SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मृण्मय-मृत्युभृत्य] शब्दरत्नमहोदधिः। १७२७ मृण्मय त्रि. (मृत्+प्रचुरार्थे मयट) भाटीन, माटीन । मृतस्नात त्रि. (मृतं मरणं तन्निमित्तं स्नातः) भ२५. बनावे. निमित. स्नान ४२८. मृत न. (मृ+भावे कर्मणि वा क्त) भ२९, भ.२४नी. ४ | मृतस्नान न. (मृतं मरणं तन्निमित्तं स्नानम्) भ२४॥ दु:५४न, व्यर्थ यायप्रवृत्ति- मृतो दरिद्रः पुरुषो, . निमित्त स्नान. मृतं मैथुनमप्रजम्, मृतमश्रोत्रियं श्राद्धं, मृतो | मृतस्वमोक्तृ पुं. (मृतवत् स्वराज्यधनादिकं मुञ्चतियज्ञस्त्वदक्षिणः पञ्च० २१९४। मी. मुच्+तृच्) ते नामनो मे २।४र्षि. (त्रि. म+कर्तरि क्त) भ३८, मांगी वस्तु को३, मृताण्ड (पु.) सूर्य, 40531वें साउ. भस्मीभूत थयेला, ही मारे -मूच्छां गतो मृतो वा | मृतामद न. (मृतः नष्ट: आमदोऽस्मात्) भोरथूथु. निदर्शनं पारदोऽत्र रसः- भामि० १८२। मृतालक न. (मृतमालयति भूषयति, अल+णिच्+ण्वुल्) मृतक न. (मृतेन मरणेन कायति, कै+क) भ२५॥k એક જાતની ખુશબોદાર માટી, સોરઠી માટી. मशीय, भूवेदानुं सूत. (न. मृत+संज्ञायां कन्) मृति स्त्री., मृत्यु न. (मृ+क्तिन्/मृ+त्युक्) भ२४५, मृत्यु शन, भ७९-ध्रुवं ते जीवन्तोऽप्यहह ! मृतका मन्दमतयो मोत- जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य चन येषामानन्दं जनयति जगन्नाथभणिति:-भामि० ४।१९। भग० २।२७। प्राशन नियोग- पाणैः सह विप्पओगो मृतकल्प त्रि. (ईषदूनो मृतः, मृत+कल्पच्) मृतः।य, जीवाणं भन्नए मरणम् जीववि० । મરેલા જેવું. मृतोद्भव (पु.) समुद्र. मृतकान्तक, मृतमत्त, मृतमत्तक पुं. (मृतः शबदेहः मृत्कर पुं. (मृदं करोति, कृ+अच्) (भा२.. कान्तोऽभिमतो यस्य कप्/मृतेन शबेन मत्तः। मृत्कांश्य(स्य) न. (मृनिमित्तं काश्यमस्य) भाटीन, वास९५. मृत्किरा स्त्री. (मृदं किरति, कृ+क+टाप् ऋतः इत्) मृतमत्त+स्वार्थे कन्) शियाण. मृतकान्तकी स्त्री. (मृतकान्तक+स्त्रियां जाति. ङीष्) मे तनी है . . मृत्तालक न., मृत्तिका स्त्री. (मृत् मृत्तिका ताल: शियाण-माहा. प्रतिष्ठा यस्य-कप्/मृद् +तिकन्+टाप्) सो२४ी भाटी, मृतकृत्य न. (मृतस्य कृत्यम्) भृतार्य-अनि सं२७४२. मृतजीव पुं. (मृतो नष्टः सन् पुनर्जीवति जीव्+अच्) मृत्पिण्डबुद्धि पुं. (मृत्पिण्डस्येव बुद्धिरस्य) मासु, ति वृक्ष. Al-i- मया च मृत्पिण्डबुद्धिना तथैव गृहीतम्मृतण्ड पुं. (मृतः अण्डः कारणत्वेन यस्य शक. पर. शकुं० ६। नि.) सूर्यन पिता. | मृत्फली स्री. (मृदि फलमस्या: ङीष्) दुष्ठ औषधि. मृतदार पुं. (मृता दाराः यस्य) छेनी स्त्री भरी गई मृत्यु पुं. (म्रियतेऽस्मात्, मृ+त्युक्) यम, ५२५८, स.. હોય તે પુરુષ. मृत्युञ्जय पुं. (मृत्यु जितवान्, जि+खच्+मुम् च) मृतवत्सा स्री. (मृतो वत्सो यस्याः) हेनु, छोइ भरी. महावि, शिव. ગયું હોય તે સ્ત્રી, જેનું વાછરડું મરી ગયું હોય તેવી मृत्युनाशक पुं. (मृत्युं नाशयति, नश्+णिच्+ण्वुल्) गाय वगै३. पा. (त्रि.) मृत्युनो ना२॥ ४२८२. मृतपिण्ड . (मृतमुद्दिश्य दत्तो पिण्डः) भरेशानी५।७५ | मृत्युपुष्प पुं. (मृत्यवे निजनाशाय पुष्पमस्य) शेली. ત્રીજે કે નવમે દિવસે સ્મશાનમાં પિણ્ડ આપવામાં मृत्युफला स्त्री. (मृत्यवे स्वनाशाय फलं यस्याः) 31. આવે છે તે. मृत्युबीज पुं. (मृत्यवे स्वनाशाय बीजमस्य/मृत्युस्तद्धेतुर्दाह मृतशङ्का (मृतस्य शङ्का) ४२५नी .. एव बीजं कारणमस्य) iस.. मृतसञ्जीवनी स्त्री. (मृतान् संजीवयति, सम्+जीव+ मृत्युभगुरक पुं. (मृत्यु+भङ्गुर+क) मृत्यु, समये. णिच्+ ल्यु, गौरा. डीए) रक्षा वनस्पति, qu3वानु नगा- 'भवरुत्प्रेतपटहो मृत्युभगुरकश्च મુડદાંઓને જિવાડનારી તાવીજ, તંત્ર વગેરે, તંત્ર सः' -त्रिकाण्डशेषे । પ્રસિદ્ધ એક વિદ્યા. | मृत्युभृत्य पुं. (मृत्यो त्यः किङ्कर इव) Hill, 1. For Private & Personal Use Only तु२. Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy