SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ [ उच्छोभो अल्पपरिचितसैद्धान्तिकशब्दकोषः उजाण ] निसीहियाए तिविहेणं एयं उच्छोभवंदणयं । नि० चू० द्वि० आचा० २४८ । बृ० तृ. २१८ आ । विशे० ४९६ । कुणा. ९३ अ। लस्य पितृदत्ता नगरी। विशे० ४०९।' उच्छोभो-आलः, कलङ्कः । आव० ४०१। उज्जयिनीराजपुत्र-उज्जयिन्याः राजपुत्रः । आचा०२४८ । उच्छोलणं - एकसिं धोवणं उच्छोलणं । नि० चू, द्वि० उजरा-प्रवाहाः। आव० ६२० । ११८ आ। तेल्लादिणा फासगअफासाण देसे उच्छोलणं । निल उजल-उज्ज्वल:-विपक्षलेशेनाप्यकलाकृतः। भग०४८४. चू० द्वि० ८९ अ। उच्छोलन-अयतनया शीतोदकादिना ___२३१ । निर्मलः । जीवा० २२७ । ज्ञाता. २२१ । बहिःहस्तपादादिप्रक्षालनम्। सूत्र. १८१। श्वेतवर्ण: । जं. प्र. ५२८ । उज्जवलम्-मुखलेशवर्जितम् । प्रश्न. १५६ । शुद्धम् । जीवा० १८८।। उच्छोलणा-उच्छोलना-पुरीषमुत्सृज्य प्रभुतेन पयसा क्षालनम् । ओघ० ५५ । ओघ० १२० । एक्कसि उच्छोलणा।। उजला-उज्ज्वला।आव० १९२। विपक्षलेशेनाप्यकलङ्किता। प्रश्न. १७ । उत्-प्राबल्येन मलिनशरीराः अलब्धसुखांस्वानि० चू० प्र० १८८ अ। उच्छोलणापहोअ- उत्सोलनया - उदकायतनया प्रकर्षण दाश्च । बृ० द्वि. ४० अ । धावति-पादादिशुद्धिं करोति यः स उत्सोलनाप्रधावी । दश. उजा-ऊर्जा-बलम् । व्य० प्र० १४४ आ। १६० । उजाण-जत्थ लोगो उजाणियाए वञ्चति। जं वा ईसि णगउच्छोलिंति-प्रक्षालयन्ति । गणि । रस्स उवकंठ ठियं तं । नि. चू० प्र०२६५ अ। पुष्पादिमद्अग्रतो मुखां चपेटां ददाति । भग० १७५ । वृक्षसंकुलादी उत्सवादी बहुजनभोग्यम् । प्रश्न० १२७ । ऊच उच्छोलेज-ईषद् उच्छोलनं विदध्यात् । आचा० ३६३ । यानमस्मिन्निति उद्यानम्-उदकम् । आव. ७९७ । पुष्पासकृदुदकेन प्रक्षालनं कुर्यात् । आचा० ३४२। . दिसवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यम् । जीवा० २५८ । उच्छोलेति-सकृदुदकेन प्रक्षालनम् । नि० चू० प्र० ११६ आ। आव. १९७ । ऊ यानमुद्यानं-मार्गस्योन्नतो भागः, उदृत, उजु-ऋजु:-मायारहितः संयमवान वा । दश० २६२ । इत्यर्थः । सूत्र०८८ । पुष्पादिम वृक्षसंकुलबहुजनभोग्यवन विशेषः । प्रश्न० ७३ । पुष्पादिमवृक्षसंकुलमुत्सवादी बहु. उजुर्ग-दृष्टिवादे सूत्रभेदः। सम० १२८ । जनभोग्यम् । प्रश्न. १२७ । औप०३। क्रीडार्थागतनउजमइ-ऋजुमतिः, ऋज्वी-प्रायो घादिसामान्यमानग्रा. नानां प्रयोजनाभावेनोविलम्बितयानवाहनाद्याश्रयभूतं तरुहिणी मतिः । विशे० ३८ । उजुवालिआ-ऋजुबालिका, वीरस्य केवलोत्पत्तिस्थानम् । खण्डम् । ज० प्र० ३८८ । पुष्पफलोपेतादिमहावृक्षसमुदाय रूपम् । औप. ४१। जनक्रीडास्थानम्। दश० २१८ । आव० १३९ । पुष्पादिमवृक्षसंकुलं, उत्सवादी बहुजन भोग्यम् । भग० उज-आषत्वादुद्द्योतयतीति उद्योतः । उत्त० ३८। । २३८ । पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यम् । उजमंतो-मूलत्तरगुणेसु विसुद्धो विवित्तो। नि० चू० द्वि० राज० ११२ । ऊर्च विलम्बितानि प्रयोजनाभावात् यानानि २५ अ। यत्र तदद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्या. उज्जम-उद्यमः-यथाशक्ति अनुष्ठानम् । आचा० १५० । अना। श्रयस्तरुखण्डः । राज. २३ । चम्पकवनायुपशोभितमिति। लस्यम् । औप. ४८। ठाणा० ३१२ । औद्यानिक्यां निर्गतो जनो यत्र उजममाणो-उद्यच्छन्-उद्यमं कुर्वन् । आय. ५३४।। भुंक्ते । व्य. द्वि० ३६२ अ । वस्त्राभरणादिसमलउज्जयनी-नगरीविशेषः । नंदी १४५ । । कृतविग्रहाः सन्निहिताशनाद्याहारमदनोत्सवादिषु क्रीडाथ उज्जयन्त--पर्वतविशेषः । जं. प्र. १६८ । क्रीडापर्वतवि-। लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितम्। शेषः। भग० ३०६। रैवतकम् । उत्त० ४९२ । अट्टनमल- अनु. २४ । पत्रपुष्पफलच्छायोपगतवृक्षोपशोभितं, विविधवास्तव्यनगरम् । व्य. द्वि. ३५७ अ। वेषोन्नतमानश्च बहुजनो यत्र भोजनार्थ यातीति । समा उज्जयिनी-चण्ड प्रद्योतराजधानी । प्रश्न. ९० । नगरीविशेषः। ११७ । पुष्पफलादिसमृद्धानेकवृक्षसंकुलानि उत्सवादी बहु (१७७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy