SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [ उग्गहिए आचार्यश्री आनन्दसागरसूरि सङ्कलितः उच्च ] चिकीर्षा । पिण्ड० २९ । उग्गहिए- अवगृहीतं परिवेषणार्थमुत्पाटितं । ठाणा० ४६५ | | उग्गोवणा - उद्गोपनम् - विवक्षितस्य पदार्थस्य जनप्रकाशउग्गहियं - अवगृहीतम् । आव २८८ । बद्धः । भग० ४५९ । अवगृह्णाति -आदत्ते हस्तेन दायस्तद् । ठाणा ० १४८ । अवगृहीता-भोजनकाले शरावादिषूपहृतमेव भोज नजातं यततो गृह्णतः । ठाणा० ३८६ । यद् अवगृह्णाति यच संहरति यच्च आस्यके प्रक्षिपति । व्य० द्वि० ३५४ अ । परिवेषणार्थमुत्पाटितम् । औप० ३७ । अवग्रहोऽस्यास्तीति उघाइम-उद्घातिमम् - उद्घातो - भागपातस्तेन निर्वृत्तम्, अवग्रहिकं - वसतिपीठफलकादिकं । औपग्रहिकं दण्डकादिकमुपधिजातम् । औप ३७ । उग्गोवेति - उप्पाएति । नि० चू० प्र० २३४ अ । उग्घडयं - अनुवर्त्तनम्, अनुकरणम् । आव० ५१५ । उग्घाइए - उद्धाइए-उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात् । ठाणा० ५०२ । लघु । ठाणा १६३ । . उग्घाड-उद्घा- अदत्तार्गलमीषत्स्थगितं वा । आव० ९७५ । उग्घा डकवाडउग्घाडणा-उद्घाटकपाजेद्घाटना, उद्घाटम् - अदत्तार्गलमीषत्स्थगितं वा कपाटं तस्योद्घाटनं सुतरां प्रेरणम् तदेव | श्वानवत्सदारक संघट्टना। आव ० ५७५ । उग्धाडणकवाड-उद्घाटक पार्ट -अनर्गलितकपाटं । ओघ उग्गहियप - अवग्रहीतकः - बद्धः । राज० ४४ । उग्गहिया - जं परिवेसगेण परिवेसणाए परस्स कडुच्छुतादिणा उगहियं आणियति वृत्तं भवति, तेग य तं पडिसिद्धं तं चैव साधुस्स देति एसा उवग्गहिया । निं० चू० तृ० १२ अ । उग्गा-आरक्षिकाः । बृ० द्वि० १५१ आ । कुलार्यप्रथमभेदः । प्रज्ञा ० ५६ । खाद्यविशेषः । जं० प्र० ११८ । आदिदेवा• वस्थापिताः । राज० १२१ । प्रभुणा आरक्षकत्वेन नियु कास्ते उग्राः । जं० प्र० १४५ । उग्गाढोउग्गारो-उद्गिरणं उग्गालो । नि० चू० प्र० ३१५ अ । उग्गालिदासो - दासविशेषः । नि० चू० द्वि० ४० अ । उग्गाले - उद्गालयेत् श्लेश्मनिष्ठीवनं कुर्यात् । ओघ० १८६ | उग्गालो - उद्गिरणं उग्गालो । नि० चू० प्र० ३१५ अ । उग्गा हिऊणं - उद्ग्राह्य । आव० ३९९ । उग्गाहिपणं- उद्या हितेन पात्रबन्धबद्धेन पात्रकेण । ओ० उग्घोसणाट्टाणीया - उद्घोषणास्थानीयाः । आव० ३८५ । उग्रतेजाः - आधा कर्मग एव अभोज्यतायां पदातिः । पिण्ड ० - प्रगुणः । बृ० प्र० २९७ अ । | ० ० १४५ अ । १२२ । उग्गाहितं- उद्या हितम् गृहीतम् । आव० ६१८ । उत्क्षिप्तं, उपकरणम् । ओघ० ७२ । उग्गा हिमं - अवगाहिमं पक्वान्नं खण्डखाद्यादि । प्रश्न० १६३ । उग्गाहिय - उद्याहितं गृहीतं पात्रकम् । ओघ १४९ । उग्गा हे - उग्राहयति-सङ्घट्टतेनास्ते । ओघ० १८४ । उग्गा हेउं उद्भाह्य-संयन्त्रयित्वा । ओघ० ७४. उग्गा हेऊण उद्याथ । उत्त० १०० । उग्गरिऊणं - उद्गीर्य । आव ० २०८ । उम्मुंडिया - उद्धूलितम् । भग० ३०८ । Jain Education International 2010_05 १६६ । उग्घाड़ाए पोरिसिए उद्घाट पौष्याम् । आव ० ८३८ । उग्घाडितो - उद्घाटितः । आव० ३१७, ३१८ । उग्घाडिया उद्घाटिताः । आव २९२ । उग्घात उद्घातः- भागपातः । ठाणा० लघुकरणलक्षणः । ठाणा० ३११। उग्घातिते-उद्घातः- भागपातो यत्रास्ति तदुद्धातिकं, लखित्यर्थः । ठाणा० ३२५ । १६३, ३२५ । उग्घाय - आचाराङ्गस्य: षडविंशतितममन्ययनम् । उत्त. ६१७ | आचारप्रकल्पस्य षड्विंशतितमो भेदः । आव ० ६६० । उधाया- लघूनि - ७१ । उग्रसेनः - भोगराजा, राजीमत्याः पिता । दस० ९७। उग्रसेनतनयः - नभः सेनकुमारः । विशे० ६१७ । उघरिसा । नि० चू० प्र० १०५ आ । उघोसेहि । नि० चू० प्र० ३४४ आ । 1. उचितः - जितः, अभ्यस्तो वा । आव० ५९४ । " उचूलयालगं - अधः शिरस उपरि पादस्य कूपजले बोलणाकर्षणम् । विपा० ७२ । उच्च उच्चः पूज्यः । भग० १६४ । (२७४) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy