________________
[ उच्छोभो
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उजाण ]
निसीहियाए तिविहेणं एयं उच्छोभवंदणयं । नि० चू० द्वि० आचा० २४८ । बृ० तृ. २१८ आ । विशे० ४९६ । कुणा. ९३ अ।
लस्य पितृदत्ता नगरी। विशे० ४०९।' उच्छोभो-आलः, कलङ्कः । आव० ४०१।
उज्जयिनीराजपुत्र-उज्जयिन्याः राजपुत्रः । आचा०२४८ । उच्छोलणं - एकसिं धोवणं उच्छोलणं । नि० चू, द्वि० उजरा-प्रवाहाः। आव० ६२० । ११८ आ। तेल्लादिणा फासगअफासाण देसे उच्छोलणं । निल उजल-उज्ज्वल:-विपक्षलेशेनाप्यकलाकृतः। भग०४८४. चू० द्वि० ८९ अ। उच्छोलन-अयतनया शीतोदकादिना
___२३१ । निर्मलः । जीवा० २२७ । ज्ञाता. २२१ । बहिःहस्तपादादिप्रक्षालनम्। सूत्र. १८१।
श्वेतवर्ण: । जं. प्र. ५२८ । उज्जवलम्-मुखलेशवर्जितम् ।
प्रश्न. १५६ । शुद्धम् । जीवा० १८८।। उच्छोलणा-उच्छोलना-पुरीषमुत्सृज्य प्रभुतेन पयसा क्षालनम् । ओघ० ५५ । ओघ० १२० । एक्कसि उच्छोलणा।।
उजला-उज्ज्वला।आव० १९२। विपक्षलेशेनाप्यकलङ्किता।
प्रश्न. १७ । उत्-प्राबल्येन मलिनशरीराः अलब्धसुखांस्वानि० चू० प्र० १८८ अ। उच्छोलणापहोअ- उत्सोलनया - उदकायतनया प्रकर्षण
दाश्च । बृ० द्वि. ४० अ । धावति-पादादिशुद्धिं करोति यः स उत्सोलनाप्रधावी । दश.
उजा-ऊर्जा-बलम् । व्य० प्र० १४४ आ। १६० ।
उजाण-जत्थ लोगो उजाणियाए वञ्चति। जं वा ईसि णगउच्छोलिंति-प्रक्षालयन्ति । गणि ।
रस्स उवकंठ ठियं तं । नि. चू० प्र०२६५ अ। पुष्पादिमद्अग्रतो मुखां चपेटां ददाति । भग० १७५ ।
वृक्षसंकुलादी उत्सवादी बहुजनभोग्यम् । प्रश्न० १२७ । ऊच उच्छोलेज-ईषद् उच्छोलनं विदध्यात् । आचा० ३६३ ।
यानमस्मिन्निति उद्यानम्-उदकम् । आव. ७९७ । पुष्पासकृदुदकेन प्रक्षालनं कुर्यात् । आचा० ३४२। .
दिसवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यम् । जीवा० २५८ । उच्छोलेति-सकृदुदकेन प्रक्षालनम् । नि० चू० प्र० ११६ आ।
आव. १९७ । ऊ यानमुद्यानं-मार्गस्योन्नतो भागः, उदृत, उजु-ऋजु:-मायारहितः संयमवान वा । दश० २६२ ।
इत्यर्थः । सूत्र०८८ । पुष्पादिम वृक्षसंकुलबहुजनभोग्यवन
विशेषः । प्रश्न० ७३ । पुष्पादिमवृक्षसंकुलमुत्सवादी बहु. उजुर्ग-दृष्टिवादे सूत्रभेदः। सम० १२८ ।
जनभोग्यम् । प्रश्न. १२७ । औप०३। क्रीडार्थागतनउजमइ-ऋजुमतिः, ऋज्वी-प्रायो घादिसामान्यमानग्रा.
नानां प्रयोजनाभावेनोविलम्बितयानवाहनाद्याश्रयभूतं तरुहिणी मतिः । विशे० ३८ । उजुवालिआ-ऋजुबालिका, वीरस्य केवलोत्पत्तिस्थानम् ।
खण्डम् । ज० प्र० ३८८ । पुष्पफलोपेतादिमहावृक्षसमुदाय
रूपम् । औप. ४१। जनक्रीडास्थानम्। दश० २१८ । आव० १३९ ।
पुष्पादिमवृक्षसंकुलं, उत्सवादी बहुजन भोग्यम् । भग० उज-आषत्वादुद्द्योतयतीति उद्योतः । उत्त० ३८। ।
२३८ । पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यम् । उजमंतो-मूलत्तरगुणेसु विसुद्धो विवित्तो। नि० चू० द्वि०
राज० ११२ । ऊर्च विलम्बितानि प्रयोजनाभावात् यानानि २५ अ।
यत्र तदद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्या. उज्जम-उद्यमः-यथाशक्ति अनुष्ठानम् । आचा० १५० । अना।
श्रयस्तरुखण्डः । राज. २३ । चम्पकवनायुपशोभितमिति। लस्यम् । औप. ४८।
ठाणा० ३१२ । औद्यानिक्यां निर्गतो जनो यत्र उजममाणो-उद्यच्छन्-उद्यमं कुर्वन् । आय. ५३४।।
भुंक्ते । व्य. द्वि० ३६२ अ । वस्त्राभरणादिसमलउज्जयनी-नगरीविशेषः । नंदी १४५ ।
। कृतविग्रहाः सन्निहिताशनाद्याहारमदनोत्सवादिषु क्रीडाथ उज्जयन्त--पर्वतविशेषः । जं. प्र. १६८ । क्रीडापर्वतवि-। लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितम्। शेषः। भग० ३०६। रैवतकम् । उत्त० ४९२ । अट्टनमल- अनु. २४ । पत्रपुष्पफलच्छायोपगतवृक्षोपशोभितं, विविधवास्तव्यनगरम् । व्य. द्वि. ३५७ अ।
वेषोन्नतमानश्च बहुजनो यत्र भोजनार्थ यातीति । समा उज्जयिनी-चण्ड प्रद्योतराजधानी । प्रश्न. ९० । नगरीविशेषः। ११७ । पुष्पफलादिसमृद्धानेकवृक्षसंकुलानि उत्सवादी बहु
(१७७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org