SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [ अभिघातो आचार्यश्री आनन्दसागरसूरि सङ्कलितः अभिण्णाय ] अभिघातो - उवलओ वा घत्तिज्जति । नि० चू० प्र० १०५ आ । | अभिजोययंति वशीकुर्वन्ति । बृ० द्वि० २५५ अ । अभिचंदे - अस्यामवसर्पिपण्यां चतुर्थकुलकरः । सम० १०३ अभिजं - अमेयं । उत्त० २०७ । १५०। अभिचन्द्रः, अन्तकृद्दशानां द्वितीयवर्गस्याष्टमाध्ययनम् । अन्त० ३ | अभिचन्द्रः - मुहूर्त्तविशेषः । सूर्य० १४६ | जं० प्र० ४९१ | कुलकरविशेषः । आव ० १११ । जं० प्र० १३२ । अभिचन्द्रः - अमुष्यामवसर्पिण्यां चतुर्थ अभिजा - अभिध्यानमभिध्येत्यस्य । सम० ७१ । लोभः, अभिध्यानं वा । प्रश्न० ९७ । अभिज्झा - अभिध्या - अदृढाभिनिवेशः, चित्तलक्षणः । भग० ५७३ | अभिध्या, अभिध्यानम्, अभिलाषः । प्रज्ञा० ५०४ । कुलकरः । ठाणा० ३६८ । अभिचारकमन्त्रविद्यादि - अशिवपुररोधादौ तत्प्रशम- अभिज्झिभ - अभिध्यातम् इष्टम् । दश० २७७ । मार्थ । ठाणा० १६४४ अभिज्झियत्ता-अभिध्यितता, भिध्या-लोभः सा सञ्जाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता । भग० २५३ | अभिध्यितता, अभिध्यानमभिध्या - अभिलाषः, सा सञ्जाताऽस्मिन् तस्य भावः । प्रज्ञा० ५०४ । अभिध्येयताअहृद्यत्वं अशुभत्वं । भग० २३ । अभिणए - अभिनयः, चतुर्भिराङ्गिकवाचिक सात्त्विकाहार्य भेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभाव प्रकटनम् । जं० प्र० अभिचारुअं- चारकता । नि० चू० प्र० २७४ आ । अभिचारुकं - वसीकरणं । नि० चू० प्र० १०१ आ । अभिजाप - अभिजातः, शास्त्रीयद्वादशदिवसनाम । जं० प्र० ४९० | विनीतः । उत्त० १८८ | कुलीनः । जं० प्र० १८२ । अभिजाओ - शिष्टः । बृ० द्वि० २५५ आ । अभिजाणइ - अभिजानाति, विवेचयति । आचा० २०३ । अभिजातं - वाण्यतिशयविशेषः । सम० ६३ । अभिजाति- कुलीनता । उत्त० ३४७ । अभिजातिए - अभिजातिगः, अभिजातिः - कुलीनता तां गच्छति - उत्क्षिप्तभार निर्वाहणादिनेति । उत्त० ३४७ । अभिजाते - अभिजातः, शास्त्रीयैकादशदिवसनाम । सूर्य ० १४७ । अभिजाय - अभिजातम् - कुलीनम् । भग० ४६९ । अभिजायर – अभिजायते, उपभोग्यतयाऽऽभिमुख्येनेोत्पद्यते । उत्त० १८७ । अभिजित् - नक्षत्रदेवविशेषः । प्रश्न० ९५ । उदायनपुत्रः । ठाणा ० ४३१ । अभिजुंजंति - अभियुञ्जते, योजयन्ति । प्रश्न० ३६ | अभिजित्तर - अभियोक्तुम्, विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुम् । भग० १९१ । अभिजुंजिया - अभियुज्य, व्यापार्य, स्मारयित्वा । सूत्र० १३९ । योजयित्वा अभियोगं ग्राहयित्वा, व्यापारयित्वा । Jain Education International 2010_05 ४१४ । अभिनंदणी - अभिनन्दनः, अभिनन्द्यते देवेन्द्रादिभिरिति, चतुर्थजिनः, गर्भात्त्रभृतिरभीक्ष्गं शक्रोऽभिनन्दितवानिति । आव० ५०२ । अभिनंदिप - अभिनन्दितः - लोकोत्तर प्रथममासनाम । जं० प्र० आचा० १२३ | आलिष्य -वशीकृत्य । ठाणा० १०६ | | अभिणिव्वट्टित्ता - अभिनिर्वर्त्य, समाकृष्य । सूत्र० २७९ ॥ सम्बन्धमुपगत्य, प्रतिस्पद्धये । ठाणा १७७ । अभिण्णाणं - अभिज्ञानं, चिह्नम् । उत्त० १४९ । आव ० अभिजो इंति - तिरस्कुर्वन्ति, निर्भर्सियन्ति । बृ० २८१ अ । प्र० ४९० । अभिनंदियाइओ - अभिनन्दितवान् | आव० ५०२ | अभिणिक्खतो - अभिनिष्कान्तः । आव० ११७। अभिणंदे-अभिनन्दः, लोकोत्तर प्रथममासनाम । सूर्य ० १५३। अभिणि बोहे - अभिनिबोधः, अर्थाभिमुखो नियतः प्रतिनियतस्वरूपो बोध-बोध विशेषः, अभिबुध्यतेऽस्माद् अस्मिन् वेति । तदावरणकर्मक्षयोपशमः । प्रज्ञा० ५२६ । अभिणिवट्टमाणे -- अभिनिवर्त्तमानः, पृथग्भवन् । सूत्र ० ३५४ । अभिणिविट्टं - अभिनिविष्टं, विशिष्टविशिष्टतराध्यवसायभावतोऽतितीत्रानुभाव जनकतया व्यवस्थितम् । प्रज्ञा० ४०३ । अभिनिवेसे- अभिनिवेशः, चित्तावष्टम्भः । औप० १०६ । ३४४ । अभिण्णाय - अभिज्ञातम् अभिमतम् । भग० १९७। (७८) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy