SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [ अभिमुखनामगोत्रः आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अभिव्यज्यते ] अभिमुखनामगोत्रः - ( अभिमुहनामगोत्तं), नोआगमतो | अभिलावपुरिसे - अभिलापपुरुषः पुंल्लिङ्गाभिधानमात्रम् । द्रव्यद्रुमस्य तृतीयः प्रकारः । दश० १७ । अभिमुखे-संमुखे | आव० २७७ । ठाणा० ११३ । जघन्योत्कर्षाभ्यां समयान्तर्मुहूर्तानन्तरभावितया नामगोत्रे अभिलाष:-तीव्रलोभोदयप्रभव आत्मपरिणामः।आव०५८। इन्द्रसम्बन्धिनी यस्य स तथा । ठाणा० १०३ । अभिलोयणं-अभिलोकनम् , अभिलोक्यते यत्रस्थैस्तत् , अभिमुखनामगोत्रा- ये पुनर्बादरापर्याप्ततेजःकायिकायु- | उन्नतस्थानम् । प्रश्न० १३८ । र्नामगोत्राणि पूर्वभवमोचनानन्तरं साक्षाद्वेदयन्ते तेऽभि- अभिवंदओ-अभिवन्दकः, अभिवन्दिष्यत इति । आव. मुखनामगोत्राः । प्रज्ञा० ७६ । अभिमुह-पव्वजाभिमुहो, संपद्वितो। नि० चू० प्र० अभिवंदिऊण-अभिवन्य, अभिमुख वन्दित्वा-प्रणम्य । १०४ अ। प्रज्ञा० ३। . . अभिमुहो-अभिमुखः, उद्युक्तः । दश० २४५ । अभि-भग- अभिवद्भिए-अभिवद्धितः, तृतीयः पञ्चमश्च युगे संवत्सरौ। वन्तं प्रति मुखमस्य । सूर्य० ६। सूर्य. १५४ । ठाणा० ३४४ । अभियोग-आज्ञा। ठाणा० ५२१ । ग्रहणप्रवणः, अर्थबला अभिवहिए णं मासे-अभिवद्धितसंवत्सरस्य चतुश्चत्वारिंशदऽऽयातत्वेन तन्नान्तरीयकोद्भवः। विशे० ५३ । कार्मगं होरात्रद्विषष्टिभागाधिकन्यशीत्यधिकशत्त्रयरूपस्य द्वादशो कुर्यात् । बृ० प्र० ९९ आ। भागः । सम० ५६ । अभिवर्द्धितमासः, अभिवर्द्धितो नाम अभियोग-आभियोग्यः, अभियोगार्ह आदेशकारी देवः । मुख्यतस्त्रयोदशचन्द्रमासप्रमाणसंवत्सरः । बृ० प्र० १८६ आ। प्रश्न. १२१ । अभियोगो-वशीकरणं । व्य. द्वि० ३१५ आ । अभिवडियवरिसं-जत्थ अधिकमासगो पडिति वरिसे तं । अभियोजनम् - विद्यामन्त्रादिभिः परेषां वशीकरणादि । नि० चू० प्र० ३३९ । अभिवड्डियसंवच्छरे-अभिवर्द्धितसंवत्सरः। सूर्य. १६९, प्रज्ञा० ४०६। अभिर्रा-अभिरतिः, आभिमुख्येन रतिः । आव० ४५१ । १७१। अभिरामयंति-अभिरमयन्ति, आभिमुख्येन विनयादिषु अभिभवंति-अभिभवन्ति-न्यकुर्वन्ति । ठाणा. १७७ । युञ्जते । दश० २५६ । अभिवद्धी-अभिवृद्धिः, उत्तराभाद्रपदाया देवता । जं० प्र० अभिरू-मध्यमग्रामस्य सप्तममूर्छनानाम । ठाणा० ३९३ । ४९९ । अभिरूइए-स्वादुभावमिवोपगतः। भग० ४६७। अभिवयणा-'अभी'यभिधाय कानि वचनानि-शब्दा अभिअभिरूप-अभिमुखमतीवोक्तरूपं आकारो यस्य वचनानि, पर्यायशब्दाः। भग० ७७६ ।। अभिरूवं-अभिरूपं, अभि-सर्वेषां द्रष्टृणां मनःप्रसादानुकूल- अभिवादणं - अभिवादनम् , शिरोनमनचरणस्पर्शनादितयाऽभिमुख रूपं यस्य तत् , अत्यन्तकमनीयमिति। पूर्वमभिवादये इत्यादि वचनम् । उत्त० १२४ । जीवा० १६१ । प्रज्ञा० ८७। . अभिवायण-अभिवादनं-नमोक्काराइकर में । दश० चू०१६३ । अभिरूवा-अभिरूपाणि, कमनीयानि । सम० १३८ । अभि- अभिवाहारो- अभिव्याहारः, आचार्यनिष्ययोर्वचनप्रतिवसर्वेषां द्रष्ट्र गां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्यः सा, चनेऽभिव्याहरणम् । आव० ४७१। 'अत्यन्तकमनीया। जं.प्र. २१ । अभिरूपा:-कमनीयाः।। अभिविधग्गहणं-पर्यापन्नपरिष्ठापितादेब्रहणम् । बृ० द्वि० ठाणा० २३२। २४ अ। अभिलंघमाण-अभिलङ्घयत् , अनुलिखत् । जं० प्र० २९७ । अभिवुड्डित्ता-अभिवर्ध्य । सूर्य० १२ । अभिलसंति-अभिलषन्ति । औप० २४ । अभिवुढेमाणे-अभिवर्तयन् । सूर्य० १२ । अभिलसइ-अभिलषति,अभिलषग-तल्लालसतया वान्छनम्। अभिव्यज्यते-अनन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकाउत्त. ५८७ । रणसन्निधाने तत्तद्रूपम् । ठाणा० ४९० । (८०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy