SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [ अंसुप अंसुप लक्ष्णपट्टः । बृ० द्वि० २०१ आ । अंसुयं वस्त्रम् । नि० चू० प्र० २५४ आ । दुकूल - अइक्कमे - अतिक्रामेत्, प्रविशेत् । उत्त० ६० । विशेषरूपम् । जीवा० २६९ । अंसुय - श्लक्ष्णपट्टः । ठाणा० ३३८ । असुयाणि - अंशुकानि, वस्त्राणि | आचा० ३९३ | अंसो - अंशः, मेदः । विशे० २५१ । अत्रिः, चतुर्दिग्वि भागोपलक्षितः । सूर्य ० ४ । अस्त्रिः पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १, आसनस्य ललाटोपरिभागस्य चान्तरम् २, दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् ३, वामस्कन्धस्य दक्षिणजानुनश्चान्तरं ४ । सूर्य ० ४ । अंश:-भेदः । प्रज्ञा० ६०१ । अंश :- भागः । उत्त० १८८ । भागः । आचा० १७७ । आचार्यश्री आनन्दसागरसूरि सङ्कलितः अइबले | अकमओ - अतिक्रमः, अनानुपूर्वी भवनम् । विशे० १७४ । अतीवोत्कट अइकाय - अतिकायः, महोरगेन्द्रः । जीवा ० १७४ । अइकुंडियं - अतिबाधितम् । आव० ५७४ । अइकोहग्गहघत्थं-अतिक्रोधग्रहग्रस्तम्, रोषग्रहाभिभूतम् । आव० ५८८ । अइक्वंतं-अतिक्रान्तम्, अतिक्रान्तकरणात् । आव ० ८४० । अइकंत - अतिक्रान्तम्, अतिक्रान्तकरणादतिक्रान्तम् । भग० २९६ ॥ आचा० १७८ । अतो- अतिक्रान्तः, पर्यन्तवर्ती । प्रज्ञा० ९१ | Jain Education International 2010_05 अइक्कमो - अतिक्रमः, आधाकर्मनिमन्त्रणे प्रतिशृण्वति साधुक्रियोल्लङ्घनरूपः दोषविशेषः, यावदुपयोगकरणम् । आव ० ५७६ | अतिलङ्घनम् । आव० ८२३ । पीडात्मको महाव्रतातिक्रमो वा मनोऽवष्टब्धतया परतिरस्कारं वा । सूत्र० १७३ | अहं - अमुना । बृ० द्वि० २१३ अ ।. अहंताणं- अतियतां - आगच्छतां । व्य० द्वि० ३६६ आ । अइंति - प्रविशन्ति । ओघ० ६७ । आगच्छन्ति । प्रश्न० १२० । अतु- प्रविशन्तु । ओघ ७९ । अहंते - प्रविशति । बृ० द्वि० ६०अ । अतो- आगच्छन् । आव० २६५ । अइ- अयि, आमन्त्रणे । उत्त० ३५४ । अइअश्व-अतिगत्य, अत्येत्यातिक्रम्य । आचा० २४१ । अविगणय्य | आचा० ३०३ । अइआरो-अतिचारः, पापम् । आव० ७७८ । अतिक्रमः। अइच्छओ-अतिक्रामन्, भिन्दानः । वृ० प्र० आव० ५७५ । स्खलना । ओघ० ३८ । अइण्णं - आकीर्णम्, सव्वलोगो आयरइ । अइकार - अतिकायः, दक्षिणनिकाये सप्तमो व्यन्तरेन्द्रः । २७४ अ । भग० १५८ । अइगच्छिहिति- अतिगमिष्यति । आव० ३६९ । अइगतो - पविट्टो । नि० चू० तृ० १३ आ । अतिगतः । आव० ३४९ । अइगमणं - अतिगमनम् अतिगमनकथा, राज्ञ आगमनसम्बन्धी विचारः, राजकथाया द्वितीयभेदः । आव ० ५८१ । उत्तरायणम् । भग० १४७ । अइगया - अतिगता । ओघ० १५८ । अइगुविलगव्वरा - अतिगुपिलगह्वरा । आव० ३८४ | अइचारो - अतिचारः, स्खलना । ओघ० ३८ । मिथ्यात्वमोहनीय कर्मोदयादात्मनोऽशुभः परिणामविशेषः । आव ० ८१३ । अतिचरणानि-चारित्रविराधना विशेषाः । विशे० ५५०। अइचिराविओ - अतिचिरायितः । आव ० ५१२ । अइच्छ-अतीच्छा, अदाने सत्यतिगच्छेति आव० ४७८ । वचनम् । भ्राम्य । प्रज्ञा० ६०० । अपहार - अतिप्रभाते । आव० ६४१ । अइकंता - अतिक्रान्ता, जाता। उत्त० २१५ । अतीताः । अइप्पयं - अतिप्रभाते । ओघ० ९८ । अइणा - गोरमिगादिणो । नि० चू० प्र० २५५ अ । अइनिद्धं - अतिस्निग्धम्, हविः प्रचुरम् । आव० ५६८ । अपंडुकंबल सिला- अतिपाण्डुकम्बलशिला । आव ० १२४ । अइपडागा - अतिपताका, एकां पताकामतिक्रम्य या पताका सा । औप० ५ । पताको परिवर्तिनी । भग० ४७६ । अइ ( णु ) परियट्टित्ता - अति (नु ) परिवर्त्य, सामस्त्येन परि १७ आ । नि० चू० प्र० अइबले - आगामिन्यां पञ्चमो हरिः । सम ० १५४ । अतिबल:भरतसंताने तृतीयः । ठाणा० ४३० । (१०) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy