SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [ उच्चतए अल्पपरिचितसैद्धान्तिकशब्दकोषः उच्चूलं ] उच्चंतए-उच्चन्तकः-दन्तरागः। प्रज्ञा० ३६० । उच्चंतगो- प्र. १४८ । ठाणा०.३४३ । शरीरादुत्-प्राबल्येन च्यवतदन्तरागः । जं० प्र० ३३ । अपयाति चरतीति वा उच्चारः-विष्ठा। आचा० ४०९ । उच्चते-उच्चंतगो-दन्तरागः। राज०३२। पुरीषपरिष्ठापनम् । उत्त, ३५७। गृहस्थैः सह पुरीषव्युउच्चंपिय-संघातितं । (तं.)। त्सर्ग कुर्वन्ति, श्लेष्मणः परिष्टापनमङ्गणे कुर्वन्ति वा। उच्चछंदो- उच्चछन्दः उच्चो-महानात्मोत्कर्षणप्रवणश्छन्द: ओघ० ५६ । । अभिप्रायो यस्य सः। प्रश्न० ३१। उच्चारभूमी- उच्चारभूमिः-पुरीषभूमिः। आव० .७८४ । उच्चता-उच्चतया-निदेजत्वेन । अप्रातिहारिकतया । बृ० द्वि० | उच्चारप्रश्रवणविधिसप्तककः, सप्तसप्तक्या तृतीयस्य भेदः । २१९ अi ठाणा० ३८७ । उच्चतायभयगो-तुमे ममं एच्चिरं कालं कम्म कायवं उच्चालाय र्ध्वमुक्षिप्य भूमौ । आचा. ३११। उच्चाजं जं अहं भणामि, एत्तिय तेग धणं दाहामिति । नि० लयितारम्-अपनेतारम् । आचा० १६९ । चू० द्वि० ४४ । उच्चालियंमि-उच्चालिते-उत्पाटिते। ओघ० २२० । उच्चत्तं-उच्चत्वं। जं. प्र. २० । अनु. १७१। उच्चत्वं- उच्चावइत्ता-उच्चैः कृत्वा । उत्पाट्य । प्रज्ञा० ३५७ । उत्सेधः । जं.प्र. ३२१ । उच्छ्यः । ठाणा० ६९ । ऊर्ध्व- उच्चावए-उच्चावचः-उत्तमाधमः। जीवा० ३७४ । स्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम् । ठाणा० | उच्चावतं-उच्चावचम्-असमञ्जसं। ठाणा० २४७।। उच्चावयं-उच्चावच-उरचं नाम मैवं कुर्वन्तु, अवचं नाम उश्चत्तछाया-उच्चत्वछाया,छायायाः षष्ठो भेदः । सूर्य कुर्वन्तु । आचा०३६३ । शोभनाशोभनम्। जीवा० १६६। उच्चत्तभयते- उच्चताभृतक:-मूल्यकालनियमं कृत्वा यो उच्चावचम् । देश. १६६। अनुकूलप्रतिकूलम् , असमञ्जसं नियतं यथावसरं कर्म कार्यते स। ठाणा. २०३। वा। भग १०१। उच्चत्तविसाणो- उच्चविषाण: उच्चशृङ्गः । उत्त० ३०३। उच्चावया-अनुकूलप्रतिकूला, असमञ्जस उत्तम विषागः । आव० ७१९ । उच्चावचा:-गुरुलघवो नानारूपा वा। सूत्र. २०७। उच्चत्ता-मुधिकता। पिण्ड. १००। ऊर्ध्व चिता उच्चा, शीतातपनिवारकत्वादिगुणैः शय्यान्तरोउच्चयबंधे-उच्चयः-ऊर्व चयनं-राशीकरणं तद्रूपो बन्धः । परिस्थितत्वेन चा उच्चाः, तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चयबन्धः। भग० ३९५। उच्चावचाः, नाना प्रकारा वा । उत्त० ११०। शोभनाशोउच्चरेति। नि० चू० प्र. २०२ आ। भनभेदेन नानाप्रकाराः। दश. १८४। असमन्जसा । उच्चलिओ-उच्चलितः । आव ३८५। आव. ३१७।। भग. ६८३ । ज्ञाता० २०० । उच्चा-ऊर्ध्व चिता, उपरिस्थितत्वेन वा। उत्त० ११०।। उच्चावयाइं-उच्चावचानि-विकृष्टाविकृष्टतया नानाविधानि उच्चाओ-उच्चातो-धान्तः। ओघ. १७७ । नि. चू. प्र. उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि। उत्त० ३६३ । १८८ अ । उश्चिअ उचित, उच्चिताकरणं, पादस्योत्पाटनम् । जं. उच्चागोए -उच्चैगोत्रं-यदुदयवशादुत्तम जातिकुलबलतपोरूपै- प्र. २६५ । श्वर्यश्रुतसत्काराभ्युत्थानासनप्रदानाजलि प्रग्रहादिसम्भवस्तत्। उञ्चिक्खित्तं-उच्चोरिक्षप्तम् । पिण्ड ० ११०।. प्रज्ञा. ४७५ । मानसत्कारार्हः । आचा. ११६। उच्चिट्ट-कांसारादिभक्षणेनोच्छिष्टे । बृ० प्र० २१५ अ। उचागोत्ते-उच्चैर्गोत्र:-उच्चैः-लक्ष्म्यादिक्षयेऽपि पूज्यतया उच्छिष्टम्-भ्रष्टम् । दश० १०४।.. गोत्रं-कुलमस्येते। उत्त. १८८ । उश्चिणिउ-उच्चेतु-गृहीतुम् । आव० ८१९ । उच्चारे - उच्चारः-विष्ठा । भग० ८७ । संज्ञा । बृ० प्र० उश्चियपउमं-उच्चितपद्मं । आव० १७० । ३०६ अ। मण्णा। नि• चू. प्र. १४३ आ। पुरीषः । आव उच्चु गेउं-अवचूर्ण्य, गुण्डयित्वा। ओघ० १४३ । . ५६४, ६१६, ७८१ । उत्त० ५१७ । सम० ११ । जं. ! उच्चूलं-अवचूल-गकन्यस्ताधोमुखकूर्चकः। औप० ६३ । (१७५) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy