SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [अभितावयंति अल्पपरिचितसैद्धान्तिकशब्दकोषः अभिभुखं ] - अभितावयंति-अभितापयन्ति, अपनयन्ति । सूत्र० १३३ । | अभिनिविट्ठाई-अभि-अभिविधिना निविष्टानि-सर्वाण्यपि अभितुर-अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव। उत्त० ३४०। जीवे लग्नानि । भग० ५६९ । अभितोसइजा-अभितोषयति, येन वा तेन वा यापयति। अभिनिवुडच्चे-अभिनिवृत्ताचः-शरीरसंतापरहितः।आचा० दश० २५३ । २८।। अभिदुग्गा-अभिदुर्गा, आभिमुख्येन दुर्गा-दुःखोत्पादिका। अभिनिवेशिकः-मिथ्यात्वविशेषः । ठाणा० २७ । सूत्र. १२९। अभिनिवेसए-अभिनिवेशयेत् , कुर्यात् । दश० २३२ । अभिहवं-अभिद्रवन्ति । आचा० ४२९ । अभिनिवेसं-अभिनिवेशः । आव० ३११ । आग्रहः । भभिहय-अभिद्रुतः, सर्वात्मना व्याप्तः। जीवा० १३० । भग ४८९ । अभिधानं-वचनपर्यायः । आव. २९ । अभिनिव्वट्टित्ता-अभिनिवर्त्य, विधाय । भग० २२४ । अभिधारए-अभिधारयेत्-यायात् । दश० १८६ । किमेते | अभिनिन्विगड-विष्वक् अपवरकः । व्य० द्वि० १९. आ। उपसर्गा ममाचलितचेतसः कर्तुमलमिति चिन्तयेत् । अभिनिव्वगडा-अभिनिाकृत-पृथग्विभिन्नद्वारायां धसती । उत्त० १०९ । अभिधारयेयुः-अन्तर्भावितेव । उत्त० १०९।। व्य० प्र० ४० आ। • अभिधारणा - धारणा, विचारणा, संकल्पः । व्य० द्वि. अभिनिव्वगडाए-अभि-प्रत्येकं नियतो वगड:-परिक्षेपो ३७३ आ। यस्यां सा अभिनिव्वगडा। व्य. द्वि० १८१.। . अभिधारयामो-गर्हणाबुद्धयोद्घट्टयामः । सूत्र. ३९२ । । अभिनिसिजा-अभिनिषद्या-रात्रिस्वाध्यायभूमिः, अभिनषेअभिधारेमाणे-अभिसन्धारयतः-गच्छतः । आचा०३२९ । धिकी-सामान्यस्वाध्यायभूमिः । ब्य० प्र० १२७ अ। . अभिधास्ये-कीर्तयिष्ये । आचा० ४ । अभिनिसिट्ठो- अभिनिसृष्टः, अभिमुख - बहिर्भागाभिमुखं अभिनंदिजा-अभिनन्देत् , अनुमन्येत । उत्त० १२० । निसृष्टः । जीवा० ३६१, २०६।। अभिनयिका-नृत्यकलाभेदः । सम० ८४ । अभिनिस्सवति-अभिनिःश्रवति, जिघ्रतामभिमुख निस्सअभिनव-विशिष्टवर्णादिगुणोपेतः । जीवा० १२१ । रति । जीवा० १९२ । अभिनवम्-नवम् । सूर्य० १८ । अभिनं-अव्यपगतजीवं । बृ. प्र. ३५ आ। अभिनिक्खमणं-अभिनिष्क्रमगं-दीक्षा । आचा. ४२२ । अभिन्नाय-अभिधाय-ज्ञात्वा। आचा० ३०४ । अभिनिक्खमति-अभिनिष्कामति-धर्माभिमुख्येन गृहस्थ अभिप्पाओ-अभिप्रायः, बुद्धिः । आव० ४१४ । पर्याय निर्गच्छति । उत्त० ३०६ ।। अभिनिचरिका-आभिमुख्येन नियता चरिका सूत्रोपदेशेन अभिप्पेय-अभिप्रेतः, कामयन् । दश० १९५ । अभिप्रेतेबहिर्वजिकादिषु दुर्बलानामाप्यायनिमित्तं पूर्वाह्नकाले समु अभिरुचिते। उत्त० २५४ । स्कृष्टं समुदानं लब्धं गमनं । व्य० द्वि०६९ अ। अभिभवे-अभिभवकायोत्सर्गः - उपसर्गाभियोजने द्वितीयः । अभिनिदुवारं-अनेकद्वारम् । बृ० द्वि० १२ आ। आव. ७७१। विशे० ६१२ । अभिनिबोध-अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयरूप अभिभूतः-आकुलः । आव० ५८९ । प्रारब्धः, अपराद्धो त्वाद् बोधः-संवेदनम् । ठाणा० ३४७ । वा। प्रश्न० ६०। अभिनिपयाए-अभिनिवजा-अभि-प्रत्येक नियता-विविक्ता | अभिभूय-तिरस्कृत्य । आचा० ३०८। सर्वथा तत्सामर्थ्यप्रजा चुटी। व्य. द्वि० ३३९ । मुपहत्य । उत्त० ८१ । पराजित्य । सूत्र. १४५। अभिअभिनिवर्तनम्-क्रिया । उत्त० ५८१ । व्याप्य । सूत्र० २८५। अभिनिविट्टा-अभिनिर्वृत्ता । आव० २२० । अभिमरए-अभिमरकः । आव० ८१९ । अभिनिविटुं-अभिनिविष्टम् । तीव्रानुभावतया निविष्टम्। अभिमरा-अभिमरा। उत्त० १६२ । आव० ३१६ । । भग० ९० | अभिमुखं-अभिमुखं । व्य० प्र० ९९ अ । (७९) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy