SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मृगधूर्त - मृगाक्षी ] शब्दरत्नमहोदधिः । मृगधूर्त, मृगधूर्तक पुं. (मृगेषु पशुषु धूर्त्तः / मृगधूर्त्त + स्वार्थे कन् ) शियाण. | मृगधूर्त्तकी स्त्री. (मृगधूर्त्तक + स्त्रियां जाति ङीष्) शियाणशी. मृगनाभि पुं., मृगनाभिज, न., मृगनाभिजा, मृगाण्डजा स्त्री, मृगमद पुं. ( मृगस्य नाभिः जन्महेतुर्यस्य / मृगस्य नाभेर्जायते, जन्+ड / मृगस्य नाभेर्जायते, जन्+ड + टाप् / मृगाण्डाज्जायते, जन्+इ+टाप् / मृगस्य मदो गर्यो यस्मात् ) स्तूरीकुचतटीगतो यावन्मातलिर्मिलति तव तोयैः मृगमदः - गङ्गाल० । - मृगमदतिलकं सपुलकं मृगमिव रजनीकरे - गीत० । मृगनेत्रा स्त्री. (मृगो मृगशिरो नक्षत्रं नेता प्रापको यत्र अच् ततष्टाप्) सौरभार्गनी अभुङ रात्रीयो. मृगपति, मृगराज्, मृगराज, मृगरिपु, मृगशत्रु, मृगाधिप, मृगाधिपति, मृगाधिराज पुं. (मृगानां पशूनां पतिः / राज दीप्यतेऽसौ राज्+ क्विप्, मृगाणां राट् / मृगाणां पशूनां राजा टच् समा/ मृगाणां रिपुः / मृगाणां शत्रुः/मृगाणां अधिपः / मृगाणां अधिपतिः / मृगाणां अधिराजा टच् समा० । - मृगाधिराजस्य वचो निशम्य-रघुः० । -केशरी निष्ठुरक्षिप्तमृगयूथो मृगाधिप:- शिशु० २।५३ | सिंह, सिंह राशि मृगपद न. ( मृगस्य पदम् ) इशनुं पगलु. मृगपालिका (स्त्री.) 5स्तूरी मृग. मृगपिप्लु, मृगाङ्क पुं. ( अपिप्लवते भासते इति, अपि प्लु + बाहु. संज्ञायां डु अपेरल्लोपः / मृगः अङ्को यस्य ) यन्द्र, डयूर. मृगप्रिय न. (मृगाणां प्रियम्) पहाडी घास. मृगबन्धनी, मृगबन्धिनी स्त्री. (मृगो बध्यतेऽनया, बन्ध्+करणे/मृगबन्ध्+णिनि + ङीप् ) २७| पडडवानी भज मृगभक्ष पुं. (मृगं भक्षयति, भक्ष् +अच्) खेड भतनुं अनवर. मृगभक्ष्या स्त्री. (मृगैर्भक्ष्यते, भक्ष् + कर्मणि ण्यत्+टाप्) જટામાંસી વનસ્પતિ. मृगभोजनी स्त्री. (मृगैर्भुज्यते, भुज् + ल्युट् + ङीप् खे वनस्पति. मृगमदवासा स्त्री. (मृगमदस्वेय वासः सौरभमस्याः) अस्तूरी, भोगरो. Jain Education International १७२५ मृगमातृका स्त्री. (मृगस्य मातृका) (२ानी माता. मृगया पुं. (मृग्यन्ते पशवोऽस्याम्, मृग् + णिच् यकि णिलोपः ) शिर पाछण पडवु ते मिथ्यैव व्यसनं वहन्ति मृगयामीदृग्विनोदः कुतः शकुं० २।५मृगयापवादिना माढव्येन - शकुं० २। मृगयु पुं. (मृग + अस्त्यर्थे यु) ब्रह्मा, शियाण, शिडारी. - हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगात् - शिशु० २।८० मृगरसा स्त्री. (मृगो मृगमांसं तस्येव रसोऽस्याः) सहदेवीनी देसी. मृगराज पुं. (मृगेण राजते, राज्+अच्) यन्द्र, ड्यूर, મૃગશિર નક્ષત્ર. मृगराटिका स्त्री. (मृगं रटति जीव्यत्वेन, रट् + अण् + गौ. ङीष् + स्वार्थे क+टाप् ह्रस्वः) भवन्ती औषधि मृगरोमज त्रि. (मृगाणां रोमभ्यो जायते जन्+ड) भृगना यन्द्र રુવાંટામાંથી બનેલ, મૃગનાં રુવાંટાંનાં વસ્ત્ર. मृगलाञ्छन पुं. (मृगो लाञ्छनं यस्य ) 'अङ्कारोपितमृगश्चन्द्रमा मृगलाञ्छन: ' - शिशु० २।५३ । કપૂર, મૃગશિરા નક્ષત્ર, मृगलेखा स्त्री. (मृगस्येव रेखा-लेखा यस्याः) चंद्रभां हर ठेवी रेखा मृगलेखामुषसीव चन्द्रमाःरघु० ८।४२। मृगलोचना, मृगेक्षण स्त्री. (मृगस्येव लोचनं यस्याः मृगस्य ईक्षणमिवेक्षणं यस्य) हरिश ठेवी सांजोवाणी स्त्री. मृगवल्लभ न. (मृगाणां वल्लभम् प्रियः) भेड भतनुं घास. मृगवासा (स्त्री.) 5स्तूरीनो थेलो. मृगवाहन पुं. (मृगो वाहनं यस्य) वायु, स्वाति नक्षत्र. मृगव्य न., मृगव्या स्त्री. (मृगान् व्यथतेऽत्र, व्यथ्+ड / मृगान् विध्यति, व्यध् + ड+टाप्) शिडार. मृगशिरस् न, मृगशिरा स्त्री, मृगशीर्ष पं. न., मृगशीर्षन् न. ( मृगस्येव शिरोऽस्य / मृगस्येव शिरोऽस्य टाप् / मृगस्य शीर्षमिव शीर्षमस्य / शीर्षस्य शीर्षन् इत्यादेशः, मृगस्येव शीर्षास्य) भृगशिरा नक्षत्र. मृगा स्त्री. (मृगो मृगमांसतुल्यरसोऽस्त्यस्य अच्+टाप्) સહદેવી લતા. मृगाक्षी स्त्री. (मृगस्येव अक्षि तत्तुल्यं पुष्पं वा यस्याः षच् समा. ङीष्) विशासा वनस्पति, भृगना ठेवा नेत्रवाणी स्त्री- 'त्वय्यासन्ने नयनमुपरिस्पन्दि श मृगाक्ष्याः' - मेघदूते । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy