SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १७२६ मृगाजिन न. ( मृगस्य अजिनम्) हरसानुं याम. मृगाद्, मृगादन पुं. (मृगान् अत्ति, अद् + क्विप्/अत्ति शब्दरत्नमहोदधिः । अद् + ल्यु, मृगस्य अदनः) वाध. मृगादनी स्त्री. (मृगैरद्यते भुज्यतेऽसौ अद् +कर्म्मणि ल्युट् + ङीष्) वाधा, सहदेवीनो वेसी, ईधरवरी, એક જાતની કાકડી.. मृगाराति, मृगेन्द्र पुं. (मृगाणामरातिः / मृगाणामिन्द्रःश्रेष्ठः) सिंह- ततो मृगेन्द्रस्य मृगेन्द्रगामी रघु० २ । ३० । सिंह राशि, डूतरो, भृगनो शत्रु, हिंसड प्राणी. मृगारि पुं. (मृगाणामरिः ) (५२ प्रमाणे अर्थ, रातो सरगवो, वाघ. मृगाविध् पुं. (मृगं विध्यति, व्यध् + क्विप् पूर्वदीर्घः) पारधि, शिडारी. मृगत त्रि. (मृग् + क्त) शोभेस, जोजेस, यायेस, भांगेल. मृगी स्त्री. (मृग् + ङीष्) हरिएशी, भृगली. मृगेन्द्रचटक पुं. (मृगेन्द्र इव हिंस्रश्चटकः) ४ पक्षी. मृगेन्द्रमुख न. (मृगेन्द्रस्य मुखम् ) सिंहनुं भोढुं. मृगेन्द्राशी स्त्री. (मृगेन्द्रेण अश्यते, अश्+घञ् + ङीष्) अरडुसी.. मृगेन्द्रासन न. ( मृगेन्द्रस्य आसनम् ) सिंहासन. मृगेन्द्र स्त्री. (मृगेन्द्र+स्त्रियां जाति ङीष्) (संse, वाघा. मृगेर्वारु स्त्री. (मृगप्रिया इर्वारुः) खेड भतनी डाडुडी, ધોળી ઇંદરવરણી. मृगेष्ट पुं. (मृगाणामिष्टः) भगनुं झाड. मृगेक्षणा स्त्री. (मृगस्य ईक्षणमिवेक्षणं पुष्पं वा यस्याः) એક જાતની કાકડી, ધોળી ઇંદરવરણી, મૃગના જેવા નેત્રવાળી સ્ત્રી. मृगान्तक पुं. (मृगाणामन्तकः) वित्तो, वाघ, हीपडो. मृग्य त्रि. (मृग् + क्यप् ) शोधवा साय, तपासवा साय. मृच्चय पुं. (मृदां चयः) भाटीनो ढगलो. मृज् (चु. उभ. स. सेट-मार्जयति-ते / मृज्. प. स. वेट्माष्टि) शुद्ध ४२- स्वेदलवान्ममार्ज - शिशु० ३ । ७९ । - ललुः खङ्गान्ममार्जुश्च ममृजुश्च परश्वधान्भट्टि० १४ । ९२ । साई वुं, शागार, शोभाववुं. अव+माष्टि -भसवुं, धसवुं, धोर्ध ना. उद्+मार्जति -सूछी नाज, घोर्ड नाज निस्+माष्टि धोवुं, सूछ परि + माष्टि सूध, धोई नाज, भेस दूर sal - त्यागेन पत्न्याः परिमार्टुमैच्छत् - रघु० १४ । ३४ । Jain Education International [ मृगाजिन-मृणाली प्र+माष्टि सुछवु, भज दूर रखो, प्रायश्चित्त वुंस्वभावलोलेत्ययशः प्रमृष्टम् - रघु० ६ । ३१ । प्रणिपातलङ्घनं प्रमाटुकामा विक्रम० ३ । वि + मार्जति -सूछ, स्वच्छ, निर्माण ४२. सम्+मार्जति - इयरो अढवो, निर्माण, सुछ. मृज पुं. (मृज्यतेऽसौ, मृज् + कर्मणि कः) खेड भतनुं वाहित्र, भु२४. मृजा स्त्री. (मृज्यते, मृज् + अ +टाप्) शुद्धि, निर्भणता. मृजान्वय (त्रि.) निर्माण, साई, शुद्ध. मृज्य त्रि. (मृज्यते, मृज् + क्यप् ) शुद्ध-साई ४२वा योग्य - मन्युस्तस्य त्वया माग्यों मृज्यः शोकश्च तेन ते ' भट्टि० । मृड् (क्र्या. प. स. सेट् मृड्णाति / तुदा. प. स. सेट्मृडति) संतोष पभाउवो, प्रसन्न दु. मृड पुं. (मृड्+क) शिव. मृडङ्कण पुं. (मृणाति सुखयति, मृड्+उणा कङ्कणः) जाजड, छोड, येलो, शिष्य. मृडा, मृडानी, मृडी स्त्री. (मृड्+टाप्/मृड्+आनुक् ङीष् च / मृङ् + ङीष् ) पार्वती, दुर्गा देवी. मृडानीपति पुं. (मृडान्याः पतिः) शिव, महादेव - 'शङ्के मृडीक पुं. (मृडति. मृड्-कीकन्) ४२५, भृग सुन्दरि ! कालकूटमपिबन्मूढो मृडानीपतिः' गीत० १२ । मृण् (तुदा. प. स. सेट् मृणति) हिंसा ४२वी. मृणाल पुं. न. (मृण्+कालन्) भजनो हांडी-नाजी, उमण वगेरेनी नाणमा रहेला तन्तु भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः - हितो० १।९५ । - सूत्रं मृणालादिव राजहंसी - विक्रम० १।१९ । (न.) सुगन्धीवाजी, वीरणमूल । -परिमृदितमृणालीम्लानभङ्गम् - मालतीमाधवे । या परिमृदितमृणालीदुर्बलान्यङ्गकानि - उत्तर० १।२४ । मृणालिन् त्रि. (मृणालं विद्यतेऽस्य इनि) उमण वगेरेनी नाजना तंतुवाणुं. (पुं. मृणालमस्यास्ति मृणाल + इनि) उमज मृणालिनी स्त्री. (मृणालं विद्यतेऽस्य अच् मृणालं पद्मं ततः समूहे तद्युक्तदेशे वा इनि + ङीष् ) भजनो समूह, भजनो वेसी, भणवाजी हेश. मृणालिका, मृणाली स्त्री. (मृणाल+कन्+टाप्, इत्वम् / मृणाल + गौरा. ङीष् ) जीसतन्तु, भजनी नाम-हांडी. मृणाली स्त्री. (अल्पं मृणाल, मृणाल+अल्पार्थे ङीष्) થોડી મૃણાલ જાતિ. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy