SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ [ उती आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उच्छोभवंदणयं ] उञ्चेती-उच्चिन्वती-अवचयं कुर्वती । दश० ४१। उच्छिन्नसामिय-उच्छिन्नस्वामिकम् , निःसत्ताकीभूतस्वामिउच्चैःश्रवा-सुरवरेन्द्रवाहनं हयः । जं. प्र. २३५। कम्। भग. २००। उच्चोदए-उच्चोदयः, ब्रह्मदत्तस्य प्रधानः प्रथमः प्रासादः। उच्छिन्नसेउय-उच्छिन्नसेतुकम्-त्यक्तमर्यादम्। भग० २०० । .. उत्त० ३८५।। उच्छिन्ना-निर्नष्टसत्ताकाः । ठाणा० २९४ । उच्चोलएहि-उच्चुलुकैः, छंगाभिः चुलुकैः । आव० ६७८ । उच्छु-इक्षुः । दश० २२६ । आव० ८५४ । उच्छंग - उत्सङ्गः-पृष्ठदेशः । जं० प्र० २६५। पृष्ठदेशः । उच्छुकिओ-जुगुरिसतः । बृ० द्वि० २५५आ। औप० ७१। भग० ४८० । उच्छुखण्ड-इक्षुखण्डः । दश. ११६ । उच्छण्णं-उच्छिन्नम् , क्षीणम् । आव० ६७०, ६७१। उच्छुगंडिय-इक्षुगण्डियं-सपर्वेक्षुशकलम् । आचा० ३.५४ । उच्छदयति-बोलं करोति । ओघ. १५३ । उच्छुघर-इक्षुगृहम् । व्य० द्वि० ३१९ अ। आव० ३०१ । उच्छन्नं-अपशब्द-विरूपं छन्न-स्वदोषाणां परगुणानां वाऽऽ- नि० चू० द्वि० १०९ अ । विशे० १००२।. वरणमपच्छन्नं । उत्थत्वं, न्यूनत्वं वा, द्वितीयाधर्मद्वारस्य क्षुयन्त्रम् । आव० ८२९ । चतुर्दर्श नाम । प्रश्न. २६ ।। उच्छुड्डो-उन्ममः । विशे० ५१५ । उच्छन्ननाणी - उच्छन्नज्ञानी-याक्तशक्तिप्रच्छादितज्ञानी । उच्छुद्धं-विक्षिप्तम् । ओघ० १५० । परित्यक्तं । बृ० द्वि. प्रज्ञा० ४६१। १३३ आ। रोगाघ्रातं । बृ० तृ. २३ आ। उच्छयं-उच्छ्रयं-व्याप्तम् । आव. १८४ । उच्छम-आधिक्येन क्षिप, प्रवेशयेत्यर्थः । प्रश्न० २० । उच्छलंत-उच्छलन्तः-उद्वलन्तः। प्रश्न०६२।। उच्छुभह-किञ्चित्क्षिपतेत्यर्थः । भग० ६८५। उच्छ(त्थ)ल-उत्-उन्नतानि स्थलानि-धूल्युन्छ्यरूपाण्युच्छ. उच्छमेरगं-अपनीतत्वगिक्षुगण्डिका। आचा० ३४८ । (त्थ)लानि । भग० ३०७। उच्छुहर-अवष्टभ्नाति, विध्यतीत्यर्थः । ज्ञाता० ६८। उच्छलिओ-उच्छलितः-निर्गतः । आव० ४०२ । उच्छढ़-उज्झितं संस्कारपरित्यागात् । सूर्य० ५। उज्झिउन्छयो-उत्सवः-शक्रोत्सवादिः । प्रश्न. १५५ । इन्द्रोत्स- तम् । भग० १२। राज० ५७ । विपा. ३४। औप. वादिः। प्रश्न० १४०। ..... ८४ । जं. प्र. १६ । उच्छहया-उत्सहन्-अर्थोथमवान् । दश० २५३ । उच्छढ-निःमृतः । सूय० ९२। अवक्षिप्त:-अर्गलास्थानाउच्छा-तुच्छा, रिक्ता । (गणि०)। . निष्कासितः। जीवा० २७२। स्वस्थानादवक्षिप्तो-निष्काउच्छाइओ-उत्सादितः। आव० ३९८ । शितः। जं. प्र. १११। प्रश्न. ८१। उच्छाएइ-आच्छादयति। आव० ६२४ । . उच्छढसरीरे-उच्छृढशरीर:-उज्झितमिवोज्झितं तसंस्काउच्छाडणं । नि. चू० प्र० १२१ अ। रत्यागात् शरीरं येन सः । भग. १२ । उच्छायणयाए-उच्छादनतायै, सचेतनाचेतनतद्गतवस्तू. उडदाई-लंटितानि । बृ. प्र. ५७ अ। च्छादनाय । भग ६८४ । उच्छूनं । ओघ० २१६ । । उच्छाह-उत्साहः-वीर्य । सम० ११८। उच्छनावस्था-विनष्टावस्था । जीवा० १.७॥ उच्छिंपक-अवच्छिम्पक:-चौरविशेषः । प्रश्न. ४७ । उच्छ्ररं-अकालम् । ओघ० १४८ । उच्छिंपणं- उत्क्षेपणं-जलमध्यान्मत्स्यादीनामाकर्षणम् । रया-सुप्रावृत्ता। बृ द्वि. ३५६ आ। प्रध.. उमडेवा-उच्छेवा नाम यत्र पतितमारब्धं तत्रान्यस्यकार: उच्छिण्णं । नि० चू० द्वि० १०४ अ। संस्थापनम् । व्य० द्वि० ५ अ। उच्छिन्नगोत्तागारं-उच्छिन्नगोत्रागारम् , उच्छिन्नं गोत्रागार- उच्छोडेइ-उच्छो यति । आव० ३९९ । तत्स्वामिगोत्रगृहं यस्य तत् । भग २००। । उच्छोभवंदणयं-इच्छामि खमासमणो बंदि जावणिजाए (१७३) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy