SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [ ईसाण अल्पपरिचितसैद्धान्तिकशब्दकोषः ईहा ] १२७। ईर्ष्या-प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेषः।। त्वादीषत्प्रागभारा। ठाणा० ४४० । सम० २२ । सिद्धशिला । आव. ६११। आव० ६००। ईसाण-ईशानः-ईशानावतंसकाभिधविमानोपलक्षितः द्विती-ईसी ओट्रावलंबिणी-ईषदोष्ठावलम्बिनी, ईषद् ओष्ठमवयकल्पः। अनु० ९२ । लम्बते-ततः परमतिप्रकृष्टास्वादगुणरसोपेतत्वात् झटिति ईसाणवडिसए-ईशानावतंसकः, ईशानकल्पमध्येऽवतंसकः। परतः प्रयाति । जीवा० ३५१। जीवा० ३९१। ईसी तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, किंचिन्नेत्ररक्तता. ईसाणवडेंसए-ईशानकल्पेन्द्रविमानं । भग. २०३। करणी। जीवा० ३५१। ईसाणा-ईशानदेवलोकनिवासिन ईशानाः द्वितीयो देवलोकः । ईसीपब्भारगए-ईषत्प्राम्भारगतः। आव० ६४८ । प्रज्ञा० ६९। पूर्वोत्तरदिकोणनाम । ठाणा. १३३ । ईसाणी-पूर्वोत्तरदिक्कोणनाम। भग० ४९३ । ऐशानी ईशा ईसीपब्भारा-ईषत्प्रारभारा, सिद्धभूमिः। आव० ४४२ । नकोण, पूर्वोत्तरमभ्यवर्तिदिक् । आव० २१५ । अष्टमभूमिः, अन्त्याभूमिः । आव० ६०० । पञ्चचत्वारिंशईसाणे-द्वितीयकल्पेन्द्रः । ठाणा० ८५। अहोरात्रस्यैकादश द्योजनलक्षायामविष्कम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्ध शिला। प्रज्ञा० २२८ । ईषद्-अल्पो रत्नप्रभाद्यपेक्षया प्राग्भार:मुहूर्तनाम। सूर्य. १४६। एकादशमुहूर्तनाम । जं० प्र० उच्छ्यादिलक्षणो यस्यां सा। ठाणा. २५१ । सिद्धशिला । ४९१ । देवलोकविशेषः । आव० ११५ । ईसिं-ईषत् , मनाक् । जीवा० १८१।। प्रज्ञा० १०७ । ईषत्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वाईसिं ओट्टवलंबिणी-ईषदोष्टावलम्बिनी, ईषत्-मनाक् ततः रिंशल्लक्षविष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सा। ठाणा० १२५ । परम्परमास्वादतया झटित्येवाग्रतो गच्छति ओष्टेऽवलम्बतेलगतीत्येवंशीला । प्रज्ञा० ३६४ । ईसेणिआ-ईसिनिकाः । जं० प्र० १९१ । ईसिं ओणयकाओ-ईषदवनतकायः। आव० २१६ । । | ईहइ-ईहते-पर्यालोचयति । आव० २६ । । इसिं तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, ईषत्-मनाक ताने ईहते-पूर्वापराविरोधेन पर्यालोचयति। नंदी २५०। अक्षिणी क्रियेते अनयेति। प्रज्ञा० ३६४ । ईहा - अन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोधः । ईसिंपब्भारगओ - ईषत्प्रारभारगतः - ईषदवनतकायः । विशे० १७० । सदर्थविशेषालोचनं। भग० ३४४ । सदआव० २१६ । भिमुखा ज्ञानचेष्टा । भग० ६३३ । 'ईहचेष्टायाम्' ईहनमीहाईसिं वोच्छेदकडुई - ईषद्व्युच्छेदकटुका, ईषत-मनाक् सतामन्वयिनां व्यतिरेकिणां चाऽर्थानां पर्यालोचना । विशे० पानव्यच्छेदे सति तत ऊर्य कटुका एलादिद्रव्यसम्पर्कत २२६ । वितर्कः। सम० ११५ । अवग्रहादुत्तरकालमवाउपलक्ष्यमाण तिक्तवीर्यति। प्रज्ञा० ३६४ । जीवा ३५१।। यात्पूर्व सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्याईसि-ईषत् , मनाक । प्रज्ञा० ९१ । आव० ८५७ । ईषत्प्रा. गाभिमुख:-प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्मा दृश्यन्ते ग्भारानाम । प्रज्ञा० १०७ । सिद्धशिलानाम। रत्नप्रभाद्यपेक्षया ! न खरकर्कशनिष्ठुरतादयः शादिशब्दधर्मा इत्येवंरूपो मतिह्रस्वत्वाद् ईषत् । ठाणा० ४४० । सम० २२।। विशेषः । नंदी १६८। ईहनमीहा-सदर्थपर्यायलोचनम् । ईसिगि-सरस्सछल्ली-त्वक् । नि० चू० तृ० ६३ आ। । नंदी १८६ । ईहनमीहा-सतामर्थानामन्वयिनां व्यतिरेईसिपंचहस्सक्खरुञ्चारणद्धा-अयोगिकालमानं । उत्त० । काणां च पर्यालोचना । आव० १८। तदवगृहीतार्थ५७७ । ईषदिति-स्वल्पः प्रयत्नापेक्षया पञ्चानां ह्रस्वाक्षराणां- विशेषालोचनम् । आव० ९ । ईनहमीहा-सद्भूतार्थपर्यालोचअइउऋलइत्येवंरूपाणामुच्चरणमुच्चारो भणनं तस्याद्धा-कालो नरूपा चेष्टा । प्रज्ञा० ३१० । नंदी १६८। किमिदमित्थमुयावता त उच्चार्यन्त । उत्त० ५९६ । तान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा। औप. ईसिपम्भारा-ईषत्प्राग्भारा, ईषद्धाराकान्तपुरुषवन्नता अन्ते- ९९। सदर्थपर्यालोचनात्मिका। दश. १२६ । अवगृहीविति । अनु० ९२ । सिद्धशिलानाम, प्राग्भारस्य ह्रस्व- । तार्थंकदेशार छेषानुगमनं । निश्चयविशेषजिज्ञासा । तत्त्वा० (१६७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy