश्न० ३६ । अम्मा-अकर्मा, न विद्यते कर्माऽस्येति, वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यम् । सूत्र० १६८ । अम्हा - अकस्मात् बाह्यनिमित्तानपेक्षम् । आव ० ६४६ । अकस्मात् क्रिया, अकस्माद्यत्करणम्, क्रियायाश्चतुर्थो भेदः । आव० ६४८ । ७०३ । अकृतकरणः । आव ० ३४४ । अकयकिरिए अकृत योगोद्वहनः । नि० चू० प्र० २९२ अ । अकयपरलोय संबलो -अकृतपरलोकशम्बलः । आव ० ३६७। अकयन्नुया - अकृतज्ञता । आउ० । अकयपुण्णे-अकृतपुण्यः । उत्त० ३२९ | अकयपुण्णो-अकृतपुण्यः, अविहिताश्रवनिरोधलक्षणपवित्रानुष्ठानाः । प्रज्ञा० ९८ । २४२ अ । अकप्पणारुमणा - अकल्पनारुग्मनसः । मरण० । अकप्पे-सामायिकसंयमः, अस्थितकल्पश्वतुर्यामधर्मो वा । अकयमुहो - अकृताक्षरसंस्कारमुखः । बृ० तृ० २५ आ । अकरूar-वकलपिंडठितो । नि० चू० द्वि० ८७ अ । अकयागम-अकृतकम्र्म्मोदयः । आव० २७४ ॥ अकमहादंडे - अकस्माद्दण्डः । सम० २५ । अकमहाभयं - अकस्माद्भयम्, बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य रात्र्यादौ यद्भयम् । आव० ६४६ । सम० १३ । ठाणा ० ३८९ । अककरणो-अकृतकरणः, अनभ्यस्तविद्यः । आव० , अकरंडुअं-अकरण्डुकम्, अनुपलक्ष्यमाणपृष्ठवंशास्थिकम् । औप० १९ । (१२) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy