SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [ इहलोगासंसप्पओगे आचार्यश्रीआनन्दसागरसूरिसङ्कलितः ईसा ] इहलोगासंसप्पओगे -- इहलोकासंसाप्रयोगः, इहलोकः- | ईश्वरकारणिकः-क्रियावादिद्वितीयविकल्पः । सम० ११०। मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषप्रयोगः। आव० ८३९। ईश्वर कारणिनः-क्रियावादिद्वितीयविकल्पः। ठाणा० २६८॥ इहलोगो-इहलोकः, मनुष्यलोकः । आव० ८४०। ईश्वरपुत्रः-इभ्यानां पुत्रः ईश्वरपुत्रः । नंदी २५८ । इहलोयभयं - इहलोकभयं-मनुष्यादिसजातीयादन्यस्मान्म- | ईश्वरवादिनः । आव० । | ईश्वरवादिनः। आव० ८१६ । नुष्यादेरेव भयम् । आव० ६४५ । ईषत्कुटिला-कुण्डलीभूता। जं० प्र० ११३ । इहलोयसंवेयणी-इहलोकसंवेजनी. संवेजनीकथायास्तृतीयो ईषा-गात्रविशेषः। जं. प्र. ५५। राज. ९३ । भेदः । दश० ११२। ईसक्खो-ईशाख्यः, ईशनमैश्वर्यमात्मनः ख्याति अन्तर्भूतइहेहे-विप्साभिधानं सम्भ्रमख्यापनार्थं, यदि वा इहेति लोके ण्यर्थतया ख्यापयति-प्रथयति यः सः । जीवा० २१७ । इहेत्यस्मिन् मृत्यौ। उत्त० ४०९। ईसत्थ-इधुशास्त्रम् , धनुर्वेदः । आव० १२९ । प्रश्न. ९७। धणुवेदादि-धनुर्वेदादि । नि० चू० तृ. २० आ। ईइ-ईतिः, गडरिकादिरूपा। जीवा० १८८ । जं० प्र० २९। ईसत्थसत्थरहचरियाकुसलो - इष्वस्त्रशस्त्ररथचर्याकुईति - दुरितविशेषः। भग० ८। धान्याद्युपद्रवकारिशल- शलः । उत्त० २१४ । भमूषकादिः। जं० प्र०६६ । ईसर - ईश्वरः, भोगिकादिः अणिमाद्यष्टविधैश्वर्ययुक्तो वा । ईती-ईतिः-धान्याग्रुपद्रवकारी प्रचुरमूषकादिप्राणिगणः । सम० जं० प्र० १२२ । लवणे उत्तरपातालकलशः । ठाणा० ४८०, २२६। प्रभुरमात्यादिः। अन्त० १६ । स्फातिमान् । ईप्सितप्रतीप्सित-व्यवहारविशेषः। विशे० ६२४ । जीवा० ३६५। युवराजादिः भोगिको वा। प्रश्न. ९६ । ईरियट्ठा-ईर्याविशुद्धयर्थम् । ठाणा० ३६० । भोगिकादिः, अणिमाद्यष्टविधैश्वर्ययुक्तो वा। जीवा० २८० । ईरिया-गमनं । ठाणा० ३४३ । ईरणमीर्या-गतिपरिणामः। बृ० तृ. २५५ आ। युवराजः, अणिमाद्यैश्वर्ययुक्तः । उत्त० ५२४ । औप० ५८ । प्रज्ञा० ३३०, ३२७ । महेश्वरः। प्रश्न. ईरियावहिया-ऐर्यापथिकीक्रिया, योगमात्रजः कर्मवन्धः । ३३ । प्रधानः, प्रभुः, स्वामी । आव० ५०२। भूतवादिआव० ६१२। ई-गमनं तत्प्रधानः पन्था-मार्ग ईर्या- कव्यन्तरेन्द्रः । प्रज्ञा० ९८ । 'ईस ईश्वर्ये' ऐश्वर्येण युक्तः पथस्तत्र भवमैर्यापथिक- केवलयोगप्रत्ययं कर्म । भग० ईश्वरः, सो य गामभोतियादि। नि० चू० प्र० २७० अ। . ३८५। आव० ६४८, ६४९ । गृहस्वामी। आचा० ४०३, ३७० । द्रव्यपतिः। उत्त. ईरियावहियाकिरिया- ईर्यापथिकक्रिया-यदुपशान्तमोहा ३५३ । युवराजो माण्डलिकोऽमात्यो वा, अणिमाद्यष्टविधेदेरेकविधकर्मबन्धनमिति । ठाणा० ३१६ । श्वर्ययुक्त ईश्वरः । ठाणा० ४६३ । युवराजः सामान्यमण्डलि कोऽमात्यश्च । अनु० २३ । युवराजः। भग. ३१८ । ईरियासमिइ- ईयर्यासमितिः, ईर्यायां समितिः, ईर्याविषये युवराजादयः। भग० ४६३। औप० १४। युवराजा। एकीभावेन चेष्टनम् । आव० ६१५। रथशकटयानवाहना राज० १२१। क्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्यम् । आव० ६१५ । ईसरस्स-पातालकलशः। सम• ८७ । ईर्याप्रत्ययं-ईरणमीर्या-गमनं तेन जनितम् । सूत्र. १२।। ईसरा-ईश्वराः, युवराजाः, अणिमाद्यैश्वर्ययुक्ताः । जं० प्र० ईर्याप्रथप्राप्ताः-योगसंयमप्राप्ताः । तत्त्वा० ९-४८।। १९.। ईर्याविशुद्धि-ईर्या-गमनं तस्या विशुद्धियुगमात्रनिहितदृष्टि- | ईसरिए- ऐश्वर्यः, मदस्य षष्ठं स्थानम् । आव० ६४६।। त्वम् । ठाणा० ३६०। ईसरी-ईश्वरी, सोपारके श्राविकाविशेषः। आव. ३०४ । ईलिकागतिः-गतिविशेषः । प्रज्ञा० १५१ । नंदी. १५३ । ईसा- ईशा, पिशाचकुमारेन्द्रस्याभ्यन्तरिका पर्षत् । जीवा० ईली-करवालविशेषः । प्रश्न । ४८ । । १७१। ईश्वरी लोकपालाममहिषीणां आद्या पर्षद् । ठाणा. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy